SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ २८० व्यवहारकाण्डम् मेधा. (८) पूर्व चतुर्गुणं सहस्रद्वयम् । xमच. चारोऽनिवृत्तिरुच्यते । (९) पौरस्त्यनिबन्धेषु रत्नाकरादिषु बालभावस्य (२) शास्त्रव्यवस्थाया अपरिलोपार्थमव्यवस्थायाश्चोबालिश्यपदार्थत्वेन यौवनोन्मेषप्रातो मद इति व्याख्या- सत्तिवारणार्थमेतान् कूटसाक्षिविषये चिरन्तनैर्विद्वद्भिः तम् । तदशब्दार्थत्वात् संदर्भविरोधाच्चोपेक्ष्यम् । प्रोक्तान् दण्डान् मन्वादयः प्राहुः । एतच्च सकृत् करणे। आहात्रापरार्कः-नेयं व्यवस्था युक्ता । लोभादिनिमित्त . गोरा. कमेव हि कौटसाक्ष्यमुपन्यस्तं मनुना । न च संभवत्य- (३) अव्यभिचारार्थ सर्वथानिश्चयार्थम् । मवि. न्यत्तन्निमित्तम् । यथाह सः- 'लोभान्मोहाद्भयान्मैच्यात (४) सत्यरूपधर्मस्यापरिलोपार्थमसत्यरूपाधर्मस्य च कामात् क्रोधात् तथैव च । अज्ञानाद्वालभावाच साक्ष्य वारणार्थमेतान्कौटसाक्ष्यविषये पूर्वैर्मुनिभिरुक्तान् दण्डान् वितथमुच्यते ॥ अज्ञानं किञ्चिज्ज्ञानम् । बालभावो मन्वादय आहुः । एतच्च सकृत्कौटसाक्ष्ये। *ममु. अपरिणतत्वम् । तस्माद्योगीश्वरोक्तो दण्डः स्वल्पापराधे- (५) अधान्नियमनं निवृत्तिः तस्मै च । +मच. ऽनभ्यासे च ज्ञेयः । गुर्वपराधे अभ्यासे च मनूक्त इति (६) अधर्मनियमाय पापापनुत्त्यर्थम् । भाच. न्याय्या व्यवस्था इति । तत्रेदं वाच्यम् । लोभादौ 'कौटसाक्ष्यं तु कुर्वाणांस्त्रीन्वर्णान्धार्मिको नृपः । सहस्रादिदण्डस्य मानवस्य विवादपराजयहेतुकद्विगुण- प्रवासयेद्दण्डयित्वा ब्राह्मणं तु विवासयेत् ॥ . दण्डाद् याज्ञवल्कीयान्नाधिक्यनियमो येन गुर्वपराधविष- (१) सकृदपराद्धानां पूर्वो दण्डः। अभ्यासात्प्रवर्तयता अभ्यासविषयता वा कल्पेत । कचिद्वैपरीत्यस्यापि मानानां दण्डयित्वा प्रवासनं राष्ट्रान्निष्कासनं, मारणं संभवात् । न च कौटसाक्ष्ये लोभाद्यतिरिक्तकारणाऽसंभ- वाऽर्थशास्त्रे प्रयोगदर्शनात्तद्रूपत्वाच्च दण्डविधेः । ब्राह्मणं वात् मनुनापि तावतामेव परिगणनाच्च न कारणभेद- तु विवासयेत् , वाससोऽपहरणं विवासनं गृहभङ्गो वा । कृता व्यवस्था सुस्थेति वाच्यम् । वस्तुतो हेत्वन्तरासंभवे विवाससं विवासं वा करोति 'तत्करोती'ति णिचि णाविष्ठतु हेतुविशेषापरिज्ञानतज्ज्ञानयोः संभवात् तत्कृतव्यवस्था- वदिति टिलोपे रूपम् । त्रीन्वर्णानिति, क्षत्रादयस्त्रयः, : यामदोषात् । अत एव मिताक्षरायां लोभादिति विशेष- ब्राह्मणस्य दण्डान्तरविधानात् । मेधा. शानाऽज्ञाने एव व्यवस्थापकत्वेनोक्ते, न तु लोभादित- (२) क्षत्रियादीन् त्रीन्वान् कृतकूटसाक्ष्यान् पूर्वोद्भिन्नहेतुसत्वाऽसत्वे । या तु मिताक्षराकृताभ्यासाऽन- क्तेन दण्डेन दण्डयित्वा धर्मप्रधानो राजा राष्ट्रान्निर्वासभ्यासकृता व्यवस्थोक्ता, सा क्वचित् तथापि संभवतीत्या- येत् । ब्राह्मणं पुनर्दण्डयित्वा नमीकुर्यात् । गोरा. शयेन । ज्ञानाऽज्ञानकृतैव तु तात्त्विकी । अत एव मदन- (३) एतच्चाभ्यासविषयम् । कुर्वाणानिति वर्तमानरत्नकृताऽपि सैवादृता। *व्यप्र.१३५-३६ कालनिर्देशात् । त्रीन्वर्णान् क्षत्रियादीन् पूर्वोक्त दण्डयित्वा (१०) मिता.टीका- अस्फुटमिति । एतेन 'व्यवहारे * नन्द. ममुगतम् । + शेष ममुगतम् । ४ तात्पर्य मेधावत् । एव विपरीतं ज्ञानमिति कल्पतरूक्तमपास्तम् । मोहेन ४८; व्यसौ.५४ व्यकवत् ; वीमि.२।८१ व्यकवत् ; बाल. पौनरुक्त्यापत्तेः। बाल.२।८१ १८१ (-) पू.; प्रका.६१ पिभिः (षिणः) नियमाय (निधकौटसाक्ष्ये प्रोक्तान्दण्डान्मनीषिभिः। नाय); समु.३८ प्रकावत् ; विव्य.५६ पू. धर्मस्याव्यभिचारार्थमधर्मनियमाय च ॥ (१) मस्मृ.८।१२३, गोरा. कोट (कूट); मिता, २२८१ (१) उभयप्रयोजनो दण्ड इति दर्शयति अवश्यानु- अप.२।८१ धार्मिको (पालको); व्यक.५७-५८ गोरावत् । ठेयत्वाय । शास्त्राचारनिरूढा व्यवस्था धर्मस्तस्याव्यभि गौमि.१३।२३गोरावत् ; स्मृच.९३, पमा.११५ गोरावत् ; दीक.३९; व्यचि.५४; विचि.१९१; दवि.३४४ गोरावत् । x शेषं मेधागतम् । * सर्व मितागतम् । स्मृचि.४८; सवि.१५० (=); व्यसौ.५४; व्यप्र.१३६६ (१) मस्मृ.८५१२२; ब्यक.५७ कोट (कूट); स्मृच.२३, | विता. १८७; राको.४०३, बाल.२।२६; प्रका.६१७ समु. ९३ षिभिः (षिणः) पू.; पमा.११५ व्यकवत् ; व्यचि.५४ | ३८, विव्य.५६. . म्यकवत् ; विचि.१९१ तान्द (क्तद) थैम (र्थ स्व); स्मृचि. १ मर. २ (०). एतानात
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy