________________
साक्षी
२९३
वैयर्थ्यायैकदेशान्वयाभावाय च भेदेन व्याचष्ट -- य दुष्टत्वादष्टगुणं दण्डं दाग्यः । ब्राह्मणश्चेदेवंविधस्तं इति । आदिना सामादिपरिग्रहः। विवादादिति । हेतौ स्वदेशाद्विवासयेन्निर्वासयेन तु दण्डयेत् । श्रावित इति पञ्चमी । पराजये तस्य लक्षणा । गर्गदण्डनन्यायेन समु. वचनादङ्गीकृतमाक्षिभावोऽसाविति गम्यते। अप. दाये दण्डविश्रान्तिवारणायाह-पृथगिति । बाल. (४) मिता.टीका-एतदिति । ब्राह्मणस्य द्रव्यदानापूर्वाङ्गीकृतसाक्ष्यस्य तदपवे दण्डः
समर्थस्य विवासनं, क्षत्रियादीनां च द्रव्यदानासमर्थानां यः साक्ष्यं श्रावितोऽन्येभ्यो नि
निगडबन्धनादिकं यदुक्तं तत् पृथक् पृथक् पूर्वोक्तप्रकारेण स दाप्योऽष्टगुणं दण्डं ब्राह्मणं तु विवासयेत् ॥ दण्ड्य इत्यर्थः । तदाऽनुबन्धापेक्षया इति । जातिद्रव्य (१) उत्तरसाक्षी तु प्रवत्स्यता मुमर्पणा वा - यः गुणद्रव्यगुणाद्यपेक्षयेत्यर्थः।
मुबो. साक्ष्यमित्यादि । अतोऽवश्यं वक्तव्यं साक्ष्यं सत्यं च। (५) श्रावितः श्रावितवान् । व्यचि.५५
विश्व.२८४ (६) त्वमन्येभ्यः साक्ष्यं श्रावयेति वादिना प्रयुक्तो (२) अपि च यस्तु साक्षित्वमङ्गीकृत्यान्यैः साक्षिभिः यः श्रावितः । एवम्भूतोऽपि सभायां निगदकाले साक्ष्यं सह साक्ष्यं श्रावितः सन्निगदनकाले तमोवृतो रागाद्या- निहते यस्तस्याष्टगुणो दण्डः। व्यत.२२० क्रान्तचित्तस्तत्साश्यमन्येभ्यः साक्षिभ्यो निहते, नाहमत्र- (७) यस्तु साक्ष्यमन्येभ्यः श्रावितः श्रावितवान् अहसाक्षी भवामीति । स विवादपराजये यो दण्डस्तं दण्डमष्ट मिममर्थ जानामीति कथितवान् पश्चात्तमोवृतो रागाद्यागणं दाप्यः ब्राह्मणं पनरष्टगुणद्रव्यदण्डदानासमर्थ विवा- क्रान्तचित्तः सायं निहते निगदकाले यस्तपति स सयेत् । विवासनं च नग्नीकरणगृहभङ्गदेशनिवीसन- विवादपदादष्टगुणं द्रव्यं दाप्यः । तादृशापराधेऽपि • लक्षणं विषयानुसारेण द्रष्टव्यम् । इतरेषां त्वष्टगुणद्रव्य- ब्राह्मणं विवासयेदेव । तुशब्देनार्थदण्डव्यवच्छेदः। वीमि. दण्डासंभवे स्वजात्युचितकर्मकरण निगडबन्धनकारागृह- (८) यः साक्ष्यमङ्गीकृत्य अन्यैः साक्षिभिः सह प्रवेशादि द्रष्टव्यम् । एतच्च पूर्वश्लोकेऽप्यनुसतव्यम् । यदा साक्ष्यं श्रावितः सन् निगदसमये तमोगुणेनावृतो रागद्वेषासर्वे साक्ष्यं निह्नवते तदा सर्वे समानदोषाः । यदा तु द्याक्रान्तचित्तस्तत्साक्ष्यमन्येभ्यो निहुते नाहमत्र साक्ष्यं साक्ष्यमुक्त्वा पुनरन्यथा बदन्ति तदाऽनुबन्धाद्यपेक्षया स्वीकरोमीति प्रकाशयति । यथा तेऽपि एतदनुरोधात्तन्न दण्डयाः।
मिता. स्वीकुर्वते कूटतां वा कुर्वन्ति, स विवादपराजयनिमित्तक(३) यस्तमोत्तः तामसः सभ्यैर्यथाविधि साक्षिप्रश्न- दण्डापेक्षयाऽष्टगुणदण्डं दाप्योऽपराधमहत्त्वात् । अन्येभ्य वाक्यं श्रावितः सन् वादकालेऽन्येभ्यः साक्षिभ्यः स्वकीयं इति 'श्लाघढुङस्थाशपां जीप्स्यमानः' (व्यासू.११४३४) साक्ष्यं साक्षित्वं निहते-नाहमत्र साक्षी भवामीत्यपलपति. इत्यनेन संप्रदानसंज्ञायां चतुर्थी । तेन पूर्वोक्तार्थलाभः । स साक्षिदण्डमष्टगुणं दाप्यः। स्वकीयसाक्षित्वापह्नवमन्या ब्राह्मणं 'तु तथा कुर्वाण विवासयेत् । विवासनं च साक्षिणो ज्ञापयतीति अन्येभ्य इति चतुर्थ्या अर्थः । स्वयं व्याख्यातरीत्या देशनिर्वासनननीकरणगृहभङ्गान्यतमरूपतावत्साक्षित्वापह्नवं करोति, परांश्च कारयितुमिच्छतीत्यति- मनुबन्धाद्यपेक्षया व्यस्तसमस्तविधया ज्ञेयम् । यत्तु मिता
क्षराकृता अष्टगुणदण्डदानासमर्थमिति व्याख्यातम् । x स्मृच. मितागतम् ।
तत्प्रधानक्रियानिरूपितवैलक्षण्यप्रतिपादकतुशब्दविरोधा(१) यास्मृ.२१८२; अपु.२५५।१४-१५, विश्व.२१८४ दुपेक्ष्यम् । न चैवमल्पविषयेऽपि विवासनमदण्डता वा ऽन्येभ्यो (ऽन्येन) दण्डं (द्रव्यं); मिता.; अप.; व्यक. ५८ क्ष्यं (क्ष्य) तो (ते) स दाऽप्योष्ट (तदाप्यष्ट); स्मृच.९२; व्यचि.
प्रसज्जतेति वाच्यम् । वचनोपात्तविषयस्यैव दण्डस्य ५५ क्ष्यं (क्षी) तत् (तु); दवि.३४६ क्ष्यं (क्ष्ये); व्यत.२२० । युक्तत्वात् ।अत एवाह नारदः -'श्रावयित्वा ततोऽन्येभ्यः तत्तमो (तमसा) ण तु (णश्च); व्यसौ.५५ क्ष्यं (क्ष्ये) तो (ते); साक्षित्वं यो विनिहते । स विज्ञेयो भृशतरं कटवीमि. व्यप्र.१३७; व्यम.१९ विता.१८८६बाल.०२५. माध्यधिको हिमः' इति ।। सेतु.१२३ (= ) तत्तमो (तमसा) दण्डं (द्रव्य); प्रका.६० समु.३८ ते तत्त (वीत त).
* सेतु. व्यतवत्।