________________
२७८
व्यवहारकाण्डम्
मच.
__कौटसाक्ष्ययुक्तव्यवहारनिवर्तनम्
। साक्ष्ययोग्यवयोऽवस्थाभावः । वितथं मिथ्यासाक्ष्यमुच्यते यस्मिन् यस्मिन् विवादे तु कौटसाक्ष्यं कृतं भवेत्। लोकैः ।
मवि. तत्तकार्य निवर्तेत कृतं चाप्यकृतं भवेत् ॥
(४) मोहः सम्यक्प्रश्नार्थानवधारणम् । भयमनिष्ट(१) यस्मिन् व्यवहारे कूटसाक्षिभिर्व्यवहारः कृतः प्राप्तिशङ्का। मैत्रं स्नेहातिशयः। अज्ञानं समक्षदर्शनश्रवणस्यात् स निवर्तयितव्यः। कृतं चाप्यकृतं भवेत्। गृहीत- समय एवान्यथाज्ञानम् । बालिश्यं अप्राप्तबुद्धिस्थैर्यम् । धनोऽप्युत्तमर्णः प्रतिपादयितव्यः, इतरदण्डो गृहीतोऽपि
स्मृच.९३ त्याज्यो वाङ्मात्रेण जितस्त्वमसीति निश्चिते कार्य निव- (५) (बालभावात् ) अनवधानेन । +ममु. तत इत्युच्यते । दण्डपर्यन्तं कृतमपीति विशेषः । वीप्सा (६) मोहाद् वैचित्यात् । स च त्रिविधो रोगादिश्लोकपूरणायाम् ।
+मेधा. कृतो धत्तुरादिकृतः प्रमादकृतश्च । भयाद् दस्युवृत्तिभ्यः। (२) कूटसाक्षिणश्च दण्डयित्वा पुनर्व्यवहारः प्रवर्त- कामात् तदीयस्व्यादिषु भोग्यज्ञानात् । अज्ञानात् अदृष्टनीयः।
+मिता.२१७७ श्रुतं न जानामीत्यभिधानात् । बालभावात् अधर्माद्य(३) निवतेंतेत्यस्य विवरणं ' कृतमित्यादि । मच. ज्ञानादिति ।
मच. ___ कौटसाक्ष्यनिमित्तानि
(७) बालभावः ऊनषोडशवयस्कत्वम्। नन्द. लोभान्मोहाद्भयान्मैत्रात्कामात्नोधात्तथैव च।।
___ कौटसाक्ष्ये निमित्तविशेषकृतदण्डविशेषाः अज्ञानाद्वालभावाच्च साक्ष्यं वितथमुच्यते ॥ एषामन्यतमे स्थाने यः साक्ष्यमन्तं वदेत् ।
(१) कौटसाक्ष्ये लोभादिनिमित्तविशेषकथनं दण्ड- तस्य दण्डविशेषांस्तु प्रवक्ष्याम्यनुपूर्वशः ॥ विशेषलाभार्थम् । वितथमसत्यम् । सर्वत्र पञ्चमी (१) एषां लोभादीनामन्यतमस्मिन् निमित्ते सति हेत्वर्था ।
मेधा. योऽसत्यं साक्ष्यं ब्रूयात् तस्य दण्डविशेषान् क्रमेण (२) लोभोऽर्थपरत्वम् । मोहो भ्रमः । अज्ञानं वक्ष्यामि ।
-गोरा. किञ्चिज्ज्ञता । बालभावोऽपरिणतत्वम्। अप.२८१ (२) स्थाने करणे।
नन्द. (३) लोभोऽर्थलिप्सा । मोहो विपरीतज्ञानम् । कामः लोभात् सहस्रं दण्ड्यस्तु मोहात् पूर्व तु साहसम् । स्त्रीरागः । अज्ञानं तद्विषयस्फुटज्ञानाभावः । बालभावः भयाद् द्वौ मध्यमौ दण्डौ मैत्रात्पूर्व चतुर्गुणम् ॥ + गोरा. मधावत्। व्यउ. मितागतम्।X गारा. मधावत्। +शेष मेधावत्। * मवि., ममु., मच. गोरागतम् ।
(१) मस्मृ.८।११७; मिता.२।७७; व्यक.१०३ मनुविष्णू स्मृच.९४, स्मृसा.१२३ विवादे तु (कृते कायें) कौट (१) मस्मृ.८।११९ व्यक.५७; स्मृच.९३ एषा (तेषा) (कट) तत्तत्कार्य (तत्कार्य वि) कृतं चा (कृतम); ब्यचि.१०१ तु (च); पमा.११४ पास्तु (पं तु); स्मृचि.४८; व्यसौ.५४ कृतं चा (कृतम); नृप्र.१०, चन्द्र.१४९ कौट (कट) क्ष्यं पू.; प्रका.६० तु (च); समु.३८, (क्ष्य) उत्तराधे (तत्सर्व विनिवर्तेत तत्कृतं चाकृतं भृशम्); व्यप्र. (२) मस्मृ.८।१२० मिता.२।८१ ण्ड्यस्तु (ण्ड्यः स्यात्) ९३; व्यउ.५०; विता.१७९ चाप्य (वाप्य); राकौ.४०२ : भयात् ...दण्डौ (भयादौ मध्यमो दण्डो) त्रात् (न्यात् ); अप. चा (वा); प्रका.६१ समु.३८.
। २।४ (=) ण्ड्यस्तु (ण्ड्यः स्यात् ). पू.: २८१ ण्ड्यस्तु (ण्ड्यः (२) मस्मृ.८।११८, अप.२२८१ व्यक.५७ मेत्रात् स्यात्) भयात् ... दण्डी (भयादो मध्यमो दण्डो); व्यक.५७ (मैच्यात्); स्मृच. ९३; पमा.११४; स्मृसा.१०२; व्यचि. त्रात् (व्यात्); गौमि.१३।२३ ण्डौ (ण्ड्यौ) त्रात् (व्यात्); ४४ व्यकवत् ; स्मृचि.४८; चन्द्र.१३८ भयात् (तथा) मैत्रा | स्मृच.९३ ण्ड्यस्तु (ण्ड्यास्तु) द्वौ (वै) मौ (मो) ण्डौ (ण्डो); (मैत्र्या) बालभावाच्च (वल्लभाभावात् ); व्यसौ.४३,५४, ब्यप्र. पमा.११४ भयात् ... दण्डौ (भयादै मध्यमं दण्झ्यौ); व्यचि. १२० मैत्रात्कामाक्रोधा (क्रोधान्मैत्र्यात्कामा) साक्ष्यं (साक्षी) | ५४ ण्ड्यस्तु (ण्ड्यः स्यात् ); विचि.१९१, दवि.३४३; थमु (थ उ): १३६ व्यकवत् ; प्रका.६०; समु.३८. स्मृचि.४८ ण्ड्यस्तु (ण्ड्यश्च); सवि.१४९ त्रा (च्या) ण्ड्यस्बु १ कोटसाक्ष्यलोभादिनिमित्तं विषयकथनं दण्डविशेषभावार्थम्। (ण्ड्यः स्यात् ) शेषं स्मृचवत् ; चन्द्र.१५० मैत्रात् (शाठ्यात्);