________________
३९८
व्यवहारकाण्डम्
कुल्याः कुलविवादेषु भवेयुस्तेऽपि साक्षिणः ॥ । स्वकृतस्त्वेवंविधविषये भवत्येवेत्यविरोधः। अत्र च कृत
(१) षडेते पुनरकृता अपि साक्षिणो भवन्ति । तद्यथा साक्षिणां मध्ये ये अकृतास्ते ग्राह्याः। कृतसाक्षिष्वपि पूर्वग्राममध्ये वृत्तप्रयोजनस्य ग्राम एव साक्षी। धर्माधि- पूर्वाभावे उत्तरोत्तरेषां साक्षित्वमिति पूर्वपूर्वेषां स्मृतिकरणवृत्तस्य प्राड्विवाक आस्थानस्थः । राज्ञः पुरतो हेतुसंस्कारकारणस्य लिखितादेर्लघीयस्त्वात् । अत एव वृत्तस्य राजा। तथा यः कार्यस्याभ्यन्तरः। तथा कार्यार्थ- नारदेन पूर्वपूर्वसाक्षिणामधिककालत्वमप्युक्तम् । मर्थिना यः प्रहितः । तथा कुलविवादेषु कुलहरक
स्मृसा.१००-१०१ मेव (१) साक्षी । एते षडपि साक्षिणः अकृता अपि (४) पूर्ववृत्तेषु कार्येष्वधिकृतः तेषु व्यवहारकार्येषु भवन्ति । एवं कृताकृतभेदेनैकादशविधः साक्षी उक्तः। यो व्यापृतः । कुलं कुलविवादेष, गृहवृत्तेषु गृहजनः,
अभा.६४ | कुलधर्मेषु वा कुलम् । एते नित्या अकृताः । (२) प्राविवाकग्रहणं लेखकसभ्योपलक्षणार्थम् ।
नाभा.२।१२८-१२९ 'लेखकः प्राड्विवाकश्च सभ्याश्चैवानुपूर्वशः। नृपेपश्यति
कीदृशाः कियन्तश्च साक्षिणो भवन्ति तत्कार्य साक्षिणः समुदाहृताः' इति ॥ *मिता.२।६८ कुलीना ऋजवः शुद्धा जन्मतः कर्मतोऽर्थतः ।
(३) अत्र ग्रामपदेन ग्रामस्था लक्ष्यन्ते । ते ह्यकृता ज्यवराः साक्षिणोऽनिन्द्याः शुचयः शुद्धबुद्धयः॥ अपि ग्रामगतकार्य जानन्त्येवेति । तद्विषये साक्षिण एते। (१) कुलीनाः कुलोत्पन्नाः। ऋजवः आर्जवस्वभावाः। तथा राज्ञो यः प्राविवाको धर्माधिकृतस्तस्य सकल- तथा जन्मतः कर्मतोऽर्थतश्च शुद्धा ये भवन्ति । शुचयो विवादनिरूपकत्वात् । प्रान्यायादावकृतस्यापि साक्षित्वं ये त्वलुब्धाः। शुद्धबुद्धयः प्रतिष्ठितशास्त्रबुद्धयः। अनिन्द्याः भवति । तथा यः खलु धार्मिको राजा तस्य स्वयमेव लोकप्रसिद्धाः। एवंविधाः साक्षिगो भवन्ति । त्रयाणामधो विवाद निरूपकत्वात् प्रान्यायादिविषये प्राविवाकवद- द्वावेको वा उभयानुमतः । अधिकास्तु भूवादे । अन्यत्र कृतस्यापि साक्षित्वम् । तथा ऋणादिकार्ये योऽभ्यन्तर- कार्यविस्तरानुसारेण ।
अभा.६४ कृतोऽर्थमादाय ऋणादिकं कृतं स कार्याभ्यन्तरोऽकृतोऽपि (२) त्रयोऽवराज्यवराः साक्षिण इत्यधमको टिरियम् । साक्षी । तथा अर्थिना यः प्रत्यर्थिनि वक्तुं प्रहितस्तेन नवपर्यन्ताः परा कोटिरसौ । तपस्वित्वादिगुणयुक्तत्वेन तद्वचनं श्रुतं, सोऽप्यकृत एवार्थिप्रहितः साक्षी। तथा | व्यवराः, पूर्वोक्तगुणेषु सत्सु यदि विद्याऽप्यधिका भवति कुलस्य विवादे अकृतमपि कुलं साक्षी भवति । ननु तदा श्रोत्रियपदवाच्यौ द्वावपि साक्षिणी, श्रोत्रियोऽपि नैकः राज्ञः साक्षित्वं निषिद्धम् । तथा मनु:-'न कार्यो नृपतिः साक्षी । तस्यैकस्यापि साक्षित्वे उभावित्यनर्थक स्यात् । साक्षी' इति तच्च कथमभिधीयते नृपतेः साक्षित्वमिति। उभौ च श्रोत्रियावित्यनन्तरं च नैकं पृच्छेत् इति उच्यते-मनुना खलु साक्षी नृपतिर्न कार्य इति नृपतेः श्रोत्रियस्यैव वागतस्य ।
व्यमा.३१८ साक्ष्ये करणं निषिद्धं प्रायशः स्मरणवादयोरसंभवात् । (३) एतैर्गुणैः समस्तैर्व्यस्तैर्बहुभिर्युक्ताः, त्रयः अवरा * सवि. मितावत्।
ऊना येषां ते त्र्यवराः साक्षिणः स्युः । एष प्रथमः (विशेयाः); व्यमा.३२० स्यात् (च); अप.२०६९ न्तरो (तन्रे)
कल्पः ।
नाभा.२।१३० ख्याः कुल (ल्याकुल्य); व्यक.४१ स्यात् (च) ख्याः कुल (ल्याकुल्य); गौमि.१३।१ व्यकवत् ; स्मृच.८०; स्मृसा.
* व्यचि. स्मृसागतम् । १००ल्याः (लं); व्यचि.३७ स्यात् (च); व्यनि-(%) षु | (१) नासं.२।१३० शुद्ध (स्युः सु); नास्मृ.४।१५३; भवेयु (तु विशेया); स्मृचि.४५ त्याः कुल (ल्याकुल्य); नृप्र.९ । अभा.६४, व्यमा.३१८ ऽनिन्याः (ज्ञेयाः); स्मृच.७६ र्थतः व्यकवत्सवि.१४१ मितावत् चन्द्र.१३६ स्मृसावत् ;व्यसौ. (र्थतेः) उत्तरार्धे (साक्षिणः शुचयोऽनिन्या:पुरुषाः स्युः सुबुद्धयः); ३९ नारदकात्यायनौव्यप्र.१०७ मितावत् ; व्यउ.४७ पमा.९५ ऽनिन्याः(शेयाः) यः शुद्ध (यश्च सु); व्यचि.३८ मितावत् ; विता.१५७ मितावत्; राकौ.४०१ मितावत् ; व्यमावत् ; प्रका.४८ उत्तरार्ध स्मृचवत् ; समु.२७ उत्तरार्धं प्रका.५१ समु.३०.
स्मृचवत् ; विन्य.११ व्यमावत् .