________________
व्यवहारकाण्डम्
इति । तत्त्वावनाय सत्यसंरक्षणाय । अस्मिन्ननृतेऽपि साक्षिभ्योऽन्यतरतत्त्वज्ञानम् । कुतः ? दृष्टश्रुतानुभूतत्वात्। सारस्वतश्चरुः नैमित्तिक एव । तत्त्वावनायेत्यस्यायमर्थः- दृष्टं चक्षुरेण ज्ञातम् । श्रुतं श्रोत्रद्वारेण । अनुभूतं तत्त्वस्य अवनं रक्षणम् । तादृशे समये सत्यमनृत- लिङ्गादिनिमित्तं स्वसंवेद्यज्ञानं अन्यथासंभव विलोपत्रवचनेनैव सेत्स्यतीत्यभिप्रायः । क्रियाग्रहणमात्रे चतुर्थी। भिघातादिनैवमेव नान्यथेति परिच्छेदज्ञानम् । एतदुक्तं
. सवि.१४६ भवति - प्रत्यक्षानुमानागमैर्यस्मादर्थः परिच्छिन्नः, (६) अत्र द्विजैरिति निर्देशाद् गुणमुख्यसाधारणम्। तस्मात् तेभ्यो व्यक्तिदर्शनमुपपद्यते, यस्मात् सर्वपरिच्छेदअन्यथा शद्रो मिथ्या वदन्नेवंविषये न प्रत्यवेयात् । हेतवः प्रत्यक्षानुमानागमाः तैः परिच्छिन्नत्वादुपपन्नं द्विजैरिति स्वरसात्तान् प्रत्येव नियमः शूद्रस्य तु दानादि। तेषां प्रामाण्यमिति ।
नाभा.२।१२४ मच.८।१०६ (३) दृष्टश्रुताभ्यामनुभूतत्वादित्यर्थः । यद्वा दृष्टत्वात् (७) वर्णिनां ब्राह्मणक्षत्रियविशाम् । सारस्वतः सर. श्रुतत्वादनुभूतत्वाच्चेत्यर्थः । अनुभूतत्वादित्यनेन च स्वतीदेवताकश्वरुः प्रागुक्तो निर्वाप्य इत्यङ्गमुखेन होम- गोवृषन्यायेन प्रमाणान्तरजन्योऽनुभवो गृह्यते । व्यक्तिनिर्देशः । तत्पावनायेति अकरणजन्यपापाभावायेत्यर्थः। दर्शनं विवेकज्ञानम् ।
व्यप्र.१०६ अनृतवचनस्य यागीयहिंसावद्विहितत्वेन पापाजनक
साक्षिनिरुक्तिः .. त्वात् ।
वीमि. समक्षदर्शनात्साक्षी विज्ञेयः श्रोत्रचक्षुषोः । (८) यत्र सत्यवचने । संभाव्यत इत्यध्याहारः। श्रोत्रस्य यत्परो ब्रूते चक्षुषोर्दर्शनं स्वयम् ॥ अनृतवचनमवचनस्याप्युपलक्षणम् । वर्णिनो वर्णाः। (१) प्रत्यक्षदर्शनात् साक्षीत्युच्यते । तत्र अक्षीणि ब्राह्मणादयश्चत्वार इति केचित् । ब्रह्मचर्यावन्तस्त्रय यत्तेषां प्रतिपत्तिसानुभवं प्रयोजनं तत्प्रत्यक्षम् । तेषां च इत्यन्ये । इदं चोपलक्षणं मूर्धावसिक्तादीनामपि । श्रोत्रस्य यच्छदश्रवणं तत्परतः अर्थसानुभवम् । यत्त
व्यउ.५२ चक्षुःसानुभवं तत्स्वयमेवार्थदर्शनसानुभवमिति। . नारदः
अभा.६४ विवादे साक्षिभ्यो निर्णयः
(२) यत्परो व्यवहारसमर्पकं , वाक्यं ब्रूते तद्विषयं 'संदिग्धेषु च कार्येषु द्वयोर्विवदमानयोः । समक्षदर्शनम् । श्रोत्रस्य श्रोत्रसंबन्धीत्यर्थः । एवं चक्षुषः दृष्टश्रुतानुभूतत्वात् साक्षिभ्यो व्यक्तिदर्शनम् ॥ समक्षदर्शनं व्यवहाररूपशरीरव्यापारविषयम् । (१) यानि कानिचित् संदिग्धानि कार्याणि तेषु
अप.२०६९ द्वयोर्वादिप्रतिवादिनोरपि विवदतोरिति अन्याऽन्यार्थबद्धा- (३) साक्षिनिर्वचनम्- समक्षदर्शनात् सम्यगिग्रहयोः विवादं कुर्वतोः साक्षिभ्यः सकाशात् कार्यव्यक्ति- न्द्रियेणोपलब्धत्वात् साक्षी विज्ञेयः । तथा च 'साक्षात् दर्शनं स्फुटीभवति । यतस्ते उदासीनाः । श्रुतार्थत्वादनु- द्रष्टरि संज्ञायाम् (व्यासू .५।२।९१) इत्युक्तम् । भूतार्थत्वाद्वा, यत्साक्षिकाले किमपि ब्रुवते, तस्माद् त्रयाणां साक्षाद् द्रष्टत्वेऽप्युदासीनः साक्षीत्युच्यते रूढव्यक्तिदर्शनं कार्यनिर्णयो भवति इत्यर्थः। अभा.६४ त्वाच्छब्दस्य । कस्येन्द्रियस्य समक्षदर्शनादिति न ज्ञायत (२) साक्षिभ्यो व्यक्तिर्निर्णयः तस्य दर्शनं बोधः, इति तद् विशिनष्टि - 'श्रोत्रचक्षुषोरिति । पुनरपि
किं श्रोत्रस्य, किं चक्षुपः? इति विशेषयति ---- श्रोत्रस्य (१)नास.२।१२४ च (तु), नास्मृ.४।१४७ दृष्टश्रुतानु. यत्परो ब्रते आक्रोशवादादि, चक्षषः कायकर्म शरीर भूतवात् (श्रुतदृष्टानुभूतार्थात); अभा.६४ नास्मृवत् ; व्यक.४१
यदुपनिपतति तत् तयोः समक्षमिति। नाभा.२११२५ च(तु) क्ति (क्त); पमा.९३ क्ति (क्त) मनुः; नृप्र.९; व्यसौ.३९ नासंवत् ; दानि.६; व्यप्र.१०६ नासंवत्; व्यम.१५ व्यक- (१) नासं.११२५ षोर्दर्शनं स्वयम् (पः कायकर्म यत्); बत्; बाल.२१६८ व्यकवत्; प्रका.४९ पमावत् ; समु.२७ नास्मृ.४।१४८; अभा.६४, भप.२।६९ पोर्दर्शनं स्वयम् पमाषत.
. (षः कार्यकर्मकृत्); समु.२७ पृ,