________________
साक्षी
३९५
तर्वसत्यवचने तूष्णीम्भावे च शास्त्राभ्यनुज्ञया प्रत्यवा- वधो मौण्डयं पुरान्निर्वासन तथा। ललाटे चाङ्ककरणं याभाव इत्यत आह-तत्पावनायेति । तत्पावनाय अनृत- प्रयाणं गर्दभेन च' इति ॥ यद्वा- 'गोरक्षकावचनावचन निमित्तप्रत्यवायपरिहाराय सारस्वतश्चरुद्विजै- न्वाणिजकांस्तथा कारुकुशीलवान् । प्रेष्यान् वार्धषिकांरेकैकशो निर्वाप्यः कर्तव्यः। सरस्वती देवता अस्येति सार- श्चैव विप्रान् शूद्रवदाचरेत् ॥ इति मनुवचनान्महत्यस्वतः। अनवस्रावितान्तरूष्मपक्कौदने चरुशब्दः प्रसिद्धः। पराधे विप्रविशेषस्यापि वधः प्राप्नोति । न च वाच्यं इहायमभिसंधिः-साक्षिणामनतवचनमवचनं च यन्नि- 'वर्णिनां हि वधः' इत्यत्र वर्णग्रहणं ब्राह्मणविषयमिति । षिद्धं तदिहाभ्यनुज्ञातम् । यत्तु नानृतं वदेत् 'अब्रुव- यदाह मनु:-'शूद्रविटक्षत्रविप्राणां यत्र चोक्तो भवेद्वधः। विब्रवन् वाऽपि नरो भवति किल्बिषीति च सामान्ये- तत्र वक्तव्यमनृतं तद्धि सत्याद्विशिष्यते' इति ।। अथवानानृतवचनमवचनं च निषिद्धं तदतिक्रमनिमित्तमिदं ऽतिक्रान्तनिषेधेन यत्र ब्रह्मवधः क्रियते तत्रैतत् । xअप. प्रायश्चित्तम् । न च मन्तव्यं साक्षिणामनतवचनावचना- (४) मिता.टीका-अनृतवचन निषेधो हि द्वि प्रकारः। भ्यनुज्ञानेऽपि साधारणानृतवचनावचनप्रतिषेधातिक्रम- साधारणोऽसाधारणश्चेति । साधारणस्तु 'नानृतं वदेदनिमित्तप्रत्यवायस्य तादवस्थ्यादभ्यनुज्ञावचनमनर्थक- ब्रुवन् विब्रुवन् वे'त्यादिकः । असाधारणस्तु 'स तान् मिति । यतः, साक्षिणामसत्यवचनावचनप्रतिषेधातिक्रम- सर्वानवाप्नोति यः साक्ष्यमनृतं वदेत् । इति, 'विब्रुवन् यो यान् प्रत्यवायः असाधारणानृतवचनावचनयोरल्पी- हि नरः साक्ष्यमित्यादिकश्च । एवं स्थिते योऽयमयानित्यर्थवदभ्यनुज्ञावचनम् ।
साधारणो निषेधः साक्ष्यनृतवचनावचनयोस्तत्राभ्यनुशा. यद्यपि भूयसः प्रत्यवायस्य निवृत्या आनुषङ्गिकस्या- वशादनृतवचने अवचने वा न प्रायश्चित्तमित्यभिप्रायेल्पीयसः प्रत्यवायस्य निवृत्तिरन्यत्र; तथापीहाभ्यनुज्ञा- णाह-'साक्षिणामनृतवचनं चेति । ननु तर्हि 'तत्पाववचनात् प्रायश्चित्तविधानाच्च भूयसो निवृत्याऽल्पीयान- नाये' त्यनेन प्रायश्चित्तार्थ सारस्वतचरुः क्व विधीयते प्यानुषङ्गिकोऽपि प्रत्यवायो न निवर्तत इति गम्यते। इत्याशक्य साधारण निषेधातिकमाभ्यनुज्ञानाभावात्
एतदेवान्यत्र प्रश्नेषु वर्णिवधाशङ्कायां पान्थादी- तदतिक्रमदोषपरिहारायेदं प्रायश्चित्तमित्याह- 'यत्त नामनृतवचनावचनाभ्यनुज्ञानं वेदितव्यम् । न च तत्र नानृतं वदेदिति ।
+सुबो. प्रायश्चित्तमस्ति प्रतिषेधान्तराभावात् । निमित्तान्तरेण (५) भगवत्पादमतं तु क्षामवतीष्टिवत् सारस्वतः । कालान्तरेऽर्थतत्त्वावगमेऽपि साक्षिणामन्येषां च दण्डा- अयमर्थः-तत्पावनाय शुद्धयर्थं दोषिणां संरक्षणार्थम् । भावोऽस्मादेव वचनात् अवगम्यत इति । मिता. एतत्पर्यन्तमेकं वाक्यम् । यत्र वर्णिनां वधस्तत्र
(३) ब्राह्मणस्य यद्यपि वधः प्रतिषिद्धः 'न जातु तत्पावनाय साक्ष्यमनृतं वदेत् । अतो नैमित्तिकक्रतुरिति ब्राह्मणं हन्यात्सर्वपापेष्वपि स्थितम् । राष्ट्रादेनं बहिः सारस्वतश्चरुनैमित्तिक इति । अत्र नैमित्तिकत्वे तत्पावकुर्यात् समग्रधनमक्षतम् ॥ न ब्राह्मणवधाद् भूयान- नाय इति पदं नान्वीयादिति अन्यथेति पदमध्याहृत्य धर्मो विद्यते क्वचित् । तस्मादस्य वधं राजा मनसाऽपि व्याचष्टे टीकाकारः, अयमर्थः-सत्यमेव वदित्वा सारन चिन्तयेत् ॥ इत्यादिमन्वादिवाक्यैः, तथाऽपि वधः स्वतश्चरुनैमित्तिकः । न च सत्यवचनानन्तरं प्राणितुल्यता अस्ति दण्डस्य, यथाह मनु:-'मौण्डयं प्राणा- व्यापादे जाते तदपनोदनाय सारस्वतश्चरुः प्रायश्चित्तन्तिको दण्डो ब्राह्मणस्य विधीयते । इतरेषां तु वर्णानां मात्रमिति वाच्यम्।अनृतवचनस्य विहितत्वात् , विहितादण्डः प्राणान्तिको भवेत्' इति ॥ तेन पुरनिर्वासनादि- ननुष्ठान एव प्रायश्चित्तस्मरणात् । अत्र केचिदेतद्वचनरपि दण्डो वधसम एव । तदुक्तं स्मृत्यन्तरे-'ब्राह्मणस्य मन्यथा पठित्वा व्याचक्षते-तत्त्वावनाय निर्वाप्यत
* व्यप्र. पूर्वार्धव्याख्यानं मितावत् । उत्तरार्धव्याख्यानं - वाक्यार्थः सरलः। अत्रोद्धृतग्रन्थस्य व्यप्रकृतं खण्डनं 'कूष्माण्डैर्वाऽपी'ति (८।१०६) मनुश्लोके (पृ.२७७) द्रष्टव्यम्। 'शूदविडि'ति (८।१०४) मनुश्लोके (पृ. २७५ ) द्रष्टव्यम् । विस्तरस्तु विश्ववत् । विता. मित्तागतम् ।
+ वाल. सुबोधत् ।