________________
साक्षी
२७९
कामाद् दशगुणं पूर्व क्रोधात्तु त्रिगुणं परम् । । बालिश्यदण्डोऽन्यस्य त्वसाक्षितैव । मेधा. अज्ञानाद् द्वे शते पूर्णे बालिश्याच्छतमेव तु॥ (२) लोभादिति । लोभेनाऽनृताभिधाने सति पणानां
(१) लोभाद्यो वितथं वक्ति स सहस्रं दण्डनीय वक्ष्यमाणानां सहस्रं दण्ड्यः । मोहेन प्रथमसाहसं वक्ष्यइत्येवं प्रयोजना कर्तव्या। तत्र यः परस्माद्धनमुपादाय माणम् ।भयेन वक्ष्यमाणसाहसौ द्वौ । मैत्र्यात् प्रथमसाहसं विपरीतं वक्ति तस्य लोभो हेतुः । मोहाद् वैचित्यात्, चतुर्गुणम् । कामादिति । कामेनाऽनुतं वदन् प्रथमयथार्थवादी यथादृष्टार्थवादी च केनचिच्चित्तसंक्षोभहेतुना साहसं दशगुणं दण्ड्यः । क्रोधेन उत्तमसाहसं वक्ष्यमाणं प्रश्नकाले व्यामढः सम्यक् प्रश्नार्थमनवधार्यास्मृतत्वाद्वा- त्रिगुणम् । अज्ञानेन द्वे शते पणे संपूर्णे । मौख्येण शतऽन्यथा यात्स मोहादित्युच्यते । भयं त्रासः । यदि सत्य- मेव च।
गोरा. वचनेनायं जीयेत, तत्रायं कदाचित् ज्ञातिधनादिबाधया (३) एतच्च (२।८१ याज्ञवल्क्यवचनं) लोभादिमां व्यापादयेदित्याशङ्का । सहस्रमिति संख्येयविशेषावग- कारणविशेषापरिज्ञाने अनभ्यासे च द्रष्टव्यम् । लोभादितिर्वाक्यान्तरात्पणानामिति । पूर्व तु साहसं प्रथमं 'पणानां कारणविशेषपरिज्ञाने अभ्यासे च मनुनोक्तं 'लोभादि'द्वे शते साधे' (मस्मृ.८११३८) इत्यादौ। द्वौ मध्यमौ, त्यादि । तत्र लोभोऽर्थलिप्सा । मोहो विपर्ययज्ञानम् । भयं साहसाविति विपरिणामः। पूर्व चतुर्गुणं सहस्रमेवेत्यर्थः। संत्रासः।मैत्री स्नेहातिशयः। कामः स्त्रीव्यतिकराभिलाषः। वृत्तानुरोधेन विचित्रया शब्दवृत्या स एवार्थः कथ्यते। क्रोधोऽमर्षः। अज्ञानमस्फुटज्ञानम् । बालिश्यं ज्ञानानु
मन्मथः कामः । यत्र स्त्रियो विवदन्तें तत्संबन्ध्यैन्य- त्पादः । सहस्रादिषु ताम्रिकाः पणा गृह्यन्ते। मिता.२।८१ तमा कामयमानोऽनृतं वदति । अर्धतृतीयानि सहस्राणि (४) कार्षापणसंख्याश्चैताः । कश्चिन्मन्यते द्विविधं दण्ज्यते । क्रोधात्रिगुणं परम्-प्रथमसाहसस्य प्रकृतत्वा- कूटसाक्षित्वं लोभादिनिमित्तकं तद्विपरीतं चेति । तत्र ततः परो मयः । सर्वान्ते लोकविज्ञानादिति वा उत्तम लोभादि निमित्तके कूटसाक्षित्वे मानवो दण्डविधिः । इतएव परः । द्वेषः क्रोधः । अज्ञानादिति । यो विपरीतं रत्र तु याज्ञवल्कीय इति । तदसत्, लोभादिनिमित्तकमेव ब्रूयाद् भ्रान्त्या प्रश्नकाले । द्वे शते दमः । प्रदर्शनमेव कूटसाक्षित्वम् ।
अप.२८१ विपरीतं माभिधानम् (?)। बालिश्यं बालभावः अप्राप्त- (५) अज्ञानाद् व्यवहारकाल एव विपरीतज्ञानात् । व्यवहारता ! ईषदपक्रान्तबालभावस्याप्राप्तबुद्धिस्थैर्यस्यायं बालिश्यमत्र प्राप्तमात्रयौवनत्वं, बालस्य साक्ष्यनिषे
धात् ।
__ +व्यक.५८ व्यसौ.५४; वीमि.२१८१ व्यचिवत् ; व्यप्र.१३५ ण्ड्यस्तु
(६) अत्र लोभभयमैत्रनिमित्तानते तुल्यदोषे वचो(ण्ड्यः स्यात्) त्रात् (व्यात्) शेषं स्मृचवत् ; विता.१८७ ण्ड्यस्तु (ण्ड्यः स्यात्) (भयाद् द्वे मध्यमो दण्डो मैन्यात्पूर्व
भङ्गयोत्तमसाहस उक्तः । कामतोऽनृते तु ततो दोषबाहु. श्चतुर्गुणः); बाल.२१८१; प्रका.६०-६१ उत्तरार्ध स्मृचवत् : ल्यात् सार्बोत्तमसाहसद्वयमुक्तम् । क्रोधनिमित्ते पुनस्ततोसमु.३८ प्रकावत् ; विव्य.५६.
ऽपि दोषबाहुल्यादुत्तमसाहसत्रितयमुक्तम् । मोहे त्वल्प(१) मस्मृ.८।१२१; मिता.२१८१; अप.२१८१ तु (च); दोषत्वात्प्रथमसाहसमुक्तम् । अज्ञाने तु ततोऽल्पदोषत्वा. व्यक.५७; गौमि.१३।२३ त्तु त्रि (त्तद्वि); स्मृच.९३; पमा. कार्षापणशतद्वितयमुक्तम् । बालिश्ये पुनस्ततोऽप्यल्प११५ त्रि (दि); व्यचि.५४ तु (च); विचि.१०.१पूर्व (प्रोक्तं) दोषत्वात्तदर्धमेवोक्तमिति मन्तव्यम् । इदं च दण्डवैचित्र्यं णे (वें); दवि.३४३ तु (च); स्मृचि.४८ पूर्व ...त्रि (दण्ड्यं ब्राह्मणस्याऽपि कटसाक्षिणो ज्ञेयम्, 'एतानाहः कौटसाक्ष्ये' क्रोधात् शत) तु (च); सवि.१४९ द्वे (द्वि); चन्द्र.१५०तु इत्यविशेषस्मतेः।
स्मृच.९३ (च); व्यसौ.५४ धात्तु (धाच्च); वीमि.२।८१ तु (च);
(७) बालिश्यात् अनवधानात् ।
+ममु. व्यप्र.१३५ विता.१८७;प्रका.६१ समु.३८, विव्य.५६.
१ विचिन्तयतो यथा. २ रूढः.३ दि + (भयेन). ४णानां+ * मवि., व्यचि., भाच. मेधागतम् । (तु). ५ मध्यान्यतरं. ६ वध्यः. ७ तं+ (प्रथम). ८ त्या x सवि. पदार्थों मितावत् । + सर्व मेधागतम् । पदय+ (ननु). ९ श्यं + (वा).
। व्याख्यानं तु स्पष्टार्थप्रतिपत्तये। शेषं मेधागतम् ।