SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ३०४ व्यवहारकाण्डम् स्वयमुक्तेरनुद्दिष्टः इति व्याख्यातः सूचक इत्युक्तः। (५) यस्मिन्नथे पुत्रस्य विशेषज्ञानं नास्ति तत्रैव , स साक्षी न भवति परोपघातप्रवृत्तत्वात् । नाभा.२।१४० परं मृतान्तरस्याऽसाक्षित्वम् । यत्र पुनः सविशेषमेवं - मृतान्तरोऽसाक्षी पुत्रो जानाति ऋणादिकं तत्र मृतान्तरोऽपि साक्षी योऽर्थः श्रावयितव्यः स्यात्तस्मिन्नसति चार्थिनि। भवत्येवेति । . . स्मृसा.१०२ क तद्वदतु साक्षित्वमित्यसाक्षी मृतान्तरः *॥ (६) योऽर्थः श्रावयितव्यः पूर्वपक्षः प्रतिवादिना - - (१) येनार्थिना प्रत्यर्थिना वा साक्षिणां योऽर्थः भवेत् , असति तस्मिन्ननिवेशिते, अर्थिनि चासति श्रावयितव्यो भवेत् , यूयमत्रार्थे साक्षिण इति, तस्मि- निवेशयितरि, क कस्मिन्नर्थे कीदृशे वाऽर्थे वदति नर्थिनि प्रत्यर्थिनि वा असति मृतेऽर्थे चानिवेदिते साक्षित्वम् । स केन चोद्दिष्टः । अथवा स्वयं निवेश- . साक्षित्वं कस्मिन्नर्थे कस्य वा कृते साक्ष्यं वदत्विति मृता- यति, न साक्षी, अर्थी सः। अथाऽहं साक्षीति ब्रवीति, न्तरः साक्षी न भवति । +मिता.२१७० तस्यान्यैः साक्षिभिः प्रयोजनम् । न तद्वचः प्रमाणम् , (२) ज्ञापयितव्यः इत्यर्थः । अर्थे विनष्टे, अर्थिनि अस्वार्थवचनाद् (१) रागीत्यसाक्षी सः । नाभा.२।१४१ मृते, इत्युभयथैव मृतान्तरत्वम् । व्यमा.३२७ (७) अयमत्र साक्षीति ज्ञानवानान्तरोऽर्थिप्रत्यार्थिनो (३) अस्मिन्नर्थे मयाऽसौ साक्षी कृत इति योऽर्थो- रन्यतरः स मृतो यस्येति मृतान्तरः । तस्यासाक्षित्वमपि . ऽर्थिना स्वस्यास्थिरत्वं मन्वानेन श्रावयितव्यः पुत्रादेः सहेतुकं विवृतं नारदेन- योऽर्थ इत्यादिना। ज्ञापयितव्यः तस्मिन्नर्थेऽसत्यज्ञापितेर्थिनि चासति मृते येनार्थिना प्रत्यर्थिना वा योऽर्थः स्वीयः श्रावितव्यः तत्साक्षित्वमार्थना कृतं साक्षित्वमर्थी पुत्रादिः क कस्मि- स्यात् श्रावणीयत्वेनाभिमतो भवेत् तस्मिन् अर्थिप्रत्यनर्थे कस्य पुरुषस्य प्रमाणोक्तिकाले वदत्वित्यनवधृतेर- र्थिनोरन्यतरस्मिन् असति मृते प्रोषिते वाऽभिमतार्थ साक्षी मृतान्तर इति । : स्मृच.८१ । चानिवेदिते स साक्षित्वं क कस्मिन्नर्थे वदतु कस्य वा (४) मिता.टीका-'एवं च पदार्थविशेषनिर्देष्टदैव मृतः। कृते वदत्वित्यर्थः । सामान्यतो य आवयोः कश्चिन्द्यवअथवा अर्थविशेषो न निवेदितः । तदा तस्मिन्नर्थे कस्य हारसंबन्धोऽस्ति तत्र त्वया साक्षिणा भाव्यमित्येतावन्माकृते साक्ष्यं वदत्विति मृतान्तरः साक्षी नेति । मृतेनान्तरं त्रमुक्तं, विशिष्य च व्यवहारविषयो न तस्मै श्रावितः अवकाशो व्यवधानं यस्य स मृतान्तरः। सुबो.२१७० श्रावयिता च नास्ति स पृष्टोऽपि विशिष्य विषयाऽज्ञानाद*"* अत्रत्यं ‘असहायभाध्यम् ' बहुस्थलेषु लेखकप्रमादाद साक्षीति यावत् । इदमेवामिप्रेत्योक्तम्- 'मुमर्षश्राविलितमतो न लगते, तस्मान्नोद्धृतम् । ___ तादृते' इति । मुमूर्षुग्रहणमश्रावणप्रयोजकाभावपरम् । + व्यक. मितागतं स्मृसागतं च । विता. मितागतम् । . व्यप्र.११५ साक्ष्ये तु नासौ साक्षित्वमर्हति ॥); व्यप्र.११३ मितावत् ; (८) मिता.टीका-अनेन 'मृत उक्तान्यतमः अन्तरे व्यउ.४८ न स (न च) शेषं मितावत् ; व्यम.१६ सूचीत्युक्तः साक्ष्यस्य स्वीकारभाषणयोर्मध्ये यस्य स मृतान्तर' इति (स्वयमुक्तिः); विता.१६१ मितावत् ; बाल.२।६९ सूची- व्युत्पत्तिः सूचिता । बाल.१७० त्युक्तः (स्वयमुक्तः) न स (न च); प्रका.५३ मितावत् ; समु. सन्तोऽपि न प्रमाणं स्युमंते धनिनि साक्षिणः । ३२ मितावत् ; विच्य.१३, मेवैत्य (मागत्य)..: . अन्यत्र श्राबिताद्यस्मात्स्वयमासन्नमृत्युना ।। ... (१) नासं.२।१४१ तु (ति); नास्मृ.४।१६२, अभा. . ६५ र्थः (थ); मिता.२१७०, व्यमाः३२७; व्यक.४८ तु . * व्यचि. स्मृसागतम् । .. ..... . (ति); स्मृच.८१, स्मृसा.१०२ क तद्वदतु कुतस्त्वदनु); -(१) नासं.२१८२ श्राविताद्यस्मात् (श्रावितं यत्स्यात्); व्यचि.४१ तद्वदतु (तदुत्तर); स्मृचि.४६ मनुः चन्द्र. नास्मृ.४।९४; अभा.५०; व्यमा.३२७ तायस्मात् (तं १३८ क तद्वदतु (कचिदेव तु); व्यसी.४६; व्यतः११५ स्याच्च); व्यक.४८ ताथस्मात् (तं यस्य); व्यसौ.४६ नासंवत् । श्रावयितव्यः (तु आवितव्यः) व्यउ.४८; विता.१६१(-); प्रका.५३ (पुत्रे तुः श्राविता ये स्युः स्वयमासन्नमृत्युनी ।) प्रका.५३, समु.३२.. . बृहस्पतिः विव्य.१३ तात् (तं).: :
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy