SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ - साक्षी २९७ एकादशप्रकाराः साक्षिणो भवन्ति साक्षी। तथा योधर्थिप्रत्यर्थिभ्यां त्वमत्र साक्षी मरिष्यसीएकादशविधः साक्षी शास्त्रे दृष्टो मनीषिभिः। । त्यभिहितः स स्मारितसाक्षी । तथा यत्समक्षमर्थिप्रत्यकृतः पञ्चविधस्तेषां षविधोऽकृत उच्यते ॥ र्थिभ्यां व्यवहारः कृतः, सोऽपि कृत एव, तत्समक्षं तस्या (१) अत्रैकादशविधाः साक्षिणो दृष्टाः । तेषां च पञ्च र्थस्य कृतत्वात् स यदृच्छाभिज्ञः साक्षी। तथा योऽर्थिना साक्षिणः कृता भवन्ति । ते च प्रत्येकमुच्यन्ते । अभा.६४ गूढतया प्रत्यर्थिवचनं श्रावितः स गूढसाक्षी। (२) साक्षित्वेन निरूपितः कृतः। अनिरूपितोऽकृतः। स्मृसा.९९-१०० मिता.२।६८ । (३) साक्षी च कृतेषु पञ्चसु अकृतेषु पटसु पूर्वपूर्वः (३) लिखितस्यैव स्वयं परेण लेखनात् बृहस्पति- । श्रेयान् , स्मृतिहेतुप्राचुर्यात् । यः स्वहस्ताक्षरैरन्याक्षरैर्वा वचनात् द्वादश साक्षिण उक्ताः। व्यचि.३७ । साक्षित्वेन लिख्यते पत्रे स लिखितः । यदने आर्थिप्रत्य(४) साक्षित्वेनार्थिप्रत्यर्थिभ्यां निरूपितः कृतः। र्थिभ्यां व्यवहारः कृतो न लिखितो न वा स्मारितः स व्यप्र.१०६ । यदृच्छाभिज्ञः। चन्द्र.१३५-१३६ पञ्च कृतसाक्षिणः (४) अलेखितो दृष्टवांस्त्वमिति स्मारितः । अनपलिखितः स्मारितश्चैव यदृच्छाभिज्ञ एव च। हवार्थ यस्य सकाशे पूर्वमेव संभाषितं , स उत्तरसाक्षी। गूढश्चोत्तरसाक्षी च साक्षी पञ्चविधः कृतः ॥ +नाभा.२११२७ (१) लिखितः पत्रारूढः । स्मारित: कर्णकथितः । पड् अकृतसाक्षिणः यदृच्छाभिज्ञोऽनुपरोधेनागतः । गूढः कुड्यान्तरितश्रोता। षडेते पुनरुद्दिष्टाः साक्षिणस्त्वकृताः स्वयम् । उत्तरसाक्षी साक्षिजल्पितश्रोता । एवं पञ्चविधः साक्षी ग्रामश्च प्राविवाकश्च राजा च व्यवहारिणाम्।। कृतो भवति । कार्येष्वभ्यन्तरो यः स्यादर्थिना प्रहितश्च यः । (२) तत्र यः साक्षित्वेन पत्रे लिखितः स लिखित- * शेष स्मृसागतम्। +शेष पूर्वव्याख्यानगतम्। (१) नासं.२।१२६ शास्त्रे (स तु) तेषां (तत्र); नास्मृ.। (१) नासं.२।१२८ पूर्वाधे (अकृतः पड्विधो नित्यं सूरिभिः ४।१४९ से (स्त्र); अभा.६४ नास्मृवत् ; मिता.२।६८ परिकीर्तितः); नास्मृ.४।१५१ : ४।१४९ इत्यस्यानन्तरं धस्तेषां (धो झेयः); व्यमा.३२० नास्मृवत् ; अप.२।६९; 'अकृतः षड्विधस्तेषां सरिभिः परिकीर्तितः । त्रयः पुनरनिर्दिष्टाः व्यक.४१ पड्विधो (त्रिविधा); गौमि.१३।१; स्मृच.८१ पू.; . साक्षिण: समुदाहृताः' इति श्लोकः; अभा.६४ निता.१६८ स्मृसा.९९ स्तेषां (स्त्वेषां); व्यचि.३७ स्मृचि.४५ षड्वि उत्त.; व्यमा.३२० पूर्वार्धे (अन्ये पुनरनिर्दिष्टाः साक्षिणश्च धोऽकृत उच्यते (अकृतः षड्विधो मतः); नृप्र.९ मितावत् ; उदाहृताः) नारदकात्यायनी ; अप.२।६९ पूर्वाधं (अकृतः पड्व्यसौ.३९; व्यप्र.१०६; व्यउ.४७ (कृतः पञ्चविधो ज्ञेयो विधस्तेषां सरिभिः परिकीर्तितः। त्रयः पुनरनिर्दिष्टाः साक्षिण: ऽकृतंः षड्विध उच्यते); विता.१५६ मितावत् ; राको.४०१ समुदाहृताः ॥); व्यक.४१ पूर्वार्धे (अन्ये पुनरनिर्दिष्टाः मितावत् ; सेतु.११६ उच्यते (इत्यपि) शेषं मितावत् ; प्रका. साक्षिणः समुदाहृताः) नारदकात्यायनी गौमि.१३।१ पूर्वार्धे ५२ नास्मृवत् ; समु.३१ तेषां (प्रोक्तः); विन्य.१२. । (अन्य पुनरनुाद्दष्टाः साक्षण: समुदाहृताः); स्मृव.८० पूर्वाध (२) नासं.२।१२७ लिखि (लेखि) कृत:(स्मृतः);नास्मृ. (अकृतः षडविधः साक्षी सूरिभिः परिकीर्तितः); स्मृसा.१०० ४।१५०% अभा.६४ कृतः (स्मृतः); मिता.२।६८ अभावतः पूर्वार्थे (सद्भिः पुनरनिर्दिष्टाः साक्षिणः पडुदाहृताः); व्यचि. ग्यमा.३२० अभावत् ; अप.२।६९; व्यक.४१, मभा. ३७ व्यकवत् ; स्मृचि.४५ उत्त.; नृप्र.९ गौमिवत् ; सवि. १३६१ अभावत्, गौमि.१३२१स्मृच.८०, स्मृसा.९९ १४१ उत्त.; चन्द्र.१३६ पूर्वार्ध स्मृसावत् ; व्यसौ.३९ पूर्वार्ध अभावत् ; व्यचि.३७ अभावत् ; स्मृचि.४५ अभावत् नृप्र. व्यकवत् , नारदकात्यायनी, व्यप्र.१०७ उत्त. व्यउ.४७ ९ सवि.१४२ अभावत् ; चन्द्र.१३५; व्यसौ.३९ अभावत्; उत्त.; विता.१५७ उत्त.; राको.४०१ उत्त.; प्रका.५१ प्यप्र.१०७; व्यङ.४७; विता.१५७; राकौ.४०१ सेतु. | स्मृचवत् ; समु.३० स्मृचवत् . ११६ अभावत; प्रका.५१ साक्षी (कृतः) कृतः (स्मृतः); (२) नासं.२।१२९ भ्यन्तरो (धिकृतो) ल्याः (लं); नास्म. समु.३०, विव्य.१२ अभावत् . । ४।१५२; अभा.६४ मिता.२।६८ भ्यन्तरो (धिकृतो) भवेयुः ज्य. का. ३८
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy