SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ साक्षी : २८५ सत्याभावादेहेंतोरत्रापि विद्यमानत्वात् । 'मनुष्यमारणं धार्मिकत्वप्रतिपादनार्थम् , तेन योऽत्यन्तधार्मिकोऽलुब्धचौर्य परदाराभिमर्शनम् । पारुष्यमुभयं चेति साहसं त्वेन सर्वजन सिद्धः स एकोऽपि साक्षी भवत्येव । एवंस्याच्चतुर्विधम् ॥ इति वचनाद्यद्यपि स्त्रीसंग्रहणचौर्यपा- विधस्यान्यतरविप्रतिपत्तेरप्रयोजकत्वादिति भावः । एतारुष्याणां साहसत्वम्, तथापि तेषां स्वबलावष्टम्भेन जन-वतोभयपदेन सभ्यप्राविवाकावुक्ताविति प्रतिभाति, समक्षं क्रियमाणानां साहसत्वम् । रहसि क्रियमाणानां अन्यथा उभयानुमतेरेव साक्षिवादने प्रयोजकत्वातु संग्रह्णादिशब्दवाच्यत्वमिति तेषां साहसात्पृथगुपादा- विशेषेण वैयर्थ्यात् । ... चन्द्र.१३४ नम्। . मिता. (८) अपिशब्देन ' उभौ तु श्रोत्रियौ ग्राह्यौ' इति (३) धर्मवित् श्रोत्रियः। तपस्विन इत्यादिगुणवता- बृहस्पतिवचनोक्तसमुच्चयः। ... *वीमि. मेव न्यवरादीनां विधानात् उभौ तु श्रोत्रियाविति गुण (९) लिखितादीनामुभयानुमतत्वे ग्राह्यत्वमेकस्यापीवतोर्विदुषोधर्मविदोरननुमतियोग्ययोरुभयोर्विधानसंभवा- त्याह योगीश्वरः-उभयानुमत इति । +व्यप्र.११२ तु, तद्विरुद्धं कथमेकस्य विधानं भवति ? तच्चानुमतिं स्त्रीसंग्रहणादिषु योगीश्वरः- सर्व इति । स्त्रीसंग्रहाविनाऽपि योग्ययोयोर्विधानम् । योग्यस्यानुमती सत्या- दीनां सत्यपि साहसत्वे बलानवष्टम्भेन क्रियमाणानां मेकस्यैवेत्यविरोधो बोध्यः। किञ्च 'धर्मवित्पदादेवा- तेषामसाहसत्वात् तत्संग्रहार्थ ततः पृथगुपादानम् ।। नुमतियोग्यस्य प्राप्तत्वादनुभतिपदमनर्थकं, उभयपदमप्य व्यप्र.१२० विशेषकम् , अनुमतियोग्ययोरिव एकस्याप्यनुमतियोग्य- । (१०) मिता,टीका-प्रत्यासत्तेः 'स्त्रीबाले त्यस्यैवोस्यैव ग्रहणात् । अनुमतिपरत्वे तु सार्थकं, तथैवैकस्य पस्थितेराह -तपस्वीति । इत्यस्येति । इत्यस्यापीत्यर्थः। साक्षित्वात् । ध्यमा.३१८ क्वचित् तथैव पाठः। अपिना स्त्रीबालेत्यादिनिषिद्धसंग्रहः। (४) चौर्यपारुष्यसाहसे इत्यत्र साहसशब्देन मनुष्य- अत एव व्याख्यानविरोधो नेति बोध्यम् । बाल, मारणमेव विवक्षितं, न चौर्यादिकम् । तस्य स्वशब्देनै-- . साक्षिप्रश्नविधिः वोक्तत्वात् । साहसशब्दश्च न चौर्यादिमात्रवाचकः, साक्षिणः श्रावयेद्वादिप्रतिवादिसमीपगान् । किन्तु तद्विशेषस्य । यदाह नारदः- सहसा क्रियते कर्म । ये पातककृतां लोका महापातकिनां तथा ॥ यत्किञ्चिद्बलदर्पितैः । तत्साहसमिति प्रोक्तं सहो बलमि- । अग्निदानां च ये लोका ये च स्त्रीबालघातिनाम् । होच्यते ॥ तेन साहसरूपेष्वपि चौर्यादिषु सर्वस्य साक्षित्व स तान्सर्वानवाप्नोति यः साक्ष्यमनृतं वदेत् ॥ विधानार्थ साहसचौर्यादीनां पृथग्ग्रहणम् । सर्वः साक्षी * उभयपदार्थो विश्ववत् । न तु गुणवानेवेत्यर्थः । दोषवांस्तत्रापि परिहरणीय एव + शेषं (पृ.११२) मितागतम् । व्यम. व्यप्रगतम् । वक्तृदोषाणां वचनाप्रामाण्य हेतुत्वात् । xअप. (१) यास्मृ.२।७३; अपु.२५५।७-८; विश्व.२१७७; (५) तदपि (सर्वः साक्षीति) गुणपरीक्षामात्रनिवृत्त्यर्थ मिता. अप. पातककृतां (च पातकिनां); व्यक.५१, व्यचि. मित्यवगन्तव्यम् । स्मृच.७९ ४८ महा (उप); नृप्र.१० चन्द्र.१४७ महा... तथा (ये साहसादौ मिथ्यावादित्व निश्चयाभावमात्रात् साक्षिणां लोका ब्रह्मघातिनाम् ) उत्त.; व्यसौ.५०, वीमि. ये पातक (ये प्रामाण्य मिष्टम् । स्मृच.७३ च पाप); व्यप्र.१२७; व्यउ.४८-४९; विता.१६८; प्रका. (६) धर्मविदिति सकलसाक्षिगुणोपलक्षणम्। सन. (२) यास्मृ.२१७४; अपु.२५५।८-९ स तान्सान (तान्स(७) परमधार्मिक एकोऽपि साक्षी भवत्येव न तत्रा वान् सम); विश्व.२१७८ स ... नवा (तान् सर्वान् समवा); मिता.; अप. विश्ववत् ; व्यक.५१ विश्ववत् ; सुबो.२१८३ पराननुमत्या निषेधः । अत्रोभयानुमतत्वाभिधानं परम उत्त.; व्यचि.४८ नां च (नान्तु) स... नोति (तान् सर्वान्स * व्यउ., विता. मितागतम् । . समाप्नोति); नृप्र.१०%, चन्द्र.१४७ यः (यदि) शेषं विश्ववत् ; X उभयपदार्थो विश्ववत् । + शेषं व्यमागतम् । व्यसौ.५० विश्ववत् ; वीमि, नां च (नान्तु) स...मोति
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy