SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ३०० व्यवहारकाण्डम् साक्षित्वम् । तेन च लिपिसमयज्ञेन आत्मनैव स्वनाम (२) तदेतत्परमताभिप्रायेणोक्तम् । यतः स्वमतमुपरि लेख्यम् । यथा कश्चिद्देशे साक्षिणश्च स्वहस्तेन मत- स एवाह--'निर्णये कालनियमः' इत्यादिना। मारोपयिष्यन्ति इति । लेखकेन विलिखिते आत्म पमा.१०४. नैव लिखेद् ' अत्राहं साक्षी देवदत्तः' इति । न चेल्लि- | (३) इदं च अष्टवर्षपर्यन्तं स्मारितानां भद्त्वप्रतिपिज्ञस्तदाऽन्येन लेखयेत् । तस्य कालान्तरे निरूपयत-पादनार्थम् । न तु काल नियमार्थम् । यतस्तेनैवोक्तं श्चिह्नाय भवतीति । एवं च लेखकविधिरुद्दिष्टः। . | अथवेत्यादिना। *स्मृसा.१०१ . अभा.६७ (४) इति वचनं प्रायोवादः उत्कर्षाभिप्रायं च । (२) अजानन्तं न लेखयेदत्रायमर्थः - यत्र . +चन्द्र.१३७ कारणसमये लेखितुमजानन्तमात्मानं योऽन्येन लिपिज्ञेना- (५) लिखितस्य स्मृतिहेत्वक्षरसंभवात् सार्वकाहमत्रामुकोऽमुकग्रामीयोऽमुकपुत्रः साक्षित्वे च लेख- लिकत्वं युक्तं हेतोः । स्मारितस्याहूतस्य आह हितस्य येत् सोऽपि चिरेणापि सिद्धिमाप्नुयात् । व्यक.४३ त्वं साक्षीति, तथाभूतानां संवादस्मृतिहेत्वभावादाष्ट.. (३) सुदीर्घेणेति संस्कारोद्बोधकलिखनसत्वादयं माद् वर्षात् सिद्धिः । आ पञ्चमात् सिद्धिर्यदृच्छोपगतस्य चिरेणापि साक्ष्यं दातुं शक्नोतीत्यर्थः। सञ्जानन्निति लिपि- आह --हितानुरूपोऽपि स्मृतिहेतुर्नास्तीति शिथिलपटुसाक्षिणं तु स्वहस्तेनैव लेखयेत् । *व्यचि.३७ प्रयत्नत्वात् असमाहितचेतसा यदृच्छोपगतेन श्रुतमिति। (४) सम्यग् जानन्नात्मनो लेख्यं कुर्यादिति शेषः । गूढस्य आ तृतीयात् । आङभिविधौ द्रष्टव्यः । वृत्तसिद्धिं निर्णायकतामाप्नुयादित्यर्थः। व्यप्र.१०९ स्याप्रत्यक्षत्वात् परकीयवचनं न चिरं शक्यं स्मर्तुमिति । ... साक्षिविशेषाणां भद्रत्वकालमर्यादा अनुभूतमनुस्मर्येतापि चिरम् । आ संवत्सरात् सिद्धिः । आष्टमाद्वत्सरात्सिद्धिः स्मारितस्येह साक्षिणः । अनेनैव सर्वत्राङभिविधाविति गम्यते, अत्र मर्यादाया आ पञ्चमात्तथा सिद्धिर्यदृच्छोपगतस्य च ॥ असंभवात् उत्तरसाक्षिणो गूढवदपि प्रयत्नाभावात् तत्सओ तृतीयात्तथा वर्षात्सिद्धिगूढस्य साक्षिणः । | काशेऽभिहितमात्रत्वादल्पकाला स्मृतिरिति । आ संवत्सरतः सिद्धिर्वदन्त्युत्तरसाक्षिणः ॥ नाभा.२।१४७-१४८ . (१) इति कालो नियम्यते। अभा.६७ अथवा कालनियमो न दृष्टः साक्षिणं प्रति ।:: स्मृत्यपेक्षं हि साक्षित्वमाहुः शास्त्रविदो जनाः ।। * व्यत. व्यचिवत् । (१) औत्सर्गिकमेतद्रपमभिधाय तस्यापवादमाहू - अत्र आदर्शपुस्तकेऽसंगतो ग्रन्थो दृश्यते लेखकप्रमादात् । (१) नासं.२।१४७ च (तु); नास्मृ.४।१६८; अभा. नारदः - अथवेति। व्यमा.३२३ ६७ सिद्धिर्य...च (सिद्धिं वदन्त्युत्तरसाक्षिणः); व्यमा.३२३; (२) तस्माद्यावद्यः स्मरति तावत्साक्षी, न कालाव. व्यक.४४ आष्ट (अष्ट) च (तु); पमा.१०४ व्यकवत् ; धारणं न्याय्यमिति। नाभा.२११४९ स्मृपा.१०१ स्मृचि.४५, सवि.१४३ आष्ट (अष्ट) द्धिः । यस्य नोपहता बुद्धिः स्मृतिः श्रोत्रं च साक्षिणः । (द्धि); चन्द्र.१३७, व्यसौ.४१ च (तु); व्यप्र.१०९ च (तु). सुदीर्घेणापि कालेन स साक्षी साक्ष्यमहति ॥ . (२) नासं.२।१४८ आ संवत्सरत: सिद्धिः (आ वत्सरात् * सवि, स्मृसागतम् । + व्यप्र. चन्द्रगतम् । ... तथा सिद्धिं); नास्मृ.४।१६९; व्यमा.३२३ नासंवत् ; व्यक. (१)नासं.२।१४९, नास्मृ.४।१७०;अभा.६७, व्यमा. ४४ रतः सिद्धिः (रात्सिद्धिं च); पमा.१०४ व्यकवत् ; ३२३ ; व्यक.४४ क्षिणं (क्षिणः); पमा.१०४ अथवा (निर्णये); स्मृसा.१०१ आ संवत्सरतः (आ वत्सरात्तथा) वदन्त्यु (भवत्यु); स्मृसा.१०१ व्यकवत् ; स्मृचि.४५ व्यकवत् ; सवि.१४३; स्मृचि.४५ स्मृसावत् ; सवि.१४३ द्धि' (द्धिं गू) संव- चन्द्र.१३६ हि (तु); ब्यसौ.४१ व्यकवत् ; व्यप्र.१०९.. त्सरतः सिद्धिः (च संवत्सरात्सिद्धिं); व्यसो.४१ रतः (२) नासं.२।१५० बुध्दिः (पुंसः) साक्षिणः (नित्यशः); (रात्तथा) यदन्त्यु (भवत्यु); व्यप्र.१०९ रतः सिद्धिः (रात् / नास्मृ.४।१७१, शुनी.४।६७९ साक्षिणः (नित्यशः). साक्षी सिद्धिं तु), साक्ष्य (वै साक्षित्व); अभा.६७ बुद्धिः स्मृतिः (पुंसःमतिः);
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy