________________
२८८
व्यवहारकाण्डम्
(१) साक्षिविप्रतिपत्तौ कथं निर्णयः ? इत्यत आह- ज्ञातार्थसत्यत्व एव जयो विज्ञेयः । अन्यथा तु पराजय द्वैध इति । साक्षिणां द्वैधे विप्रतिपत्तौ बहूनां वचनं एव स्यात् । तथा च नारदः- 'देशकालवयोगव्यग्राह्यम् । समेषु समसंख्येषु द्वैधे ये गुणिनः तेषां वचनं प्रमाणाकृतिजातिषु । यत्र विप्रतिपत्तिः स्यात् साक्ष्यं प्रमाणम् । यदा पुनर्गुणिनां विप्रतिपत्तिस्तदा ये गुण- तदपि चान्यथा' इति ॥ बहर्थप्रतिज्ञायां च-न्यूनवत्तमाः श्रुताध्ययनतदर्थानुष्ठानधनपुत्रादिगुणसंपन्नास्तेषां मभ्यधिकं चार्थ प्रब्युर्यत्र साक्षिणः । तदप्यनुक्तं विज्ञेयवचनं ग्राह्यम् । यत्र तु गुणिनः कतिपये, इतरे च । मेष साक्ष्यविधिः स्मृतः' इति ॥ अतः कृत्स्नप्रतिज्ञातार्थबहवस्तत्रापि गुणिनामेव वचनं ग्राह्यम् । 'उभयानुमतः सत्यत्व एव ध्रुवो जयः । न्यायमूलत्वाच्च व्यवहारस्मृतेः। साक्षी भवत्येकोऽपि धर्मवित्' इति गुणातिशयस्य
विश्व.२१८१ मुख्यत्वात् । यत्तु भेदादसाक्षिण इत्युक्तं, तत्सर्वसाम्येना- (२) साक्षि भिश्च कथमुक्त जयः कथं वा पराजय गृह्यमाणविशेषविषयम् ।
मिता. इत्यत आह-यस्येति । यस्य वादिनः प्रतिज्ञां द्रव्य(२) साक्षिणामेकतरवादिनिगादितानामुभयवादिनि- जातिसंख्यादिविशिष्टां साक्षिणः सत्यां वदन्ति सत्यगादितानां वा द्वैधे तु परस्परविरुद्धार्थाभिधायित्वे बहूनां मेवं जानीमो वयमिति स जयी भवति । यस्य पुनर्वाविरुद्धाभिधायिसाश्यपेक्षयाऽधिकानां साक्षिणां वचनं दिनः प्रतिज्ञामन्यथा वैपरीत्येन मिथ्येतदिति वदन्ति ग्राह्यम् । यत्र गुणिनः समसंख्याश्च उभयत्र कोटौ तस्य पराजयो ध्रुवो निश्चितः।
मिता. साक्षिणः तत्र विरुद्धाभिधायिसाक्ष्यपेक्षया ये गुणवत्तरा- (३) साध्यार्थनिर्देशः प्रतिज्ञा । तत्र प्रथमवादिनः स्तेषां वचनं ग्राह्यम् । तुशब्देन ग्राह्यविपरीतवचनस्य सा तावद् भवति । प्रत्यवस्कन्दप्राङ्न्यायोत्तरयोरपि ग्राह्यत्वं व्यवच्छिद्यते । यत्र वादिनोः साक्षिद्वैधे सर्वथा साध्यविषयत्वात्प्रतिज्ञाशब्देन परिग्रहः । तेन यस्य साम्यं, तत्र 'साक्षिषूभयतः सत्सु' इत्यादिना प्राग्व्य- वादिनः प्रतिज्ञावादिनो वा प्रतिज्ञां साक्षिणः सत्यामाहुः, वस्था कृता । स्वसाक्षिणामेव परस्परद्वैधे सर्वथा च स जयी भवति । यस्य तु मिथ्याभूतामाहुः, स ध्रुवं साम्ये मानान्तरमनुसरणीयमिति मिश्राः। वीमि. पराजयी ; न पुनरर्थापत्तिगम्यः । एकस्य तु जयित्वे __ प्रतिज्ञाधनुगुणाननुगुणसाक्ष्युक्त्यधीनौ जयपराजयौ। द्वितीयस्य पराजयो न साक्षिवचनात् साक्षाद्गम्यते कि यस्योचुः साक्षिणः सत्यां प्रतिज्ञांस जयी भवेत्। त्वर्थात् ।
... *अप. अन्यथावादिनो यस्य ध्रुवस्तस्य पराजयः* ॥ (४) 'यस्येति स्मृतेायमूलकतया साक्षिपदस्योप
(१) एवं च परीक्षितवचनाः- 'यस्योचुः साक्षिणः लक्षणत्वे केनापि प्रमाणेन यत्प्रतिज्ञातोऽर्थः प्रमितः स सत्यामित्यादि । प्रतिज्ञामित्यविशेषवचनात् कृत्स्नप्रति- जयीति ।
व्यचि.६० ~ (५) एतावता संदेहे तूष्णींभावे वा न जानामीति व्यमा.व्याख्यानं अस्मिन्नेव विष्णुवचने(पृ.२४६)द्रष्टव्यम्। भाषणे वा किञ्चिदभिधाने या यावत्यर्थे संशयः तत्र (१) यास्मृ.२१७९; अपु.२५५।११-१२ विश्व.२१८१ क्रियान्तरेण निर्णय इत्यायाति, प्रकृताऽविरोध्यधिकास्योचुः (स्याहुः); मिता.; व्यमा.३३२ ध्रुवः (धुबं) विष्णुयान- भिधाने जय एव । प्रकृतविरोध्यधिकाभिधाने भङ्ग चल्क्यौः अप.; व्यक.६० विष्णुयाज्ञवल्क्यौ; स्मृच.९१; । एवेति । रत्नाकरकृतस्त्वनभिधानपक्षे क्रियान्तरमनुसरसुबो.२८० (-) पू., स्मृसा.११८ ध्रुवः (धुवं) नारदः; णीयमिति केचित् । तन्न । व्यवहारविरोधादित्याहुः । एवं व्यचि.६० पू. नृप्र.१०; व्यत.२१५ यस्यो...तिज्ञां सत्यां । न
।। च व्यवहारविरोधः, पुरुषशक्तिनिरूपके व्यवहारे प्रमाणप्रतिक्षां यस्योचुः साक्षिणः): २२९ नारदः; सवि.१४५ स .
त्वेन वादिना परिगृहीतेन साक्षिणा साध्यसिद्धौ प्रमा जयी (विजयी); चन्द्र.१५१ व्यमावत् ; व्यसौ.५७; पीमि. पूर्वाध व्यतवत्, ध्रुवः (ध्रुवं); व्यप्र.१३० म्यमावत् ; व्यउ..
। णान्तरपरिग्रहणस्याप्रयोजकत्वात् । तत्प्रमाणकप्रतिज्ञा५०भ्यमावत् ; विता.१७६ सत्यां (सत्यं) दिनो (दितां);राको.
- तार्थसिद्धरेव जयित्वप्रयोजकत्वात् । प्रमेयनिरूपणार्थे तु ४०३, सेतु.११५ नारदः; प्रका.५९; समु.३७.
* स्मृच., सवि. अपगतम् । ।