________________
२८२
व्यवहारकाण्डम्
वराः साक्षिणो ज्ञेयाः श्रौतस्मार्तक्रियापराः । यथाजाति यथावर्ण सर्वे सर्वेषु वा स्मृताः ॥
सर्वस्वहरणं ब्राह्मणस्य निषिध्यते न दण्डमात्रमिति । त्तोऽतिशयितेतरपुरुषप्रज्ञः स कथमिवात्मनो दृष्टादृष्टसुबो. २१८१ विरुद्धं विमार्गाश्रयिणः परस्यार्थेऽनृतं ब्रूयादित्यभि(८) दण्डोत्तरकालीनं कृत्यमाह - कौठेति । मच. प्रायः । तपोदानादिभिर्ये धर्मप्रधानतया सत्यवादिनः, ये याज्ञवल्क्यः वा कुलीनाः स्वकुलकलङ्कभीत्या, ये वा पुत्रिणो धनिकीदृशाः कियन्तश्च साक्षिणो भवन्ति नश्च तद्विनाशभीत्या, प्रकृत्या ऋजवः उपलब्धातिरिक्ततपस्विनो दानशीलाः कुलीनाः सत्यवादिनः । वचनाशक्त्याऽनन्यथावादिनः, ते व्यवराः साक्षिणो धर्मप्रधाना ऋजवः पुत्रवन्तो धनान्विताः ॥ ज्ञेयाः । त्रयो येषामवरास्ते व्यवराः, त्रिप्रभृतय इत्यर्थः । साक्षिणो ज्ञेया इति प्रत्यक्षमूलत्वाभिप्रायम् । निपुणतः प्रत्यक्षादिभिर्लक्षणतः साक्षिणो निरूपणीया इत्यर्थः । पञ्चयज्ञक्रियारता इति । आन्वाहिकाशक्य परिहारहिंसानिष्कृत्यथै हि पञ्चयज्ञक्रियाविधानम् । तद् ये शक्य परिहारामपि हिंसामपाकर्तुं प्रवृत्ताः, ते कथमित्र स्वाभिप्रायेणान्यायवर्तिजनवदसद्वादेषु प्रवर्तेरन्नित्यभिप्रायः । एवं स्मृत्यन्तराण्यपि साक्षिप्रपञ्चविषयाणि व्याख्येयानि । यत्तु नारदेनैकादशविधं साक्ष्यं कृताकृतत्वभेदेनोक्तं, तत् सौहृदान्मुग्धजन व्युत्पत्त्यर्थम् । तच्च तस्मादेवावगन्तव्यम् । यथाजातीति । मनुष्यस्त्रीजातिभेदाभिप्रायं वा जातिवचनम् । यथोक्तं नारदेन ' श्रेणीषु श्रेणिपुरुषा' इत्यादि । यथावर्णे च ब्राह्मणादीनां च साक्ष्यम् । सर्वे वा सर्वासु जातिषु जातिशब्दाभिधेयत्वाद् वर्णेऽपि स्त्रीलिङ्गाविरोधः । पुनः शब्दोऽवसरापेक्षया । साक्ष्यन्तराभावे पुनर्वक्ष्यमाणकार्यापेक्षया वा सर्व सर्वेषाम् । यथा 'सर्वः संग्रहणे साक्षी'ति । विश्व. २७०-७१
(१) सर्वत्र च ऋणादानादौ व्यक्तिहेतवो लिखितं साक्षिणो भुक्तिश्चेति । तत्र भुक्तिः स्थावरादौ । अन्यत्र तु लिखितं साक्षिणश्च । तथा च नारदः - 'लिखितं साक्षिणचैव प्रमाणे व्यक्तिकारके' इति सामान्यविवक्षयैवाह । तेनार्थिप्रत्यर्थिभ्यां साक्षिभिर्लिखितेन वा स्वपक्षसिद्धिः कार्येत्युक्ते किंलक्षणास्तु साक्षिणो लेख्यं चेत्येतद् वक्तव्यम् । तत्र साक्षिणस्तावदुच्यन्ते - तपस्विन इति ।
तपःप्रभृतयो यथोपलब्धवादित्वे हेतवः । कथम् ? यो हि निष्कारणं परलोकसाधनैकप्रवणस्तपोदानादिप्रवृ
T
X शेषं ममुगतम् ।
(१) यास्मृ. २।६८३ अपु. २५५।१६ विश्व. २|७०; मिता : व्यमा ३१७३ अप; व्यक. ४४; पमा. ९४ ; स्मृसा. ९९ धना (गुणा ); व्यचि. ३८; स्मृचि.४४ धनान्विताः (यशस्विनः ); नृप्र. ९; साव. १३६; व्यसौ . ४२; वीमि व्यप्र. ११०३ विता. १५४ कुलीनाः (धर्मज्ञाः); कौ. ४०२ सेतु. ११७; प्रका. ४९; समु. २७.
(२) यास्मृ. २।६९; अपु. २५५/२ पूवार्थे (पञ्चयज्ञक्रियायुक्ताः साक्षिणः पञ्च वा त्रयः); शुनी. ४।६८१ वा स्मृताः (साक्षिणः) उत्त; विश्व. २ ७१ श्रौत ... रा ( पञ्चयज्ञक्रियारताः) सर्वेषु (सर्वासु) स्मृताः (पुनः); मिता.: व्यमा ३१७ पराः ( रताः) यथाव (तथाव); अप;
क. ४४३ गौमि . १३२ पू.; स्मृच.७७ उत्त; ममु २।६८ उत्त; पमा. ९५३ स्मृसा. ९९; व्यचि. ३८ पराः (न्विताः); स्मृचि. ४४; नृप्र. ९; व्यत २१२ पराः ( रताः); सवि. १३६; चन्द्र. १३३ व्यचिवत्; व्यसौ. ४२; वीमि ; व्यप्र. ११०; व्यउ. ४७; व्यम. १६; विता. १५४१ राकौ. ४०२; सेतु. ११७ य (अ) परा ( रताः); प्रका. ४९ श्रौत ... पराः (शुचयः शुद्धबुद्धयः); समु. २७ सर्वेषु (सर्वासु); "विन्य ११ (-) उस.
(२) ते साक्षिणः कीदृशाः कियन्तश्च भवन्तीत्यत आहतपस्विन इति । तपस्विनः तपःशीलाः । दानशीला दाननिरताः । कुलीना महाकुलप्रसूताः सत्यवादिनः सत्यवदनशीलाः । धर्मप्रधानाः नार्थकामप्रधानाः । ऋजवोऽकुटिलाः। पुत्रवन्तो विद्यमानपुत्राः । धनान्विता बहुसुवर्णादिधनयुक्ताः । श्रौतस्मार्तक्रियापराः नित्यनैमित्तिकानुष्ठानरताः । एवम्भूताः पुरुषाः व्यवराः साक्षिणो भवन्ति । त्रयः अवराः न्यूना येषां ते व्यवराः, त्रिभ्योऽर्वाङ् न भवन्ति । परतस्तु यथाकामं भवन्तीत्यर्थः । जातिमनतिक्रम्य यथाजाति । जातयो मूर्धावसिक्तादयः अनुलोमजाः प्रतिलोमजाश्च । तत्र मूर्धावसिक्तानां मूर्धावसिक्ताः साक्षिणो भवन्ति । एवमम्बष्ठादिष्वपि द्रष्टव्यम् । वर्णमनतिक्रम्य यथावर्णम् । वर्णा ब्राह्मणादयः । तत्र ब्राह्मणानां ब्राह्मणा एवोक्तलक्षणा