________________
२७६
व्यवहारकाण्डम् वाग्देवता सरस्वती कथमिज्यते ? अथ वाक्सरस्वत्यो- | स्वत' इति । अत्र च सरस्वत्येव देवता वाक्पदं तदुपरेकत्वेन । नैवं देवताभावः, शब्दावगम्यरूपत्वाद्देव- लक्षकम् ।।
सवि. तायाः। भिन्नौ चैतौ वाक्सरस्वतीशब्दौ । यथाऽनये । (५) यद्यपि वाग्देवताके चरौ बाक्शब्देनैव देवजुहोतीति चोदिते न ज्वलनाय कृशानवे वा स्वाहेति | तात्वं न सरस्वतीशब्देन; 'विधिशब्दस्य मन्त्रत्वे भावः हूयते, वायवे निरूप्य जुहुयाद्वायुर्वै प्राण इत्युक्तेऽपि, न | स्यात्' इति न्यायात् तथापि 'वाग्वै सरस्वती' इति प्राणायेति हुयते । सत्यम् । वागेव देवता । सामाना- | श्रुतेर्वाक्सरस्वत्योरेकार्थत्वात्सरस्वतीमित्युपसंहारः । अत्र धिकरण्याद्देवतार्थे तद्धितः। सरस्वतीमिति द्वितीयानिर्दे- प्रकरणे चेदं प्रायश्चित्ताभिधानं लाघवार्थम् । तत्र किय- . शात् । न हि द्वितीयानिर्देश्या देवता। कर्मणि हि द्वितीया। माणे 'शूद्रविटक्षत्रियब्राह्मणवधविषयानृतवादिनः' इत्यपि संप्रदानं च देवता, न कर्म । कथं तर्हि सरस्वतीपदा- वक्तव्यं स्यात् ।
xममु. न्वयः ? अर्थवादोऽयमग्नये जुहोत्यग्निर्वै सर्वा देवता इति कूष्माण्डैर्वाऽपि जुहुयाद् घृतमग्नौ यथाविधि। वागेव सरस्वती । तयेष्टया साऽपीष्टा भवति । यागेन उदित्यूचा वा वारुण्या तृचेनाब्दैवतेन वा ॥ देवताऽवगम्यते । कथमग्निर्यष्टव्यः। प्रजापतिर्यष्टव्यस्त- (१) कूष्माण्डा नाम मन्त्रा यजुर्वेदे पठयन्ते। तैर्घतथाग्नि यजति यदग्नि यजतीत्यादि । केचिदाहुर्देवैतास्तु मग्नौ जुहुयात् । जुहोतिश्च देवतामुद्दिश्य द्रव्यस्य त्यागः । तत्र तत्र पूज्यन्ते । दैवतपूजावचनोऽत्र यजिः, पूजा च आघारविशेषणे तत्रेहानावित्यधिकरण निर्देशान्मान्त्र पूज्यमानकर्मिका। तत्र युक्ता द्वितीया । तथा च देवता वर्णिकी देवता वेदितव्या। येषु च मन्त्रेषु देवताविशेषपूजनीयेत्यादि मर्यते । एतच्च न युक्तम् । अस्मिन्हि लिङ्गं न दृश्यते, यथा- देवकृतस्यैनसोऽवयजनमसि' पक्षे देवतात्वं मन्यते । नूनं तत्र यागसंप्रदानं देवतेति इत्यादिषु । तत्र प्रजापतिर्देवतेति याज्ञिकाः। अथ वा; स्मरण विरोधः । एषा च स्मृतिबलीयसी । निरपेक्षत्वात । येस्या अन्यत्र देवतात्वं दृष्टं सेह संबन्धिनीति यावत । पूर्वा देवता उद्देश्या ध्येया च । यस्यै देवतायै हविर्गहीतं तथा च निरुक्तकाराः–'अपि वा सा कामदेवता स्यात्तां मनसा ध्यायेदिति तक्रियाकर्मत्वात् कर्मण्येषा स्यादिति (नि. ७४५ ) । यद्यपि, याऽन्यस्य हविषो द्वितीया।
मेधा. देवता साऽन्यस्य न कदाचित् , तथाऽपि यजतिः - (३) वाग्वै सरस्वतीति श्रुतेर्वाक्सरस्वत्योरैक्याद्वाग्- श्रूयते, द्रव्यं मन्त्राश्च । तेऽत्रासत्यां देव॑तायां जुहोतेः देवताकैश्चरुभिः सरस्वती ते साक्षिणोऽनृताभिधायिनस्त- रूपं जुहुयादिति व्याख्येयम् । तच्चायुक्तम् । तथाभिक्षारस्यासत्यस्य यत्पापं तस्य प्रकृष्टां शुद्धिं कुर्वाणा यजेरन् । येदिति वक्तव्यं स्यात् । वयं तु ब्रूमो, 'देवकृतस्यैनसोऽअत्रैकस्य साक्षिणः अपि कपिञ्जलवच्चरुत्रयं आहुस्तद- वयजनमसि' इत्यत्र कर्मेवावयजनमेवावयाजनमित्युसत् । 'देवश्चेद्वर्षेद् बहवो ब्राह्मणा यजेरन्' इतिवत् इत्ये- च्यते । अंतस्तदेव देवता । सर्वत्र च मन्त्राभिधेयं तत्प्रायश्चित्तकर्तुबहुत्वापेक्षया चरुभिरिति बहुवचनम् । व्रात्यस्तोमवदेषां संपाद्य यागाश्चोत्पादिताः। अत्र प्रायश्चि- ४ शेषं गोरावत्। * विश्वरूपव्याख्यानं 'बाग्दैवत्यैश्चे'ति त्तस्य प्रकरणोत्कर्षों लाघवार्थः। तत्र हि क्रियमाणे विट. पूर्वस्मिन् श्लोके द्रष्टव्यम्। क्षत्रियानृताभिधाने एतत्कर्तव्यं स्यात् । गोरा. (१) मस्मृ.८।१०६; विश्व.२१८५अप.२।८३ तृचे (४) संभूय अनेकैः साक्षिभिमिथ्याभिधानेऽपि स्वस्वा
(व्यूचे); व्यक.५९, स्मृच.८९ वर्वाऽपि (ऽथ); व्यचि. निषु प्रत्येकमेकैक एव चरुः पृथक् पृथक् निर्वाप्यः ।
५६, व्यसौ.५६; वीमि.२१८३ अपवत् ; व्यप्र.१३९-१४० यदुक्तं याज्ञवल्क्येन- 'तत्पावनाय निर्वाप्यश्चरुः सार
अपवत् ; विता.१९३ पि जुहुयाद् (भिजुहुयुः) उदि (तदि)
तृचे (ब्यूचे); प्रका.५८ ऽपि (वाऽथ) न वा (न च); समु. * भावार्थो मेधावत्। अप. गोरागतम्।
३६ स्मृचवत् . १ वत्याः. २ ष्यते.३ वे. ४ सरस्वतीं. ५ दैवतैः स्वत- १ म. २ यस्यान्यत्र. ३ सह संबन्धि. ४ दैव. ५ तीति स्तत्र. ६ उद्दि.
| रू. ६ अतस्तद्देवता.