SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ साक्षी २९१. स्ववचनैः पराजितस्य, पौन वो विधिः पुनायकरणं प्रतिवादिनो वा जयपराजयावधारणरूपव्यवहारनिर्गेजने नास्तीत्यर्थः । उपन्यस्तस्य तु बलवत्प्रमाणस्यासंनिधा सति पूर्वोपन्यस्तात्प्रमाणात् प्रमाणान्तरस्य पूर्वमनुपनेन दुर्बलप्रमाणग्रहणात् पराजितसाक्षिदोषसंबद्धत्वात् न्यस्तस्य प्रतिपादनमफलमित्याचष्टे, न पुनः प्रागपि अस्ति प्रमाणावसरः । एवं च यत्रापि द्वयोः साक्षिवचना- निर्णेजनात् । अप. निर्णयो जातः तत्रापि देवात् बलवत्तरसाक्षिसमाग (४) यत्रार्थिना संनिहिता असंनिहिताश्च बहवः मात् तैरेव निर्णयः कार्यः । पूर्व निर्णयहेतवः साक्षिणः साक्षिणो निर्दिष्टास्तत्रासंनिहितानयने क्लेशमालोच्य यदा कूटा भवन्ति । अत एव वादिना भाविते यदि प्रति संनिहितैरेवालमित्यङ्गीकृत्य तद्वचनान्नितिमर्थिन वादी हि प्रतिपादयतीत्युक्तं कात्यायनेन । पराजयते।तं च पराजय कौटसाक्ष्य निबन्धनं मन्यमानोऽथीं व्यमा.३३५-३३६ पुनः पूर्वनिर्दिष्टानसंनिहितान् संनिहितेभ्यो गुणवत्तरान (३) साक्षिवचनप्रामाण्यभेदहेतुमाह-उक्तेऽपीति । द्विगुणान्वा आनीय विजयी भवति तदा पूर्वसंनिहिताः वादिना प्रतिवादिना वा निर्दिष्टेः साक्षिभिरुक्तेऽपि वाक्ये साक्षिणः कूटाः स्युरिति । कात्यायनोऽपि- 'यत्र वै प्रतियोगनिर्दिष्टाः पूर्वसाक्षिभ्यो बलवत्तमा द्वैगुण्येन भावित कार्य साक्षिभिर्वादिना भवेत् । प्रतिवादी यदा वा भूयांस उक्तमेवार्थमन्यथा युस्तदा पूर्वसाक्षिणः तत्र भावयेत्कार्यमन्यथा ॥ बहुभिश्च कुलीनेर्वा पूर्वाः स्युः कूटा मिथ्यावादिनः स्युः । तथा च कात्यायन:-'यत्र कुटसाक्षिणः' इति ॥ अस्यार्थः-आर्थिना निर्देष्टेषु बै भावितं कार्य साक्षिभिर्वादिनो भवेत् । प्रतिवादी तदा साशिष्वार्थपक्षानुकूलमभिहितवत्सु यदा प्रत्यर्थी संख्यया तत्र भावयेत्कार्यमन्यथा ॥ बहुभिस्त कुलीनेवा कूटाः गुणैर्वाऽधिकान् साक्षिगः पूर्वोक्तविपरीतं वादयति स्युः पूर्वसाक्षिगः।। कुलीनग्रहणं गुणातिशयोपलक्षणार्थम्। तदाऽर्थिनः साक्षिणः कूटास्युरिति । ननु चैकस्मिन् नमु चैकस्मिन् व्यवहारे वादिप्रतिवाादनोः कथं साक्षि- व्यवहारे कथमर्थिप्रत्यर्थिनोः साक्षिसंभवः । न संबन्धः? उक्तं हि-'न चकस्मिन् विवादे तु क्रिया चेकत्मिन् विवादे तु क्रिया स्याद्वादिनोईयोः' । स्याद्वादिनोईयोः । न चार्थ सिद्धिरुभयोर्न चैकत्र क्रिया- इति प्रतिषिद्धत्वात् । सत्यम्, अत एव 'यत्र वै भावि. द्वयम्' इति ॥ सत्यम् , तुल्यवदुभयोर्नास्ति क्रिया- तम्' इत्यादिवचनस्य पुनायविषयत्वमाश्रीयते । तेन प्राप्तिः। यदा यस्य क्रिया शास्त्रतः प्राता तदा तस्य तां न कश्चिद् विरोधः । स्मृच.९४ मिथ्याभूतां विदित्वा तस्या मिथ्यात्वख्यापनाय साश्य- (५)मिता.टीका-युक्त्यन्तरमाह--एकस्मिन् व्यवन्तरमुपन्यसनीयमित्येतेनोच्यते । अत्र च स्मृत्यन्नरोक्त- हारे यथेति । अयमर्थः-यथा परमते सिद्धान्तिनो मते विशेषः । 'तीरितं चानुशिष्टं च यो मन्येत विधर्मतः। सःक्षिभिः साक्ष्येऽभिहिते सति प्रतिज्ञातार्थस्य अन्यथाद्विगुग दण्डमास्थाय तत्कार्य पुनरुद्धरेत्' इति ॥ त्वेन स्वान्तःकरणप्रत्ययाभावात् प्रमाणान्तराङ्गीकरणं, अधर्म एव विधर्मस्तस्माद् विधर्मतः । एतत्तीरितं एवमस्मन्मतेऽपि वादिप्रतिवादिनोः क्रियाद्वयमिति । लिखितम् । अनुशिष्टं साक्षिवचनं च यो मन्येत स द्विगुणं एतदुक्तं भवति, सिद्धान्तिनो मते 'न चैकस्य क्रियाद्वयदण्डमुद्धत्य तत्कार्य तं व्यवहारं पुनः साक्ष्यन्तरेरुद्धरे मिति वचने जाग्रत्याप यथा स्वान्तःकरणविसंवादित्वेन दित्यर्थः । यत्तु व्यासेनोक्तम्-'अन्यैस्तु साक्षिभिः साध्ये प्रमाणान्तराङ्गीकरणं, तथाऽस्मिन्मतेऽपि 'न चेकस्मिन् दूपणे पूर्वसाक्षिगाम् । अनवस्था भवेदोषस्तेषामप्यन्य- विवादे तु क्रिया स्याद्वादिनोईयोः' इत्येतस्मिन् सत्यपि संभवात्' ।। इति, तत्साक्षिदपगमेवान्यैः सातिभिर्न कार्य- उक्तरीत्यैकस्मिन् विवादे क्रियाद्वयमिति निराचष्टे । मित्येवमर्थम् । अनवस्थाप्रसङ्गश्च साक्षिणां साम्ये सति तदप्याचार्य इति । आचार्यो विश्वरूपाचार्थः। 'विश्वभवति, न पुनः संख्यादिवैषम्ये । यत्तु नारदेनोक्तम्- रूपविकटोक्तिविस्तृति संग्रहात्मकत्वात् अस्य ग्रन्थस्य । 'निर्माते व्यवहारे तु प्रमाणमफलं परम् । लिखितं 'उक्तेऽपि साक्षिभिः साक्ष्ये' इत्यतः शब्दादिति । अतोसाक्षिणो बाऽपि न चेत्पूर्व निवेदितम्' इति ॥ तद्वादिनः चन्द्र., विता, भावाथ: अपवत् ।
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy