SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ ३०२ व्यवहारकाण्डम् जानामीति ब्रुवाणो न साक्षी । अन्तरोऽन्तरङ्गः विवादे असाक्षिणस्ते वचनान्नात्र हेतुरुदाहृतः ॥ अर्थी, प्रत्यर्थी, धनं च । बहिरङ्गाः साक्षिसभ्यादयः। (१) तापसा वानप्रस्थाः। आदिशब्देन पित्रा विवदतेन यत्रासौ साक्षी कृतो गोभृत्यालङ्कारविषये, तस्मिन् मानादीनां ग्रहणम् । यथाह शङ्खः- 'पित्रा विवदमानमृते नष्टे वा साक्षी मृतान्तर उच्यते । गोभृत्यादेमल- गुरुकुलवासिपरिव्राजकवानप्रस्था निर्ग्रन्थाश्चासाक्षिण' भूतस्य मृतत्वात् तत्संस्थानतो विप्रतिपत्तौ हि तस्या- इति । xमिता.२१७० साक्षित्वम् । 'इममर्थ कस्य जानीयाः?' इति प्रश्ना- (२) वचनानिषेधवचनादिति न्यायस्यार्थः । न हि नुपपत्तरित्यसाक्षी मृतान्तरः । तथा येनर्णादिविषये तेषां साक्षित्वेन ग्रहणे प्रश्ने वा निषेधातिक्रमादधर्मोत्पत्तिसाक्षी कृतोऽर्थिना प्रत्यर्थिना वा तस्मिन् मृते साक्षी ायमलत्वाद्वचनानाम् । सत्यपि बाधादोषे (१) तत्प्रश्न मृतान्तरो भवति । अर्थिना च पुत्रादिना देशकालधने- सत्यप्रशस्तव्यवहारसमाप्त्यविरोधाद्यवहारप्रकरणे लिखनयत्त्वाद्यपरज्ञाने तत्त्वज्ञानानहत्वादनुपन्यस्तस्य च साक्षिणः निषेधस्य पुरुषार्थत्वात् । ततश्च ते साक्षिणो न कार्याः, स्वयमुक्तित्वापत्तेर्मतान्तरोन साक्षी। व्यमा.३२६-२७ तेषां पूज्यतमत्वात् , अदण्डनीयत्वात् , तपःप्रकर्षाच्च, (३) मुमूर्षुग्रहणं स्वस्थस्याप्युपलक्षणार्थम् । स्मृच.८१ भूरिकोपवत्त्वेन तच्छापभयेन व्यवहारद्रष्टारो न (४) अस्यार्थः- यो ह्यनिर्दिष्टः स्वयमेवाह, 'अहमत्र तान् पृच्छन्तीति तत्साक्षिकरणानर्थक्यान्न ते कार्याः । साक्षी'ति स्वयमुक्तः। यस्तु मृते धनिके तत्पुत्रस्य ऋणादि- यद्वा नित्यं तेषामग्निहोत्रादिकार्यव्यग्रतया परकीयकार्यपरिमाणविशेषाशाने परम्परया श्रुतं , 'अयमस्माकं प्रसरणासंभवात् अनर्थकं तत्साक्षिकरणम् । वचनादिति। धारयत्ययं च साक्षी' एतावन्मात्रज्ञाने यदहं न जानामि | श्रोत्रियत्वादिरूपाभिधानान्नात्रान्यो हेतुरित्यर्थः। तेन ते कि त्वयं यजानाति तदयमस्मदीयं धारयतीत्यभिधाय साक्षिणो न कर्तव्याः। अकृतास्तु भवन्त्येव साक्षिणः । पुत्रेणोपन्यस्यते स साक्षी मृतान्तर उच्यते । यदि तु मुमूर्षुः । उभौ तु भोत्रियो ख्यातावित्यादिवचनात् । अत एव णाऽपि पित्रा पुत्रः श्रावितो भवति, अयमस्माकमियद्धार- वृद्धस्याप्यसाक्षित्वं वृद्धत्वात् ग्लानेन्द्रियत्वादित्यर्थः । यत्ययं च तत्र साक्षीति तदा मृतान्तरोऽपि साक्षी भव * व्यमा.३२४ त्येव । ____स्मृसा.१०१-१०२ (३) श्रोत्रियाः अध्ययनश्रवणयुक्ताः । तापसा वान(५) यत्तु विज्ञानयोगिनोक्तं, 'यत्र तु मुमधुणे. प्रस्थाः, अन्येऽपि तपोनिष्ठाः। वृद्धा अशीतेलम् । वचत्यादि तत्त श्रावितस्य साक्षित्वं नापगतमित्येवं परम् । नात् प्रतिषिद्धत्वात् । नात्र हेतुरुक्तः, नित्यं तेषां न पुनर्मतान्तरस्यापि साक्षित्वविधानार्थमित्यवगन्तव्यम्। साधुनि कर्मणि प्रवृत्तत्वात् । तदुपरोधो मा भूदिति । वृद्धा मृतान्तरस्य साक्षित्वासंभवात् । सवि.१४१ असमर्था एव । . नाभा.२।१३७ (६) स्वयमुक्तरसाक्षी। स्वयमेवानुद्दिष्टो गत्वा वदेत् (४) अत्र श्रोत्रियादयो न साक्षिणः कार्याः। तेषां अहं जानामीति । मृतान्तर इत्युक्तं धनिनि प्रेते, अमुष्य x सवि., व्यउ., विता. मितागतम् । असौ धारयति अत्राहं साक्षीति ब्रवीति सदसि । अत्राप- * व्यचि., व्यत., सेतु. व्यमागतम् । वादः-मुमर्पणा श्रावितः मुमूर्षुश्रावितः । स भवत्येव २।७१ व्यक.४५, स्मृच.८१ मितावत्प मा.१०१ अभासाक्षी प्रेतेऽपि धनिनि । यथा असौ मे धारयति द्रव्यं वत् , याज्ञवल्क्यः स्मृता.१०१ (वचनात्तेष्वसाक्षित्वं नात्र ब्राह्मणेभ्यो दापयेदिति । नाभा.२।१३६ १९ हेतुरुदाहृतः); व्यचि.४२, स्मृचि.४५ मितावत् ; व्यत. वचनादसाक्षिणः २१४ स्मृसावत् ; सवि.१४० च (तु) नराः (दयः) याश वल्क्यः , चन्द्र.१३७ स्मृसावत् ; व्यसौ.४३, वीमि.२०७२ 'श्रोत्रियास्तापसा वृद्धा ये च प्रबजिता नराः। ये च (येन); व्यप्र.११३ मितावत् ; व्यउ.४८ मितावत् , * व्यचि., चन्द्र., वीमि. स्मृसागतम् । याशवल्क्यः; विता.१६० नराः (दयः) मात्र हे (तन्निहें) तः (१) नासं.२०१३७; नास्मृ.४।१५८ अभा.६५ नात्र (तम्); सेतु.१२० ये च प्र (हेतुप्र) शेष स्मृसावत् ; प्रका. (तत्र); मिता.२७० नराः (दयः); व्यंमा.३२४, अप. ५२-५३ मितावत् ; समु.३१ मितावत् ; विन्य.१२-१३.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy