________________
२९२
व्यवहारकाण्डम्
ऽस्माच्छब्दात् वचनादित्यर्थः ।
xसुबो. गिति । यो धनदानादिना कुटान् साक्षिणः करोतीति (६) युगपदुपस्थितानां साक्षिणां द्वैधे बलाबलमुक्त- स कूटकृत् । साक्षिणश्च ये तथा कुटास्ते विवादाद्विवादमिदानी क्रमेणोपस्थितौ तदाह-'उक्तेऽपी'ति। वीमि. पराजयात्पराजये यो दण्डस्तत्र तत्रोक्तः तं दण्डं द्विगुणं
(७) उक्तापरार्क निराकरणाय उच्यते, अस्तु वच- पृथक् पृथक् एकैकशो दण्डनीयाः । ब्राह्मणस्तु विवास्यो नात् कात्यायनीयादेवमपि । योगीश्वरवचस्तु 'ततोऽर्थी राष्ट्रान्निस्यो न दण्डनीयः। एतच्च लोभादिकारणलेखयेत्' इति तद्वचस्येव सर्वस्यार्थस्य संग्रहसंभवाद- विशेषापरिज्ञाने अनभ्यासे च द्रष्टव्यम । लोभादिकारणगतार्थविज्ञानयोगिव्याख्ययैव संगच्छते । साधनपदेन विशेषपरिज्ञाने अभ्यासे च मनुनोक्तम्---लोभादित्यादि । साधनक्षममेवोच्यते । प्रतिवादिना तस्मिन्नाभासीकृते
xमिता. साधनत्वमेव तस्याप्यमतमिति तेनैव तदर्थलाभात् । (३) उत्कोचादिना साक्षिणः कटान् करोति यो वा अत एवाह स एव -'तत्सिद्धौ सिद्धिमाप्नोति विप- कुटं लिखितं करोति स कूटकृत् । एतच्च दण्डविधानं रीतमतोऽन्यथा' इति । +व्यप्र.१३४-१३५ कुटकृत्प्रभुतीनां स्वल्पापगधेऽनभ्यासे च वेदितव्यम् । (८) एवं चापरीक्षितसाक्षिवाक्यविषयमिदम् ।
+अप. व्यउ.५० (४) कूटं साश्यं कुर्वन्ति इति कूटकृतः । मिथ्याकौटसाक्ष्यदण्डः । कूटकृब्राह्मणदण्डः । वादिन इति यावत् । ते राज्ञा पृथक् पृथक दण्डनीयाः। पृथक पृथक दण्डनीयाः कटकृत्साक्षिणस्तथा। विवादपराजयनिबन्धनदमाद् द्विगुणं दममित्यर्थः । विवादाद् द्विगुणं दण्डं विवास्यो ब्राह्मणः स्मृतः ॥ विवास्यो ब्राह्मण इत्यविशेषेणोक्तेऽपि यत्र क्षत्रियादी
(१) एवं च कौटसाक्ष्ये साक्षिणां व्यवहारकोंर्वा नामल्पधनेन द्विगुणो दमः संपद्यते तत्र ब्राह्मणस्य नग्नीकूटव्यवहारकर्तत्वे स्पष्टीकृते निर्विकल्यं राज्ञा -पृथक करणरूपविवासनं दण्डः। यत्र त्वनल्पधनेन क्षत्रियादीनां पृथक् दण्डनीया इत्यादि । कूटव्यवहारकर्ता कूटकृद् तत्र गृहभङ्गरूपविवासनं ब्राह्मणस्य । यत्र पुनरतिबहुदण्डयः । एकैकशश्च पृथक पृथक साक्षी विवाद द्विगुणं धने क्षत्रियादीनां तत्र स्वराष्टबहिष्काररूपविवासनं द्रव्यं दाप्यः । ब्राह्मणस्त्वददद् दण्डं समग्रधन एव च ब्राह्मणस्येति मन्तव्यम् । दण्डतारतम्यस्य दोषतारतम्याराष्ट्राद् विवास्यः । तथा च स्वायम्भुवम् --'न जातु नुविधायित्वात् । अत एव मनुनाऽनृतबीजनिबन्धनदोषब्राह्मणं हन्यात् सर्वपापेष्ववस्थितम् । राष्टात्त्वेनं बहिष्कु- तारतम्यानुसारेण दण्डवैचित्र्यमुक्तम् 'लोभान्मोहाद्भर्यात् समग्रधनमक्षतम्' इति॥ वधप्रसङ्गे दण्डाप्रदाने वा यादि'त्यादिभिः (मस्मृ.८।११८-२२)। स्मृच.९३ समग्रधन एव राष्ट्राद् बहिष्कार्यः । न तु शारीरो निग्रहो- (५) एतत्तु लोभादिबहुकारण निश्चये। व्यचि.५५ ऽन्यथा वा ब्राह्मणस्य कार्य इत्यर्थः। विश्व.२१८३ (६) कूटकृतः कपटेन व्यवहरन्तोऽसत्याभिधायिन
(२) कूटसाक्षिणो दर्शितास्तेषां दण्डमाह -पथ- इति यावत् । ईदृशा ये साक्षिणस्ते पृथक् पृथक् प्रत्येक x बाल.२।८० सुबोवत् । + सर्वं व्याख्यानं मितावत्।
विवादपदाद्विगुणं दण्डं दण्डनीया राज्ञे दाप्याः। कचित्तु अपरार्कपरामर्शश्चाधिकः ।
कुटसाक्ष्यकृत इति पाठः । इदं च लोभादिबहुकारण* व्यप्रव्याख्यानं 'लोभात्सहस्रं' (८।१२०) इति मनुश्लोके निश्चयेन । तथा शब्देन वृथा पराजिताय विवादपदं धन(पृ.२८०) द्रष्टव्यम् ।
मनिगददण्डरूपं प्रागुक्तं दाप्या इति समुच्चीयते। *वीमि. (१) यास्मृ.२।८१; अपु.२५५।१३-१४विश्व.२।८३ (७) यद्यपि कूटकृतश्च ते साक्षिणश्चति कूटकृतश्च दावि (दद्वि) दण्डं (द्रव्यं) स्मृतः(भवेत्); मिता.; अप.; व्यक. साक्षिणश्चेति वा व्याख्यानं संभवति तथापि तथेत्यस्या५८; स्मृच.९२, व्याच.५५ कृत्साक्षिणः (साक्ष्यकृतः); -
त: xशेष मिताव्याख्यानं 'कौटसाक्ष्यं तु' (८।१२३) इति दवि.३४४ स्मृतः (तथा); सवि.१४८,४९१ दाद्धि (दद्वि); मनुश्लोके (पृ.२८०) द्रष्टव्यम्। सवि. भावार्थों मितावत्। . चन्द्र.१५०; व्यसी.५५ सविवत् ; वीमि. बाल.२।२५ + शष 'लोभात्सहस्रं (८।१२०) इति मनुश्लोके (पृ.२७९) व्यप्र.१३५, विता.१८६-१८७; प्रका.६० समु.३८. द्रष्टव्यम्। * शेषं मितागतम् । .