________________
साक्षी
(१) नन्वेवमपि संकटे साक्ष्यव्यवहारे यदि न कश्चित् । वापि कश्चन । पुष्टस्तत्रापि तद् ब्रूयात् यथादृष्टं यथासाक्ष्यं ब्रूयात् । सत्यम् , तेनैव चाह - अब्रुवन्निति । श्रुतम्' इति । यतश्चान भिधाने प्रत्यवायः, ततो जानता यद्यपि अरोगस्त्रिपक्षेणापि साक्ष्यं न ब्रूयात् , ततो राज्ञा | तत्काल नियुक्तेनापि वक्तव्यमित्यर्थः। विश्व.१७६ सदशबन्धकमृणं प्रमथ्य दाप्यः । सह दशबन्धकेन (२) यस्तु जानन्नपि साक्ष्यमेव नाङ्गीकरोति दौरासदशबन्धकम् । दशांशाभ्यधिकमित्यर्थः । ऋणग्रहणं सर्व- त्म्यात् तं प्रत्याह - न ददातीति । यः पुनर्नराधमो विवादोपलक्षणार्थम्।
विश्व.७५ विप्रतिपन्नमर्थ विशेषतो जानन्नपि साक्ष्यं न ददाति . (२) यदा तु श्राविताः साक्षिणः कथञ्चिन्न ब्रयु- नाङ्गीकरोति, स कूटसाक्षिणां तुल्यः पापैः कृत्वा दण्डेन स्तदा किं कर्तव्यमित्यत आह - अब्रुवन्निति । यः च । कूटसाक्षिणां दण्डं च वक्ष्यति । मिता. साक्ष्यमङ्गीकृत्य श्रावितः सन् कथञ्चिन्न वदति स (३) ऋणादिव्यतिरिक्तविषये पुनरन्यथा दण्डमाहराज्ञा सर्व सवृद्धिकमृणं धनिने दाप्यः। सदशबन्धकं नेति । सत्यासत्यतां व्यवहारे जानन्नपि यो नराधमोदशमांशसहितम् , दशमांशश्च राज्ञो भवति । 'राज्ञा- ऽतिक्रान्तविधिनिषेधः साक्ष्यं विवाद निवर्तकं सत्यवचनं न ऽधमर्णिको दाप्यः साधिताद्दशकं शतम्' इत्युक्तत्वात् । ददाति न प्रयुङ्क्ते । सत्यवचनप्रयोगः स्वस्य परस्य एतच्च पटचत्वारिंशकेंऽहनि प्राते वेदितव्यम् । ततो- चोपकारक इति दानतुल्यस्तस्माद्ददातिना व्यपदिश्यते । पूर्वाग् वदन्न दाप्यः । इदं च व्याध्याद्युपप्लवरहितस्य । स मृषावादिसाक्षिणां पापैर्ब्रह्महत्यासाम्याधुपलक्षितैर्वश्य
मिता. माणेन च दण्डेन तुल्यो वेदितव्यः । दण्डन तुल्या वादतव्यः।
अप. . (३) अवता साक्षिणा अधमर्णदेयं दातव्यमित्ये- (४) चकारेण लोक निन्द्यत्वसमुच्चयः । एवकारेण तावदत्र वाक्ये विधीयते ।
+अप. पूर्वश्लोकोक्नेतरदण्डसमुच्चयं व्यवच्छिनत्ति । तेन दश(४) अत्राधमणेन न किञ्चिद्दातव्यं , तद्देयमेवा- बन्धकमृणं दाप्यः । बहुधनत्वे तु वक्ष्यमाण एव तस्य ब्रुवन् साक्षी दाप्य इति पूर्ववचनस्य तात्पर्यार्थत्वात् । दण्ड इति । दण्डान्तरं तु विषयान्तरे व्यवस्थापयिष्यते । न चाब्रुवता साक्षिणा स्वेन दत्तमधमर्णतो ग्राह्यम् । स्वा
+वीमि. पराधेन दत्तत्वात् । ..
स्मृच.९२ साक्षिद्वैधे बहुत्वगुणाधिक्यादि निर्णायकम् ... (५) बध्यते राजे देयत्वेन व्यवस्थाप्यते इति बन्धो 'द्वैधे बहूनां वचनं समेषु गुणिनां तथा । दशांशरूपो जेतृदेयो दशबन्धस्तत्सहितमृणम् । +वीमि. गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तमाः ॥ ने ददाति हि यः साक्ष्यं जानन्नपि नराधमः।
+शेष मितागतम् । स कूटसाक्षिणां पापैस्तुल्यो दण्डेन चैव हि ॥
xअत्रत्यं व्यमाव्याख्यानं 'साक्षिणां लिखितानान्तु' इत्यादि. (१) जानन्नपि इति पदं नियोगस्याविवक्षां दर्शयति ।
कात्यायनलोके द्रष्टव्यम् । व्यचि. व्यमागतम् । तथा च स्वयम्भूः-- 'यत्रानिबद्धो वीक्षेत शृणुयाद्
(१) यास्मृ.२१७८; अपु.२५५।१०-११माः (रा:); शुनी. ___ * विता. मितागतम्। + शेषं मितागतम् ।
४।६९० तथा (वचः) उत्तराधे (तत्राधिकगुणानां च गृह्णीयाद्वचनं विता. १७७दश (दश); प्रका.६० विश्ववत् ; समु.३८ सदा); विश्व.२।८० =धे...वचनं (साक्षिद्वैधे प्रभूतानां) ये... विश्ववत्.
त्तमाः (यद् गुणवत्तरम् ); मिता. व्यमा.३२५ समे (साम्ये) (१) यास्मृ.२१७७; अपु.२५५।६-७ विश्व.२।७६ ददाति तु (च) त्तमाः (त्तराः); अप.; व्यक.६ ० त्तमाः (त्तराः);स्मृच. (प्रवीति); मिता.; व्यमा.३३२; अप. स्मृच.९१; पमा. ८२,९१ व्यकवत् ; व्यचि.४० व्यकवत् ; स्मृचि.४७ मनुः ११४ कात्यायनः; नृप्र.१०; व्यत.२१५, सवि.१४८; नृप्र.१०; व्यत. २१५ (-) व्यकवत् ; व्यसौ.५७ व्यकवत् । चन्द्र.१४२ (जानन्नपि हि यः साक्ष्यं न ददाति नराधमः) वीमि. व्यकवत् व्यप्र.११४ तथा (बचः) (गुणिद्वैधं तु यत्र पा...ण्डेन (पापं दण्डं प्रामोति); वीमि.; ब्यम.१२९ ति स्यात् ग्राखा ये गुणवत्तमाः); व्यउ.५०%; ब्यम.१९; विता. हि (तीह); व्यउ.५०; विता.१७८; राको.४०२, सेतु. १२३ व्यकवत् : १७६; सेतु.१२३ व्यकवत् ; प्रका.५३, ६. १२२ प्रका.६० समु.३७ विव्य.१४ क्षिणां (क्षिणः). व्यकवत् । समु.३७..
.