________________
साक्षी
२८९
प्रमेयसिद्धेः केनापि प्रमाणेनोद्देश्यत्वात् तस्याप्यागन्तु- ज्ञानस्य प्रामाण्येन करणदोषकल्पना; तथेहापि काप्तकथनेनेव दिव्येनापि निर्वाहात् । चन्द्र.१५२ साक्षिपरीक्षातिरेकेण वाक्यपरीक्षोपदेशाच्च ‘साक्षिभिर्भा
(६) केचित्तु यस्य वादिनः साक्षिणो यथा सत्यत्वा- षितं वाक्यं सह सभ्यैः परीक्षयेत्' इति कात्यायनेनाप्युऽनभिधायिन इत्यर्थमाहुः तदयुक्तम् । धर्मव्यवहारे क्तम् । 'यदा शुद्धा क्रिया न्यायात्तदा तद्वाक्यशोधछलस्य निरस्यतयाऽनभिधानमात्रेण पराजयासंभवादिति नम् । शुद्धाच्च वाक्याद्यः शुद्धः स शुद्धोऽर्थ इति दिक् ।
वीमि. स्थितिः' इति ॥ __ अनुगुणाननुगुणसाक्षिणां कूटसाक्षिणः कथं शेयाः क्रिया साक्षिलक्षणा 'नार्थसंबन्धिनो नाता' इति उक्तेऽपि साक्षिभिः साक्ष्ये यद्यन्ये गुणवत्तमाः। न्यायाद्यदा शुद्धा तदा तद्वाक्यशोधनं साक्षिवाक्यशोधनं द्विगुणा वाऽन्यथा युः कूटाः स्युः पूर्वसाक्षिणः । कर्तव्यम् । वाक्यशुद्धिश्च सत्यार्थप्रतिपादनेन । 'सत्येन
(१) 'अन्यथावादिनो यस्य ध्रुवस्तस्य पराजयः' शुद्धयते वाक्यमिति स्मरणात् । एवं शुद्धायाः क्रियाया इत्यस्यापवादमाह-उक्तेऽपीति । पूर्वोक्तलक्षणैः साक्षिभिः शुद्धवाक्याच्च यः शुद्धोऽवगतोऽर्थः स शुद्धः तथाभूत साक्ष्ये स्वाभिप्राये प्रतिज्ञातार्थवैपरीत्येनाभिहिते यद्यन्ये इति स्थितिरीदृशी मर्यादा न्यायविदाम् । करणदोषपूर्वेभ्यो गुणवत्तमाः द्विगुणा वा अन्यथा प्रतिज्ञाता- वाधकप्रत्ययाभावे सति अवितथ एवार्थ इत्यर्थः। नुगुण्येन साक्ष्यं ब्रूयुस्तदा पूर्वे साक्षिणः कूटा मिथ्या- ननु स्वयमर्थिना प्रमाणीकृतान् साक्षिगोऽतिक्रम्य वादिनो भवेयुः।
कथं क्रियान्तरं प्रमाणीक्रियते ? नैष दोषः, यतः, - नन्वेतदनुपपन्नम् । अर्थिप्रत्यर्थिसभ्यसभापतिभिः 'क्रियां बलवती मुक्त्वा दुर्बलां योऽवलम्बते । स जयेपरीक्षितैः प्रमाणभूतैः साक्षिभिर्निगदिते प्रमाणान्तरा- ऽवधृते सभ्यः पुनस्तां नाप्नुयाक्रियाम् ॥ इति कात्यान्वेषणेऽनवस्थादोषप्रसङ्गात् । 'निर्णिक्ते व्यवहारे तु यनेन जयावधारणोत्तरकालं क्रियान्तरपरिग्रह निषेधाजप्रमाणमफलं भवेत् । लिखितं साक्षिणो वाऽपि पूर्वमा- यावधारणात् प्राक् क्रियान्तरपरिग्रहो दर्शितः । नारदेवेदितं न चेत् ॥ यथा पक्केषु धान्येषु निष्फलाः नापि निर्णिक्ते व्यवहारे तु प्रमाणमफलं भवेत्' इति प्रावृषो गुणाः । निर्णिक्तव्यवहाराणां प्रमाणमफलं वदता जयावधारणोत्तरकालमेव प्रमाणान्तरं निषिद्धं न तथा ।। (नास्मृ.४।६३) इति नारदवचनाच्च । उच्यते, प्रागपि । तस्मादुक्तेऽपि साक्षिभिः साक्ष्ये अपरितुष्यता यदाऽर्थी प्रतिज्ञातार्थस्यान्तरात्ममाक्षित्वेनानाविष्कृतदो- क्रियान्तरमङ्गीकर्तव्यमिति स्थितम् । पाणामपि साक्षिणां वचनमर्थविसंवादित्वेनाप्रमाणं मन्य- एवं स्थिते यद्यभिहितवचनेभ्यः साक्षिभ्यो गुणवमानः साक्षिष्वपि दोषं कल्पयति, तदा प्रमाणान्तरा- त्तमाः द्विगुणा वा पूर्वनिर्दिष्टा असंनिहिताः साक्षिणः न्वेषणं केन वार्यते ? उक्तं च, 'यस्य च दुष्टं करणं, यत्र मन्ति तदा त एवं प्रमाणीकर्तव्याः । स्वभावेनैव यद् च मिथ्येति प्रत्ययः, स एवासमीचीन इति । यथा चक्षु- युस्तद् ग्राह्य व्यावहारिकम्' इत्यस्य सर्वव्यवहारशेषरादिकरणदोषाऽनध्यवसायेऽप्यर्थविसंवादात्तजनितस्य त्वात् । 'निर्णिक्ते व्यवहारे तु प्रमाणमफलं भवेत् । * स्वपक्षो मितावत्।
लिखितं साक्षिणो वाऽपि पूर्वमावेदितं न चेत् ॥ इति (१) यास्मृ.२।८०; अपु.२५५।१२-१३ माः (राः); नारदवचनाच्च । पूर्वनिर्दिष्टानामसंभवे त्वनिर्दिष्टा अपि विश्व.२।८२ त्तमाः (त्तरा:); मिता.; व्यमा.३३५ धन्ये तथाविधा एव साक्षिणो ग्राह्या न दिव्यम् । 'संभवे (के); अप.; व्यक.६० ऽपि (तु) त्तमाः (त्तराः); स्मृच. माक्षिणां प्राज्ञो वर्जयेदैविकी क्रियाम्' इति स्मरणात् । ९४ विश्ववत् ; स्मृसा.१२१ विश्ववत् ; व्यचि.६१ विश्ववत् ;
तेषामसंभवे दिव्यं प्रमाणं कर्तव्यम् । अतःपरमपरितुष्यतानृप्र.११; व्यत.२२० विश्ववत; चन्द्र.१२६ (=) विश्ववत् ;
ऽप्यार्थिना न प्रमाणान्तरमन्वेषणीयं मनुवचनादिति व्यसौ.५७ यद्यन्ये (यदन्ये); वीमि.विश्ववत् ; व्यप्र.१३०;
परिसमापनीयो व्यवहारः। ग्यउ.५०; व्यम.१९; विता.१८१; प्रका.५९:६१ विश्वमत् ; समु.३८ विश्ववत् .
यत्र तु प्रत्यार्थिनःस्वप्रत्ययविसंवादित्वेन साक्षिवचनम्य. का. ३७