________________
२७४
व्यवहारकाण्डम्
मेधा.
तत्र प्रियादीनां हन्तृतापत्तिः । अपरे च रूपवत्स्त्रीदर्शनेन | ज्ञानं स्मृत्यभावात् । अथाऽप्रवृत्तौ कामयेत मारणमिति परिफल्गुमनसः श्रूयन्ते भज्यमानहृदयाश्च विवेकशेन्या- प्रतिषेधभयात् प्रवर्तते सोऽपि प्रतिषेधो रागलक्षणामेव त्मानः, तत्र शीलवत्यः स्त्रियो दुष्येयुः । तदेवेदमापतितं हिंसां प्रतिषेधयति । न चासौ रागतो न प्रवर्ततेऽपि तु मृतस्य ब्रह्महत्येति । सत्यमेवं यदि विधिप्रतिषेधविशेषो प्रतिषेधभयात् या तु परोपकारतः प्रवृत्तिः साऽपि प्रतिन स्यात् । विहितो हितोपदेशः प्रतिषिद्धं स्वहरणादि । षेधविषयपरिहारेण । योऽपि किञ्चिद्यावदयममात्मानं तथा चाहुः- 'उपकारप्रवृत्तानां कथंचिच्चेद् विपर्ययः। हन्मीति हन्यान्न तत्राप्रयच्छतो घातकत्वं व्यवहारोन तत्र दोषः केषाञ्चिद्भेषजामौषधी यथा '॥ अत्र न च्छेदप्रसङ्गात् । केवलं वैद्यादेरातुरोपकारार्थिनः प्रयुक्तौषधस्य कथञ्चिद्विप- (२) क्व पुनस्तदनृतं वक्तव्यमित्यत आह-'शूद्रेति' । रीततयोपपत्तावदोषः । किं तीन्यस्यापि गवादेर्महति इदं चात्यन्तधार्मिकप्रमादस्खलितपुरुषविषयं न त्वत्यन्तापङ्के निमग्नस्योद्धभुजाकर्षणश्रमेण यदि व्यापत्तिर्न तत्रो- धार्मिकविषयम् । तथा च गौतमः-नानृतवचने दोषो द्धर्ता दुष्येदिति कथितं भवति ।
जीवनं चेत्तदधीनं न तु पापीयसो जीवनम्' इत्यादि एवं सर्वत्र । योऽपि कस्मिंश्चित्स्वव्यापारानुष्ठानवति | (गौध.१३।२४-२५) । तत्र विषये प्रमाणान्तरेण राजा धनरूपातिशयसंपद्वति दृश्यमाने दन्दह्यते, न तं प्रति निर्णयं कुर्यात् न साक्षिभिः । न प्रमाणान्तरान्न चैवानुकस्यचिच्छास्त्रार्थातिक्रमः । निश्चितो हि निमित्तभावः | मानादिनात्यन्तं साक्षिपरीक्षां कुर्यात् । न च 'न जातु प्रतिषेधस्य विषयो भवितुमर्हति । न च प्राण्यन्तराश्र- ब्राह्मणं हन्यात्' इति वचनात् कथं ब्राझणस्य वध यिषु चैतनिकेषु धर्मेषु प्रतिक्षणमन्यथाभवत्सु स्वभाव- आपतेदित्याशङ्कनीयम् । उपदण्डत्वाद्राज्ञः कथञ्चित् विशेषावसायः । न हि शक्यमवसाययितुमयमस्या रूप
संभवात् व्यवहारेऽन्यत्रापि चैवंविधे विषयेऽनृतस्येष्यसंपदा व्यापद्यत इति । न च निश्चिते प्रतिषेधविषये माणत्वात् । वधस्यामङ्गलत्वात् शूद्रादिक्रमेण निर्देशः। संभवत्यनिश्चितविषयता न्याय्या। यत्र तर्हि कथञ्चिद्वर्ण
गोरा. विपर्ययशरीरशोषणादिना कुतार्किकपठिता स्यादपि (३) बुद्धिपूर्वसाहसादौ तु दृष्टे वधसंभवेऽपि सत्यं निमित्तावगतिस्तत्र किं भ्रंशयितुं शीलं संयुज्यतां वाच्यम् ।
मवि. कामिन्या, भवतु वा पुरुषव्याँपत्तिरिति । नैतदेवं, न । (४) यस्मिन्व्यवहारे सत्याभिधाने सति शूद्रवैश्यहीदृशी भवन्त्यपि निमित्तता प्रतिषेधस्य विषयः विध्य- | अनियटा
क्षत्रियब्राह्मणानां वधः संपद्यते तत्रासत्यं वक्तव्यम् । न्तरविरोधात् । अस्ति पत्र व्यभिचारप्रतिषेधविधिः । यस्मात् तस्मिन्विषयेऽनृतं । यत्तत्प्राणरक्षणेन सत्याद्विन चोऽपि विध्यन्तरेणानबष्टब्धे विषये कृतावकाशा शिष्यते। ।
,
ममु. विधयो विरोधिविध्यन्तरविषयमास्कन्दितुमर्हन्ति । येऽपि । (५) यत्र त्रैवर्णिकवधः सत्याभिधाने तत्रासत्यं मन्यन्ते, रागलक्षणां प्रवृत्तिं शीलसंरक्षणोपदेशो निषेधति, वाच्यम्-शूद्रविडिति । .
चन्द्र.१५२ न शास्त्रलक्षणाम् । तेन, महानुभावतया नास्य तपस्विनो। (६) तद्धीति । तद् अनृतम् । सत्येन धर्ममात्रमत्र जीवित'' विच्छिन्द्यात् इति प्राणोजिहीर्षया मुमूर्षणा तु विप्रादिरक्षा दृष्टार्थाऽहिंसाऽदृष्टार्थेति तद्द्यमतो संप्रयुज्येत नासौ व्यभिचारप्रतिषेधमतिकामेत् । यत्तु विशेष इति भावः। शद्रेति क्रमवैपरीत्यं कुष्माण्डैरित्यादि विध्यन्तरविषये न विध्यन्तरं प्रवर्तत इति, नैवायं प्रायश्चित्तचतुष्टयस्य+ सूचनार्थ, अन्यथा तदसंभवात् । विध्यन्तरस्य विषयो, रागलक्षणत्वात् । ननु च प्रवृत्ता
xमच. वपि नैव शास्त्रमस्ति, नियोगविधाविव व्यभिचारानु
* शेषं गोरावत्। +चतुष्टयस्येत्यस्यानन्तरं 'शूद्रादिषु क्रम १ सू. २ सूत्यात्मा. ३ णाय यथाश्र. ४ ता. ५ सादित. | इति टिप्पण्यामधिकम् । ६ नां. ७ व्यापिनीति. ८ य. ९ वा. १० रोधविध्यन्तरं वि. x वाक्यार्थो ममुवत्।। ११ तुं चेच्छेत् इ. १२ ज्यते.