SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ साक्षी . . (७) इदमपि योगीश्वरवचनवद्विशिष्टाभावपरतया अनृतस्यैनसस्तस्य कुर्वाणा निष्कृतिं पराम् ॥ व्याख्येयम् । अवचनानृतवचनाभ्यनुज्ञालाभाय । सत्या- (१) एवं प्रायश्चित्तचतुष्टयं यदाम्नातं, तत् तन्निद्विशिष्यत इत्यस्यायमर्थः-ब्राह्मणादिवधप्रयोजकता- शानुसाराच्छद्रादिक्रमेण यथावर्ण क्रमशो द्रष्टव्यम् । शूद्र निबन्धनाधिकदोषपरिहाराय अवचनानृतवचनप्रयुक्ता- स्वरूपापेक्षया च चरोः सकृद्वृत्तिरावृत्तिर्यथा स्यादिति ल्पदोषस्वीकार उचित एवेति प्रशंसार्थम् । यद्यपि- चरुभिरित्युक्तम् । अस्मादेव च प्रायश्चित्तानृतानुज्ञानाद न जातु ब्राह्मणं हन्यात्सर्वपापेष्वपि स्थितम् । राष्ट्रादेनं राज्ञो नैयोगिकं वध्यानुपेक्षगमिति गम्यते । साक्षिणस्तु बहिः कुर्यात् समग्रधनमक्षतम् ॥ इत्यादिमन्वादिवाक्यै- प्रायश्चित्तोपदेशमात्राद् राजकीय विनयानही इत्यवसेयम् । ब्राह्मणवधदण्डनिषेधाद्विप्रग्रहणमनहम् ; तथापि, तस्य विश्व.२१८५ वधस्थानीयदण्डप्रसक्तस्तत्परिहारायैव अवचनामृत- (२) वाक् चासौ देवता च सा वाग्देवता । तदर्थ वचनाभ्यनुज्ञा। . च चरवो वाग्दैवत्याः । तण्डुला नातिपक्काः चरवः तै- तथा च मनु:-'मौण्डयं प्राणान्तिको दण्डो ब्राह्मणस्य र्यजेरन्निति । बहुवचननिर्देशात् चरुभिरिति बहुवचनम् , विधीयते । इतरेषां तु वर्णानां दण्डः प्राणान्तिको न पुनरेकैकशो बहवश्वरवः, नापि संहतानां व्रात्यस्तोमभवेत्' इति ॥ स्मृत्यन्तरेऽपि-- 'ब्राह्मणस्य वधो वद्यागो 'देवश्चेद्वर्षेद्ववो ब्राह्मणा यजेरन् ' (पूमी. मौण्डथं पुरान्निर्वासन तथा । ललाटे चाङ्ककरणं प्रयाणं १०।६।४५) इति तद्हुवचनम् । न तु कपिञ्जलैश्च गर्दभेन च' इति ॥ न च वधशब्देनार्थद्वयपरिग्रहे त्रिभिर्यजेरन् । तदेतद्ब्राह्मणाद्यनुग्रहार्थमन्तमुक्तं भवति। वैरूप्यम् । निमित्तांशपातिनि तत्प्रसक्तावपि विधिवैष- अनृतमेवैनः पापं असत्याभिधानलक्षगा क्रिया । यथा म्याऽप्रसक्तेः । यद्वा गोरक्षकान् वाणिजकांस्तथा कारु- धर्मः क्रिया । अत एवं समानाधिकरणे पष्ठी। येषां तु कुशीलवान् । प्रेष्यान्वाईषिकांश्चैव विप्रान् शूद्रवदाच- क्रियाजन्यौ धर्माधर्मी न क्रियैव, तन्मतेऽनृतस्य यदेन रेत् ॥ इति मानवात्तेषां शूद्रवद्वधाभ्यनुज्ञाप्रतीतेस्तत्परं इति वैय्यधिकरण्येने अनृतनिमित्तत्वादेनोऽनृतं उपविप्रग्रहणम् । तथा च वधपदमुभयत्र मुख्यार्थकमेव । चारतः समानाधिकरणे एव । तस्य निष्कृतिः शोधनं अयं त्वपराऊक्तसमाधिरनुपादेयः । तस्य मानवस्य । पावनं प्रायश्चित्तमिति यावत् । परा प्रकृष्टा । प्रकरणाच्छपथपरत्वेन दण्डविषयत्वाभावात् । '...... ननु च कुतोऽत्र पापम् ? यावताऽस्मिन्निमित्ते सर्वपापेष्वपि स्थितम् । तस्मादस्य वधं राजा मनसाऽपि 'नानृतवचने दोष' इत्युक्तम् । केचिदाहुः – 'निवृन चिन्तयेत् ॥ इत्यादिश्रवणाद् विप्रवधमात्रस्यैव परि- तिस्तु महाफले ति अस्माच्छास्त्रात्तु यावजीवमनुतं हरणीयत्वप्रतीतेश्च । अथवा यत्र क्रोधाद्यावेशवशेनाति- मया न वक्तव्यमिति येन संकल्पितं तस्य मिथ्यासंकल्पक्रम्य निषेधं विप्रस्यापि राज्ञा म्लेच्छादिना वा वध- दोषो मा भूदिति प्रायश्चित्तमुच्यते । गेहदावधाप्रति दण्डः कर्तव्य इति संभावना तत्रैवेदमस्तु । यथाकथञ्चि- षेधेऽपि नैमित्तिकं विधानमेनसो निष्कृतिरित्यनुवादः । प्रसक्त्युपजीवकत्वादस्य, राज्ञोऽस्तु परं दोषः । पापी- इदं तर्हि कथं ? 'वाग्देवत्यैः सरस्वती यजेरन्' यदि यसस्तु क्षत्रियादेवधप्रसक्तावपि नोभयाभ्यनुज्ञेत्याह ___* व्यप्रव्याख्यानं — कूष्माण्डैवाऽपि ' इत्याद्यग्रिमश्लोके गौतमः--'नानृतवचने...न तु पापीयसो जीवनम्' द्रष्टव्यम्। इति । व्यप्र.१३८-१३९ (तैश्च); व्यक.५९ अपवत्; स्मृच.८९ त्यैश्च (त्यैस्तु) तस्य (तत्र); (८) उक्ते ऋत इति पदच्छेदः, संधिकार्यमार्षम् । व्यचि.५६ अपवत्; व्यसौ.५६, व्यप्र.१३९ अपवत्; उक्त्वार्तमिति वा पाठः। तत्र समान ५ निन्द. विता.१९३ त्यैश्च (तैस्तु) स्ते (स्तु) तस्य (तेऽस्य) निष्क उक्तानृतवचनप्रायश्चित्तम् (निकृ); प्रका. ५८ स्मृचवत्; समु.३६ तस्य (तत्र). वाग्दैवत्यैश्च चरुभिर्यजेरंस्ते सरस्वतीम् । १ नु. २ धर्म. ३ वत. ४ वं. ५ (०). ६ मित्यर्थवादः. (१) मस्मृ.८।१०५; विश्व.२।८५; अप.२८३ त्यैश्च ७ (०).
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy