________________
साक्षी
२९९
वर्णादिभेदेन साक्षिभेदः
(२) श्रेणयो वणिगादिसमूहाः प्रसिद्धाः, तेषु श्रेणिब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये चाप्यनिन्दिताः। पुरुषाः समूहाभ्यन्तराला इत्यर्थः। पुरुषग्रहणं स्त्रीनिवृत्यप्रतिवर्ण भवेयुस्ते सर्वे सर्वेषु वा स्मृताः॥ र्थम् । स्वेषु वर्गेषु वर्गिणः हस्तिपकादयः नटमलगायक
(१)एते चत्वारोऽपि वर्णाः स्वकीयस्वकीयवर्णसाक्षिणो | पाक जीवनादयः, तेषां स्ववर्गपुरुषाः। नाभा.२॥१३२ भवन्ति । अथवा सर्वेषु वर्णेषु सर्वे वर्णा भवन्ति ।। (३) श्रेणिपुरुषाणां सत्यपि वर्गित्वे पुथनिर्देषो
अभा.६४ । गोवृषन्यायेन । प्रयोजनं चात्राप्यभ्यर्हितत्वबोधनम् । (२) ब्राह्मणक्षत्रियविटशद्रा ये चाप्यनिन्दिताः अकु
व्यप्र.१११ त्सितकमाणोऽन्तरालप्रभवाः । सर्वेषामनिन्दितत्वेऽप्येते.
उत्तरसाक्षिणः कदा प्रमाणम् षामनिन्दितग्रहणमत्यन्तकुत्सितकर्मश्वपाकचण्डालमृतपा- साक्ष्युद्दिष्टो यदि प्रेयाद्गच्छेद्वाऽपि दिगन्तरम् । दिनिवृत्यर्थम् । एतेषां गुणवतामपि हि निसर्गतः तच्छ्रोतारः प्रमाणं स्युः प्रमाणं ह्युत्तरा क्रिया ॥ कुत्सितं कर्मेति । वर्ण वर्ण प्रतिवर्ण, भवेयुस्ते साक्षिणः (१) तत्र यदि साक्ष्युद्दिष्टो म्रियेत देशान्तरं वा ब्राह्मणाः ब्राह्मणेषु क्षत्रियाः क्षत्रियेषु । एवं सर्वत्र । गच्छेत् तस्य मुमूर्षोर्यियासोर्वा तदर्थ पृष्टस्यार्थिना उद्देशसर्वेषु चानियमेन साक्षिणः । प्रतिवर्ण भवेयुरिति वा- श्रुतार्थस्य वा स्वयं विश्रावयतो वचनं श्रुतं यैस्ते उत्तरशब्देन विनोक्तत्वात् प्रथमकल्प इति गम्यते, न तुल्य- साक्षिणः प्रष्टव्या इति । अयं चाऽसौ प्राक्सूत्रस्थानोक्तोकल्पत्वं, पुनर्वचनादनुकल्प इति गम्यते । यथा त्तरसाक्षी प्रष्टव्यः ।
अभा.६७ 'दशाहं शावमाशौचमि'त्यविकल्पेनोक्त्वा 'आ वा संच- (२) बहुवचन निर्देशात् नैको न द्वौ, बहूनां ह्यनृते यनादस्वामि'त्यादिवचनादनुकल्पः, तथाऽत्रापि । चैकमत्यं प्रायेण न भवतीति। हेतुमाह-उत्तरसाक्षिणः
नाभा.२।१३१ प्रमाणमित्युक्तं 'गूढश्चोत्तरसाक्षी चेति ।नाभा.२११४५ श्रेणिष श्रेणिपुरुषाः स्वेष वर्गेष वर्गिणः ।
लिखितसाक्षिणो विशेषः बहिर्वासिषु बाह्याः स्युः स्त्रियः स्त्रीषु च साक्षिणः॥ सुदीर्घेणाऽपि कालेन लिखितः सिद्धिमाप्नुयात् ।
(१) श्रेणीषु अष्टादशप्रकृतिनिबद्धासु ये श्रेणिपुरुषा- आत्मनैव लिखेज्जानन्न चेदन्येन लेखयेत् ॥ स्ते तन्मध्यपतितत्वात्तादृशा एव साक्षिणः प्रमाणम् । (१) तत्र योऽसौ पञ्चविधः प्रयुक्तः साक्षी तस्य भेदस्वेषु वर्गेषु भाटवर्गेषु भाटिका इत्यादयः । बहिर्वासिषु फलविवक्षयेदमुच्यते-सुदीर्घेणाऽपि कालेन लिखितस्य अन्त्यजातिषु बाह्या एव स्त्रीषु च व्यवहारोत्पत्तौ स्त्रिय एव साक्षित्वमर्हन्ति । एतेषु साक्षिपरीक्षा नास्ति । अभा.६५
(१) नासं.२०१४५ रा कि (रक्रि); नास्मृ.४।१६६;
अभा.६७ रा क्रिया (राः क्रियाः). (१) नासं.२।१३१ स्मृताः (पुनः); नास्मृ.४।१५४; अभा.६४; ब्यमा.३१८ नासंवत् ; स्मृच.७७ पूर्वार्धे (२) नासं.२११४६ चेदन्येन (जानानस्तु); नास्मृ. (ब्राह्मणः क्षत्रियो वैश्यः शूद्रो ये चाप्यनिन्दिताः स्मृताः(पुनः); ४१६७; अभा.६७ खितः (खित); व्यमा.३२३ उत्तराधे पमा.९५ वा स्मृताः (वादिनः); व्यचि.३८ नासंवत् ; सवि. (संजाननात्मनो लेख्यमजानंस्तु न लेखयेत् ); व्यक.४३ उत्त१३६ नासंवत् ; प्रका.४९ नासंवत् समु.२७ नासंवत् ; राधे (संजानन्नात्मनो लेख्यमजानन्तु न लेखयेत्); पमा.१०४ विव्य.११ पू.
सिद्धि (शुद्धि) जानन चेद (जातमशस्त्व); व्यचि.३७ उत्त(२) नासं.२।१३२ स्युः (च); नास्मृ.४११५५, अभा. राधे (संजाननात्मनो लेख्यमजानन्न तु लेखयेत्); स्मृचि. ६५, विश्व.२।७१; ब्यमा.३२३; अप.२।६९; व्यक.४५ | ४५ व्यचिवत् ; व्यत.२१९ खितः (खितं) उत्तरार्धे (संजाक्रमेण न्यासः; स्मृच.७७; पमा.९५ वर्गेषु (स्वे चैव) स्युः नन्नात्मनो लेख्यमजानंस्तत्तु लेखयेत् ); सवि.१४२-१४३ (च); स्मृसा.९९ गेंषु वर्गिणः (णेषु वणिनः) स्युः (च); लिखितः (निश्चितः) जानन्न चेद (शातमज्ञस्त्व); चन्द्र.१३६ सवि.१३६ स्वेषु (तेष); व्यसौ.४३; व्यप्र.१११णिषु (णीषु) व्यचिवत् । व्यसौ.४१ व्यचिवत् ; व्यप्र.१०९ (-) उत्तरार्धे व्यम.१६ च (तु); बाल.२१६९; प्रका.४९; समु.२८, (संजाननात्मनो लेख्यमजानन्तं तु लेखयेत्).