________________
२८६
व्यवहारकाण्डम्
सुकृतं यत्त्वया किञ्चिजन्मान्तरशतैः कृतम्। | तस्य भवति यस्ते अनृतवदनेन पराजितो भवतीति तत्सर्व तस्य जानीहि यं पराजयसे मुषा । । श्रावयेदिति संबन्धः । एतच्च शूद्रविषयं द्रष्टव्यम् । शुद्रं
(१) कूटसाक्षिणो मिथ्यावादिनः । तेषां यत् पापं | सर्वैस्तु पातकैरिति शद्रे सर्वपातकश्रावणस्य विहितत्वात् । तत् प्रकरणान्तरेण दर्शयति- साक्षिण इति । स्मृत्यन्त- | गोरक्षकादिद्विजातिविषयं च । गोरक्षकान् वाणिजकानिरान्न्यायाच्च प्राङ्मुखानुदङ्मुखान् वा प्रयतान् पूर्वाह्ने त्युक्तत्वात् । अन्यानेकजन्मार्जितसुकृतसंक्रमणस्य महाप्रणिहितैकामानार्थप्रत्यार्थिसभ्यसमक्षं तथाभूत एव प्राडू-पातकादिफलप्राप्तेश्च मात्रेणानुपपत्तेः। साक्षिसंत्रासार्थविवाकोऽपि हि 'ये पातककृतां लोका' इति श्रावयेत् ।। मिदमुच्यते । यथाह नारदः—'पुराणैर्धर्मवचनैः सत्यस्पष्टमन्यत् । एवं श्रावयित्वा तत्स्वरूपापेक्षया यथाह माहात्म्यकीर्तनैः। अनृतस्यापवादैश्च भृशमुत्त्रासयोदिति'।।. पच्छेत् । धर्मानभिज्ञांस्त्वेवं प्रतिबोधयेत्—'यत्त्वया सुकृतं :
*मिता. किञ्चिज्जन्मान्तरशतैः कृतम् । तत्सर्व तस्य जानीहि परा- (३) ब्राह्मणा अपि क्षत्रियवैश्यशद्रसमाः तेऽपि क्षत्रिजयसि यं मृषा' ॥ विश्व.२।७७-७९ यादिवदेव प्रष्टव्याः ।।
व्यमा.३३१ (२) आर्थिप्रत्यर्थिसंनिधौ साक्षिणः समवेतान्—'ना- (४) कर्तगामिफलप्रदं हि धर्म 'अग्निहोत्रं जुहुयासमवेताः पृष्टाः प्रयुरिति गौतमवचनात् । वक्ष्यमाणं स्वर्गकाम' इत्यादीनि श्रुतिवचनानि बोधयन्तीति श्रापयेत् । तथा ब्राह्मणादिषु श्रावणे मनुना नियमो तद्विरोधपरिहारार्थ साक्षिणामुत्नासनायैव 'सुकृतं यत्त्वया दर्शितः 'सत्येन शापयेत्' (८।१३) इति । ब्राह्मणं-- किञ्चिदित्याधुच्यते । यानि पुनः श्रुतिभ्योऽविरुद्धानि 'अन्यथा ब्रुवतः सत्यं ते नश्यतीति शापयेत् । क्षत्रिय तानि यथार्थान्येव स्मृतिवचनानि । तथाह नारद:-- 'वाहनायुधानि तव विफलानी'ति । 'गोबीजकाञ्चनादीनि 'अवीचिनरके कल्पं बसेयुः कूटसाक्षिणः' । बृहस्पतिःतव विफलानि भविष्यन्तीति वैश्यम् । शूद्रं 'अन्यथा 'कूटसत्यः कूटसाक्षी ब्रह्महा च समः स्मृतः । इत्यादीनि । वतः तब सर्वाणि पातकानि भविष्यन्तीति शापयेत् । अत एव प्रायश्चित्तप्रकरणे- 'उक्त्वा चैवानतं साक्ष्ये अत्र चापवादस्तेनैव दर्शितः । 'गोरक्षकान् वाणिज- कृत्वा च स्त्रीसुहृद्वधम् । इत्यत्र ब्रह्महत्याप्रायश्चित्तं कूट कांस्तथा कारुकुशीलवान् । प्रेष्यान् वार्धषिकांश्चैव साक्षिणां मनुर्विदधाति । , +अप. विप्रान् शद्रवदाचरेत् ॥ ( मस्मृ.८।१०२) इति । (५) 'शद्रं सर्वैस्तु पातकैः' इति मानवसंवादात विप्रग्रहणं क्षत्रियवैश्ययोरुपलक्षणार्थम् । कुशीलवा पातकश्रावणं शद्रविषयकमिति मिताक्षराकारापराौं । गायकाः । 'जितः सविनयं दाप्यः शास्त्रदृष्टेन कर्मणा । शपथदानश्रवण विधिभेदात् मानवे च शपथदान एव यदि वादी निराकाङ्क्षः साक्षिसत्ये व्यवस्थितः ॥ इति तन्नियमादस्य सर्वविषयतां तु युक्तामुन्नयामः। व्यप्र.१२७ स्मरणात् । साकाङ्क्षश्चेत्क्रियान्तरमवलम्बेतेत्यभिप्रायः ।
- साक्ष्यमब्रुवतो दण्डः पातकोपपातकमहापातककारिणामग्निदानां स्त्रीबाल
हे नरः साक्ष्यमणं सदशबन्धकम् । घातिनां च ये लोकास्तान् सर्वानसौ आप्नोति यः साक्ष्य- राज्ञा सर्व प्रदाप्यः स्यात् षट्चत्वारिंशकेऽहनि। नृतं वदेदिति । तथा जन्मान्तरशतयत्सुकृत कृत तत्सव । * वाक्यार्थो विश्ववत् । वीमि., विता. मितागतम् । 'सत्येन (एतान् सर्वान् समाप्नोति); व्यप्र.१२७; व्यउ.४९; विता. शापयेदि त्यादिमनुश्लोको (८।११३) दिव्यप्रकरणान्तर्गतोऽपि १६८, बाल.२८३ उत्त.; प्रका.५७; समु.३५.- साक्षिप्रकरणे मिताक्षराकारादिभिःबहुभिर्निबन्धकारैश्च व्याख्यातः।
(१) यास्मृ.२१७५, अपु.२५५।९-१०, शुनी.४।७००- तच्चिन्त्यम् । 'बृहीति ब्राह्मणं पृच्छत् ' (८1८८) इत्यादिसाक्षि७०१; विश्व.२१७९ सुकृतं यत्त्वया (यत्त्वया सुकृतं) यं परा- प्रकरणान्तर्गतमनुश्लोकविरोधात् । + शेषं मितागतम् । जयसे (पराजयसि यं); मिता. मृषा (वृथा); व्यमा.३३१ (१) यास्मृ.२१७६; अपु.२५५५-६, विश्व.२१७५ अप.; व्यक.५५; व्यचि.५२ स्मृचि.४८; नृप्र.१०; चन्द्र. स्यात् ... शके (षट्चत्वारिंशत्तमे); मिता.अप. विश्ववत्; ब्यक. १४८; व्यसौ.५२, वीमि.व्यप्र.१२७ व्यउ.४९, विता.। ५८ विश्ववत् ; स्मृच.९२ विश्ववत् ; दवि.३४८ विश्ववत् ; १६८ प्रका.५७; समु.३५, विव्य.१४ मितावत् . । व्यसौ.५५, वीमि. वन् हि (वंस्तु); व्यप्र.१३०; व्यम.१९;