________________
साक्षी
रागादिशून्यानां सत्यवादित्वातिशयेऽपि तपःस्वाध्यायाग्नि- | वचनं यत्र भिद्येत ते स्यु दादसाक्षिणः ।।
(१) यत्तु भेदादसाक्षिण इत्युक्तं , तत्सर्वसाम्येन पूज्यानां धर्माधिकरणप्रवेशाहानाद्यनौचित्याच्चेत्यर्थः । अगृह्यमाणविशेषविषयम् ।
मिता.१७८ नात्र हेतुः- असत्यवादित्वप्रयोजको हेतुः स्तेनत्वादिः (२) यत्तु राति तत्संख्यातो गुणतश्च साम्ये सति दाहृत इत्यर्थः।
*व्यप्र.११५-११६ वेदितव्यम् । न हि तत्र श्रोतृणां संशय निवृत्तिरस्ति । दोषादसाक्षिणः
*अप.२१७८ 'स्तेनाः साहसिकाश्चण्डाः कितवा वधकाश्च ये। (३) अस्यार्थः - एकस्य भाषार्थस्य उत्तरार्थस्य असाक्षिणस्ते दुष्टत्वात्तेषु सत्यं न विद्यते ॥ वा निर्णयार्थ गृहीतानां साक्षिणां वचनभेदाद असाक्षि(१)चण्डाः कोपनाः। कितवाः द्यूतकृतः। मिता.२१७० त्वमिति ।
व्यचि.४० (२) दोषतोऽपि येषामसाक्षित्वं तेषामप्यदोषदशायां । (४) ननु भेदादसाक्षिण इत्यनुपपन्नम् । 'साक्षिसाक्षित्वमायात्येव । स्तेनत्वादिकमपि प्रकृतविषयकव- द्वैधे बहूनां वा गुणवत्तमानां वा वचनं ग्राह्यम्' इति चनान्यथासिद्धिशङ्काधायकमिह विवक्षितमिति रत्नाकरे- विष्णुस्मरणात् । समसंख्यानां वा समगुणानां वा द्वैधे ऽभिधानात् । अथ यद्दशायां यस्य निर्वेदादिना सत्य- युक्तिसध्रीचीनं वचनं ग्राह्यमित्यर्थादुक्तं भवतीति निबन्धवादितैव प्रमीयते तदा सोऽपि साक्ष्येव । चन्द्र.१३७-३८ नकारवचनादिति चेन्मैवम् । बहवः साक्षिणो मिलित्वा
(३) साहसिकाः प्रसह्य परस्वापहारिणः । चण्डाः साक्ष्यभावमेकस्मिन् निवेश्य संसदि अनेन यदुक्तं धनहेतोर्मारकाः परप्रयुक्ताः । वधकाः सौनिकाः । अ- तदस्माकं संमतमित्यवोचन् , तदाऽसावेकोऽपि विसंवादी, साक्षिणस्ते, स्वभावत एव दुष्टत्वात् परातिसंधानपरत्वात्। सर्वे ते साक्षिणोऽविसंवादिन इत्येवं परं वचन मिति न तेषु सत्यं नास्ति । महापातके प्रवृत्तानां साक्षित्वेऽनृत- कश्चिद्विरोधः ।
सवि.१४१ वचनं प्रियमेव ।
नाभा.२।१३८ (५) राजैकवचनत्वेन परिगृहीतेषु साक्षिषु पथक भेदादसाक्षिणः
पृथगुत्सार्य पृच्छयमानेषु वचनं भिद्येत यत्र येषु यस्मिन् राज्ञा परिगृहीतेषु साक्षिष्वेकार्थनिश्चये।
वा कार्येऽन्योऽन्यद्वा ब्रूयात् अन्यश्चान्यथा, तेऽपि वचन* व्यप्र. (पृ.११३) मितावत् । शेषं व्यमावत् । भेदाद् रागाद् द्वेषालोभाद्वा मृषा वदन्तीत्यसाक्षिणः । (१) नासं.२।१३८, नास्मृ.४।१५९, अभा.६५,मिता.
नाभा.२।१३९ २१७० वधकाश्च ये (वञ्चकास्तथा); व्यमा.३२४ च ये (तथा); ।
स्वयमुक्तेरसाक्षी अप.२१७१ वधकाश्च ये (बान्धवास्तथा); व्यक.४५ व्यमावत् ; पमा.१०० चण्डाः (पण्डाः) वधकाश्च ये (सूचकास्तथा)
अनिर्दिष्टस्तु साक्षित्वे स्वयमेवैत्य यो वदेत् । असा (न सा) सत्यं (साक्ष्य) बृहस्पतिः; स्मृसा.१०१ वध
सूचीत्युक्तः स शास्त्रेषु न स साक्षित्वमर्हति ।। (व्याध) सत्यं (साक्ष्य); व्यचि.४२ वधकाश्च ये (व्याधका- * स्मृसा., चन्द्र. अपगतम् । स्तथा); स्मृचि.४५ व्यमावत् ; व्यत.२१३ चण्डाः (धूर्ताः) (निर्णये); व्यक.४७; स्मृच.८१ स्मृसा.१०१७व्यचि.४० वध (योध) स्ते दुष्टत्वात् (स्तु ते दृष्टाः); सवि.१४० च ये अपवत् ; चन्द्र.१३८ अपवत् ; व्यसौ.३८,४५ यत्र (तत्र); (तथा) स्ते (स्तु); चन्द्र.१३७ वध (योध) दुष्ट (दोष); व्यसौ. वीमि.२०७२ अपवत् ; प्रका.५३; समु.३२. ४३ कितवा वधकाश्च ये (उन्मत्ताः कितवास्तथा); व्यप्र.११४ (१) नासं.२।१४० अनिर्दि ... साक्षित्वे (स्वयमुक्तेरनुमितावत् ; व्यउ.४८ व्यमावत् , याज्ञवल्क्यः , विता.१६० द्दिष्टः); नास्मृ.४।१६१७ अभा.६५, मिता.१७० अनि... मितावत् ; सेतु.११९ चण्डाः (धूर्ताः) वध (क्रोध) स्ते दुष्ट- त्वे (स्वयमुक्तिरनिर्दिष्टः); व्यमा.३२६ वै (वे) न स (न च); त्वात् (स्तु ते शेयाः); प्रका.५२ व्यमावत् समु.३१ व्यमा-व्यक.४७-४८ वै (वे) सूचीत्युक्तः स (स्वयमुक्तस्त) न स बत् ; विव्य.१३ व्यमावत् .
(न च); स्मृच.८१ अनि...वे (स्वयमुक्तिस्तु निर्दिष्टः); . (२)नासं.२।१३९; नास्मृ.४।१६० अभा.६५, व्यमा. स्मृचि.४६ मितावत्, मनुः; सवि.१४० मितावत् ; व्यसौ. ३२५ निश्चये (निर्णये) यत्र (तत्र); अप.२१७८ निश्चये । ४६(अनिर्दिष्टश्च यः साक्ष्ये स्वयमेवेत्य भाषते । सूचीत्युक्तः स