________________
साक्षी..
३०१
(१) आभ्यामपि काले नियमप्रतिषेधः साक्षित्वस्या- । वचनदोषभेदस्वयमुक्तिमतान्तरैः इति । ते प्रत्येक मुस्मरणबलेन क्रियते । तदयुक्तम् , अविशेषेण क्रियतां व्याख्यास्यन्ते ।
अभा.६५ मा कार्षीत् इति चैकविषयमुन्मत्तवदिति । अत्रोच्यते- (२) उक्तलक्षणानां साक्षिणामसंभवे प्रतिषेधरहिआचार्यमतदर्शनेन प्राक्काल नियमनं स्वमतेन वा, न तानां अन्येषामपि साक्षित्वप्रतिपादनार्थमसाक्षिणो स्मरणोपपत्तिमता पुनरन्यथावचनमेव । मा भूदन्य- वक्तव्याः । ते च पञ्चविधा नारदेन दार्शताः । शानदर्शनेन कालनियम आगममात्राद्विनैव वाहतः
*मिता.२७० खमतेन विकल्प इति । अनुस्मरणे श्रोत्रं वानुपहतं चेतश्च (३) असाक्षित्वहेतूनां पञ्चविधत्वात्तद्वशेनासाक्ष्यपि इति हेतुत्वेनोपादाय स्वतां प्रश्नार्थमन्यथावचनं लिखित- पञ्चविधो बुधैर्निर्दिष्ट इति।
स्मृच.८१ साक्ष्युत्कर्षार्थ नेति।
अभा.६७ (४) असाक्षित्वेऽप्युत्तरोत्तरं निन्द्यम् । चन्द्र.१३७ (२) यस्य नोपहता. असंकीर्णा स्मृतिः श्रोत्रं च, श्रोत्रियाद्या वचनतः स्तेनाद्या दोषदर्शनात् । चशब्दाच्चक्षुश्च, उपघातो रजस्समोऽनुषङ्गित्वं दुःख- भेदाद्विप्रतिपत्तिः स्याद्विवादे यत्र साक्षिणाम। प्रायत्वं वा। महताऽपि कालेन स साक्ष्यमर्हति, असंकीर्ण श्रोत्रियादीनां वेदाध्ययनाद्यासक्तत्वेन विवादपदस्मृतित्वात् । ........ , नाभा.२११५० विस्मरणशीलतया न ते साक्षिणः कार्याः। अकृतास्तु ते
पञ्चविधा असाक्षिणः ........ जानन्तो भवन्त्येव साक्षिणः । तदुक्तम्-'उभौ तु अंसाक्ष्यपि हि शास्त्रेषु दृष्टः पञ्चविधो बुधैः। . श्रोत्रियौ ग्राह्याविति । ... वीमि.२।७२ वचनाहोषतो भेदात्स्वयमक्तिमतान्तरः ॥ . स्वयमुक्तिरनिर्दिष्टः स्वयमेवैत्य यो वदेत । . (१) यश्च साक्षी न भवति सोऽपि पञ्चप्रकारः मृतान्तरोऽर्थिनि प्रेते मुमूर्षुश्राविताहते ।।... व्यमा.३२३ स्मृतिः श्रोत्रं (स्मृतिशास्ने) साक्षिणः (नित्यशः (१) यत्र तु मुमूर्षुणा सुस्थेन वा पित्रा पुत्रादयः स साक्षी साक्ष्य (स वै साक्षित्व); व्यक.४४ स्मृतिः श्रोत्रं च भाविता अस्मिन्नर्थेऽमी साक्षिण इति तत्र मृतान्तरोऽपि साक्षिणः (स्मृतं शास्त्रं च नित्यशः); पमा.१०४ साक्षिणः साक्षी । यथाह नारद:- मृतान्तर इति । मिता.१७० (नित्यशः); स्मृसा.१०१ (यस्यानपहता पुसः स्मृतिः श्रोत्रं (२) साक्षित्वेनानुपन्यस्तः स्वयमेवागत्येममर्थमहूं च नित्यशः); स्मृचि.४५ नासंवत् ; सवि.१४३ स्मृतिः श्रोत्रं च (स्मृतितन्त्रेषु); व्यसौ.४१-४२ स्मृतिः श्रोत्रं (स्मृति
* व्यप्र. मितागतम् । x विता. मितागतम् । श्रोत्रे) शेषं ब्यमावत् ; व्यप्र.११० साक्षी साक्ष्य (वै साक्षित्व (१) नासं.२।१३५ णाम् (णः); नास्मृ.४।१५७ Vulg. शेष पमावत् .
-
यत्र साक्षिणाम् (साक्षिणां यतः); विश्व.२०७३ पू. व्यमा. (१) नासं.२।१३४ क्ति (क्ते) रः (रात्); नास्मृ ३२४ : ३२५ उत्त.; अप.२१७१ यत्र साक्षिणाम् (साक्षिणां ४।१५७; अभा.६५ स्त्रेषु (स्त्रेऽस्मिन्); मिता.२।६९ क्ति यतः) व्यक.४५; गौमि.१३॥४, स्मृसा.१०१ नासंवत् ; (क्त); व्यमा.३२३ क्ष्यपि हि शास्त्रे (क्षी व्यवहारे) {ता व्यचि.४०, व्यसौ.४३, वीमि.२१७२; ब्यप्र.११३ द्या (र्मुदा); अप.२१७१; व्यक.४५; गौमि.१३१४ नासंवत् ; वचनतः (वास्तु वचनात्); विन्य.१२; बौवि.१।१०।१६, स्मृच.८१ शास्त्रेषु दृष्टः (निर्दिष्टः शास्त्रे) म॒ता (मता); स्मृसा (२) नासं.२।१३६ क्ति (क्ते); नास्मृ.४।१५७. vels १०१ (असाक्ष्यपि च निर्दिष्टः शास्त्रे पञ्चविधो जनः); व्यचि. मिता.२१७० उत्त.; व्यमा.३२४,३२६ न्तरो (न्तरे); अप. ४०, स्मृचि.४५, सवि.१३९ हि शास्त्रेषु दृष्टः (विनिर्दिष्टः २७१ रनि (स्त्वनि) ए (एः); व्यक.४५ व्यमावत् गौमि. शास्त्रे); चन्द्र.१३७ क्तिर्मू (क्तिः स्मृ) शेषं सविवत् , श्लोकाधौं १३।४ र्पु (पुंः); स्मृच.८१ गौमिवत् ; स्मृसा.१०१ वै (वे) व्यत्यासेन पठितौः व्यसौ.४३, वीमि.२१७२; व्यप्र.११३; ए (पुः); व्यचि.४१, सवि.१४१ तादृते (तो दृढः) उत्त.; व्यउ.४७ शास्त्रे (साक्ष्ये) क्ति (क्ते) रः (रम्); विता.१६०; चन्द्र.१३८-१३९ रो (रे); व्यसौ.४३ उक्तिरनि (वदप्रका.५२ शास्त्रेषु ‘दृष्टः (निर्दिष्टः शास्ले ); समु.३१ त्यनि) रो (२); वीमि.२।७२ रनि (र्न नि); व्यप्र.११३ प्रकावत् : विग्य.१२ क्ष्यपि हि शास्त्रे (क्षी व्यवहारे); बौवि. उत्त. व्यउ.४८ रो (रे) उत्त, विता.१६१ उत्त.; प्रका, १।१०।१६ उत्त. -
. ५३ उत्तः; समु.३.२ रो (रे) उत्त,