SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ साक्षी २८१ प्रवासयेत् मारयेत् । अर्थशास्त्रे प्रवासशब्दस्य मारणे (४) त्रीन्वीन् क्षत्रियादीन् दण्डयित्वा देशान्निर्वासप्रयोगात् । अस्य चार्थशास्त्ररूपत्वात् । तत्रापि येत् । ब्राह्मणं तु न दण्डयेत् , किन्तु विवासयेदेव । प्रवासनमोष्ठच्छेदनं जिह्वाच्छेदनं प्राणवियोजनं च अभ्यासे विषयगौरवे वा विप्रोऽपि दण्ड्यः । अप.२८१ कौटसाक्ष्यविषयतानुसारेण द्रष्टव्यम् । ब्राह्मणं तु (५) कौटसाक्ष्यावृत्तिविषये ब्राह्मणस्य विशेषस्मरदण्डयित्वा विवासयेत् स्वराष्ट्रान्निष्कासयेत् । वाससो णाच्च कः पुनरत्र विशेषः ? न पुनर्दण्डयित्वा प्रवाविगतो विवासाः । विवाससं करोतीति णिचि कृते । सनं क्षत्रियादेः, ब्राह्मणस्य तु प्रवासनमात्रमिति विशेषो णाविष्ठवत्प्रातिपदिकस्येति टिलोपे रूपम् । नग्नीकुर्यात् युक्तः । सकृत् कृतेऽपि कौटसाक्ष्ये ब्राह्मणस्य याज्ञवल्क्येन इत्यर्थः । अथवा वसत्यस्मिन् इति वासो गृहम् । विवा- प्रवासनविधानादभ्यासेऽधिकदण्डानुक्तिप्रसक्तेः । अतो सयेत् भग्नगृहं कुर्यादित्यर्थः। ब्राह्मणस्यापि लोभादिकारण- यत्कश्चिदुक्तम्--- 'तुशब्दो ब्राह्मणे धनदण्ड निवृत्यर्थ' विशेषाऽपरिज्ञाने अनभ्यासे च तत्र तत्रोक्तो दण्ड एव । इति तदपास्तम् । कथं तर्हि ब्राह्मणे दण्डविशेष उक्तः? अभ्यासे त्वर्थदण्डो विवासनं च । तत्रापि जातिद्रव्यानुब- उच्यते, प्रवासशब्देनात्र दन्तच्छदच्छेदनं जिह्वाच्छेदो न्धाद्यपेक्षया विवासनं नग्रीकरणं गृहभङ्गो देशानिर्वासनं मारणं चोच्यते । विवासशब्देन तु नमीकरणादिकम् । चेति व्यवस्था द्रष्टव्या । लोभादिकारणविशेषाऽपरिज्ञाने तेन दण्डयित्वेत्यस्यानुषङ्गेऽपि विशेषोक्तिर्युक्ता|प्रवासनअनभ्यासे चाल्पविषये कौटसाक्ष्ये ब्राह्मणस्यापि क्षत्रि- विवासनावान्तरभेदात् दन्तच्छदच्छेदादयो नमीकरणायादिवदर्थदण्ड एव । महाविषये तु देशान्निर्वासनमेव । दयश्च कौटसाक्ष्यविषयानुसारेणाभ्याससंख्याविवृध्यनुअत्राप्यभ्यासे सर्वेषामेव मनूक्तं द्रष्टव्यम्। सारेण चानुसंधातव्याः । अनवधारितहेतुके कौटसाक्ष्ये न च ब्राह्मणस्यार्थदण्डो नास्तीति मन्तव्यम् । अर्थ- सकृत् कृते 'पृथक् पृथगि'त्यादिवचनोक्तो याज्ञवल्कीयो दण्डाभावे शारीरदण्डे च निषिध्दे, स्वल्पेऽप्यपराधे दण्डः । अन्यत्र मानव इति चानुसंधेयम् । स्मृच.९३ ममीकरणगृहभङ्गाङ्ककरणविप्रवासनं दण्डाभावो बा (६) भूयोभूयः कोटसाक्ष्यकरणे तु कौटसाध्यमिति । प्रसज्येत । 'चतुर्णामपि वर्णानां प्रायश्चित्तमकुर्वताम् । क्षत्रियादींस्त्रीन्वर्णान् कौटसाक्ष्यात्पूर्वोक्तेन दण्डयित्वा शारीरं धनसंयुक्तं दण्डं धर्म्य प्रकल्पयेत् ॥ इति स्मर- धार्मिको राजा स्वराष्ट्राद्विवासयेत् । ब्राह्मणं तु धनदण्डणाच्च । तथा-- 'सहस्रं ब्राह्मणो दण्डयो गुप्तां विप्रां बला- व्यतिरेकेण स्वराष्ट्रान्निःसारयेत्। न जातु ब्राहाणं हन्यात्सर्व जन्' इति स्मरणात् (मस्मृ.८१३७८)। यत्त शङ्कवच- पापेष्ववस्थितम् । राष्ट्रादेनं बहिः कुर्यात् समग्रधनमक्षनम् - 'त्रयाणां वर्णानां धनापहारवधबन्धक्रियाविवा- तम् ॥ इति धनसहित निर्वासनस्याभिधास्यमानत्वात् । सनाङ्ककरणं ब्राह्मणस्येति । तत्र धनापहारः सर्वस्वापहारो । समु. विवक्षितो वधसाहचर्यात् । 'शारीरस्त्ववरोधादिर्जीवि- (७) मिता.टीका-एतच्चाभ्यासविषयमिति ।एतदुक्तं तान्तः प्रकीर्तितः । काकिण्यादिस्त्वर्थदण्डः सर्वस्वान्त- भवति-अनभ्यासे त्वेकदैव कृतत्वेन भूतार्थे क्तप्रत्ययान्तः स्तथैव च ॥ इति वधसर्वस्वहरणयोः सहपाठात । यद- शब्दः स्यात्कृतानिति । न च तथा वर्तमानार्थवाचि. प्युक्तम् --- 'राष्ट्रादेनं बहिः कुर्यात्समग्रधनमक्षतम'। शानच्प्रत्ययान्तः शब्दः प्रयुक्तः कुर्वाणानि ।। प्रारब्ध इति तत्प्रथमकृतसाहसविषयं न सर्व विषयम् । शारीरस्तु स्यापरिसमाप्तिर्हि वर्तमानता। पुनः पुनः कसायमभिब्राह्मणस्य न कदाचिद् भवति । न जातु ब्राह्मणं हन्या. धीयमानस्यापरिसमाप्तप्रायत्वाद्वर्तमानत्वमेव कोटसाक्ष्या सर्वपापेष्वपि स्थितम् । इति सामान्येन मनुस्मरणात्। भिधानस्य अतोऽभ्यासविषयत्व मिति । ननु ब्राह्मण तथा मनु:--'न ब्राह्मणवधाभयानधर्मो विद्यते भवि। स्यार्थदण्डो न युज्यते । शववचने त्रयाणां वर्णानां तस्मादस्य वधं राजा मनसाऽपि न चिन्तयेत् । । क्षत्रियादीनां धनापहारवधबन्धक्रिया, ब्राह्मणस्य तु विवा मिता.१८१ सनमेवेत्युक्तत्वादित्याशय परिहरति 'यत्त शख* सवि., व्यप्र., विता., नन्द. मितागतम् । वचनं त्रयाणां वर्णानामि'त्यादिना । एष परिहाराभिप्रायः। व्य. का. ३६
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy