________________
२९०
व्यवहारकाण्डम्
स्याप्रामाण्यं मन्यमानस्य साक्षिषु दोषारोपणेनापरितोष- साक्षिणो गुणवत्तमा द्विगुणा वा तदा प्रतिवादिनः स्तत्र प्रत्यर्थिनः क्रियोपन्यासावसराभावात् सप्ताहावधिक- साक्षिणः प्रष्टव्याः । एवं च नाभावस्य साध्यता, उभयोदैविकराजिकव्यसनोद्भवेन साक्षिपरीक्षगं कर्तव्यम् । रपि भाववादित्वाच्चतुर्विधोत्तरविलक्षणत्वाच्च प्रकृतो. तत्र च दोषावधारणे विवादास्पदीभूतमृणं दाप्याः। दाहरणे न क्रियाव्यवस्था । एकस्मिन् व्यवहारे यथैक
रानुसारेण दण्डनीयाश्च । अथ दोषाऽनवधारणं तदा स्यार्थिनः क्रियाद्वयं परमते, तथा वादिप्रतिवादिनोः प्रत्यर्थिना तावता संतोष्टव्यम् । यथाह मनुः- 'यस्य क्रियाद्वयेऽप्यविरोध इति तदप्याचार्यों नानुमन्यते। दृश्येत सप्ताहादुक्तवाक्यस्य साक्षिणः। रोगोऽग्निाति- 'उक्तेऽपि साक्षिभिः साक्ष्ये' इत्यतः शब्दादर्थात्प्रकरमरणमृणं दाप्यो दमं च सः' इति ॥ एतच्च ‘यस्योचुः णाद्वाऽर्थस्यानवगमादित्यलं प्रसङ्गेन। मिता. साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत्' इत्यस्यापरितुष्यत्प्र- (२) यदा तु साक्षिप्रश्नात् जयपराजयावधारणे त्यर्थिविषये अपवादो द्रष्टव्यः ।
वृत्ते पराजितो वादी पूर्वेभ्योऽधिकगुणैः समसंख्यैरेव केचिद् ‘उक्तेऽपि साक्षिभिः साक्ष्ये' इत्येतद्वचन- समगुणः पूर्वद्विगुणसंख्यैरन्यथा ज्ञापयति तदा पूर्वनिर्णये मार्थिना निर्दिष्टेषु साक्षिष्वर्थ्यनुकूलमभिहितवत्सु यदि त्वनिर्णयो भवति । पूर्वसाक्षिणां कूटत्वावधारणात् । प्रत्यर्थी गुणवत्तमान् द्विगुणान् वाऽन्यान् साक्षिणः पूर्वोक्त- तदाह याज्ञवल्क्यः- उक्तेऽपीति । तथा कात्यायनः-- विपरीतं संवादयति तदा पूर्ववादिनः साक्षिणः कूटा 'यत्र वै भावितं कार्य साक्षिभिः पूर्ववादिनाम् । इति व्याचक्षते । तदसत् । प्रत्यार्थनः क्रियानुपपत्तेः। प्रतिवादी तदा तत्र भावयेत् कार्यमन्यथा ॥ अनुतथा हि, अर्थी नाम साध्यस्यार्थस्य निर्देष्टा, तत्प्रतिपक्ष- क्तास्तु कुलीनैर्वा कूटाः स्युः पूर्वसाक्षिणः' ।। नन्वेतस्तदभाववादी प्रत्यर्थी; तत्राभावस्य भाव सिद्धिसापेक्ष- दसम्बद्धं , नारदवचनात् यथा, 'निगीते व्यवहारे तु सिद्धित्वाद्भावस्य चाभावनिरपेक्ष सिद्धित्वाद्भावस्यैव प्रमाणमफलं भवेत् । लिखितं साक्षिगो वाऽपि पूर्वमासाध्यत्वं युक्तम् । अभावस्य स्वरूपेण साक्ष्यादिप्रमेयत्वा- वेदितं न चेत् ॥ यथा पक्केषु धान्येषु निष्फलाः प्रावृषो भावात् । अतश्चार्थिन एव क्रिया युक्ता । अपि चोत्तरा- गुणाः । निवृत्तव्यवहाराणां प्रमाणमफलं परम् ॥ ततो नुसारेण सर्वत्रैव क्रिया नियता मर्यते । 'प्राङ्न्याय- निर्णीते व्यवहारे कथं साक्ष्यन्तरग्रहणं कथं च तत्प्रश्ने कारणोक्ती तु प्रत्यर्थी निर्दिशेक्रियाम् । मिथ्योक्तौ पूर्व- पूर्वेषां कूटत्वम् ? उच्यते, सति लिखिते बलवत्सु साक्षिषु वादी तु प्रतिपत्तौ न सा भवेत्' इति ॥ न चैकस्मिन् तान् विहाय स्वयमेव दुर्बलसाक्ष्युपन्यासेन पराजितस्य व्यवहारे द्वयोः क्रिया । 'न चैकस्मिन् विवादे तु क्रिया | बलवत्तरप्रमाणोपन्यासो न न्याय्यो विफलोऽसाविति स्याद्वादिनोद्वयोः'। इति स्मरणात्। तस्मात् प्रतिवादिनः निर्णीतवचनस्यार्थः। तदेवाह कात्यायनोऽपि -'क्रियां लाक्षिणो गुणवत्तमा द्विगुणा वाऽन्यथा युरित्यनुपपन्नम्। बलवतीमुक्त्वा दुर्बलां योऽवलम्बते । स जयेऽवधृते सभ्यैः अथ मतम् --- द्वावपि भावप्रतिज्ञावादिनौ मदीयमिदं पुनस्तां नाप्नयाक्रियाम् ॥ तस्य स्वबलेनैव पराजित. दायादप्राप्त मदीयमिदं दायादप्राप्तमिति प्रतिज्ञावादिनोः त्वात् । यत्र तु उपन्यस्तमेव बलवत् प्रमाण परं च पूर्वापरकालविभागाऽनाकलितमेव वदतस्तत्र द्वयोः साक्षिरूपं दूरदेशस्थत्वेन च संप्रति तदधीननिरूपगासाक्षिषु सत्सु कस्य साक्षिणो ग्राह्या इत्याकाङ्क्षायां सामर्थ्येन दुर्बलसाक्षिभिनिर्णयो जातः तदनन्तरं च देय'द्वयोर्विवदतोरर्थे द्वयोः सत्सु च साक्षिषु । पूर्वपक्षो त्वेन बलवत्साक्षिसमागमे तैरेव निर्णयः कार्यः बलवत्प्रभवेद्यस्य भवेयुः तस्य साक्षिणः ॥ इति वचनेन यः माणस्य तेन पूर्वमुपन्यस्तत्वात् , न तेन बलवती मुक्ता पूर्व निवेदयति तस्य साक्षिणो ग्राह्या इति स्थिते तस्या- तेन तत्रैव कूटत्वमित्यविरोधः । अत एव नारदः - पवादमाह --'उक्तेऽपि साक्षिभिः साक्ष्ये' इति । अतश्च 'साक्षिसभ्यावसन्नानां दूषणे दर्शन पुनः । स्वचर्यावपूर्वोत्तरयो,दिनोः समसंख्येषु समगुणेषु साक्षिषु सत्सु सितानां च नोक्तः पौनर्भवो विधिः ॥ स्वचर्यावसितस्य पूर्ववादिन एव साक्षिणः प्रष्टव्याः। यदा तु उत्तरवादिनः भ्य चि. भावार्थो मितावत् ।।