SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ साक्षी . द्विजेऽपि वाचयेदित्याह गोरक्षेति । मच. (३) स्वभावेनाविचायव द्राक् । व्यावहारिकं व्यव'ये व्यपेताः स्वकर्मभ्यः परपिण्डोपजीविनः। हारसंपादकम् । यदन्यत् पश्चादालोचनादिना अपार्थक द्विजत्वमभिकाङ्क्षन्ति तांश्च शूद्रवदाचरेत्॥ व्यर्थम् । . .. .. मवि. - द्विजत्वमभिकाङ्कन्तीति वदन्नद्विजातीनामम्बष्ठादीनां (४) एवं तर्हि स्त्रीणां वाक्यं सर्वत्राश्रद्धेयं तत्राहशूद्रवदेव प्रश्नविधिं दर्शयति। .. स्मृच.८८ स्वभावेनेति । अन्यथा भक्षणादिव्यवहारलोपापत्तिः । कीदक साक्षिवचो ग्राह्यम् । तत्रापि व्यावहारिकं न सदुपदेशादिविशिष्टमपि ब्रयुः स्वभावेनैव यत्रूयुस्तद् ग्राह्यं व्यावहारिकम् । स्त्रीबुद्धिः प्रलयङ्करीत्युक्तेः । अतोऽपार्थकं शास्त्रदृष्टयअतो यदन्यद् विब्रूयुर्धर्मार्थं तदपार्थकम् ॥ भावेनापगतोऽर्थो धर्मरूपो यस्मात्तदपार्थकमतो मिथ्या (१) साक्षिणो यत् स्वभावेन व्यावहारिकं ब्रुवन्ति त्वादश्रद्धेयम् । तद् ग्राह्यम् । यक्षु स्वभावाद् विचलितारुणया धर्म- ....... अनापदि साक्ष्यमब्रुवतो दण्डः .. .. .. .. बुद्धया स्त्रीप्रत्ययमाश्रित्य धर्मार्थ ब्रूयुस्तदपार्थकमग्राह्य- 'त्रिपक्षादब्रुवन् साक्ष्यमृणादिषु नरोऽगदः । ... मित्यर्थः । यद्यथादृष्टस्यार्थस्य वचनं तत् स्वभावतो, तहणं प्राप्नुयात्सर्व दशबन्धं च सर्वतः ॥ यत्त्वन्यथा मा 'भदस्य तपस्विनो मद्वचनेन बाध इत्य- (१) पञ्चदशाहोरात्राणि पक्षः । त्रयाणां पक्षाणां नया बुद्ध्या, तदपार्थकम् । यथा, केनचिदावेदितं भवति समाहारः त्रिपक्षम् । 'अकारान्तोत्तरपदो द्विगुः' इति अनेनाहमाक्रुष्ट इति । तत्र परेणापहृतम् । साक्षिण स्त्रीत्वे प्राप्ते पात्रादिदर्शनात्प्रतिषेधः । यद्येवं त्रिपक्षीति आहूः, सत्यमाऋष्टं न कर्मणा न तु रोषेणेति । तत्रा- न (१) प्राप्नोति छान्दसस्तत्र लिङ्गव्यत्ययः । ल्यब्लोपे क्रुष्टं इत्येतत्साक्षिणां वचो ग्राह्यम् । न कर्मणेत्येतदु. कर्मणि पञ्चमी । त्रीपक्षान् यावदतीत्य यः साक्ष्यं न त्तरवादिनानुक्तत्वादपृष्ठमुक्तमपि न ग्राह्यम् । व्यावहा- ददाति अगदोऽपीडितशरीरस्तहणं प्राप्नयादित्यर्थः । रिकं व्यवहारगतम् । अपगतप्रयोजनमपार्थकम् । अन्ये दशबन्धं च दशमं भागं, दण्डनीयस्तरमाणात् । व्याचक्षते- यदप्रागल्भ्यादिभिः स्खलितपदमुदाहरन्ति न ऋणादिषु इत्यादिग्रहणेन सर्वव्यवहारोपक्रमः । द्वितीयतावता तदनादेयं किन्तु स्वभाव एषामुपलक्षितव्योऽ- मृणग्रहणं उपलक्षणार्थम् । यस्मिन् व्यवहारे साक्ष्यमि'नुमानेन । किममी अप्रागल्भ्यात्स्खलन्ति उतासत्याभि- यन्तं कालं भवति, पराजीयमानस्य बाधः, स साक्षिणो धायितयेति । तत्तु प्रागुक्तम् । न चाक्षरार्थ इत्युपेक्ष्यम्। बाढमित्युक्तं भवति । गदो रोगस्तत्समानानुपस्थानहेतूप लक्षणार्थ, तेनात्र कुटुम्बोपद्रवधनिकोपरोधाद्यपि परी(२) यत्साक्षिणः स्वाभाविकं सत्यरूपं ब्रूयुः, ताव- श्यम् । बन्धशब्दः संख्यादिपरो दण्डविषये दशमांशहारनिर्णयार्थ, स्वाभाविकात् पुनः यदन्यत् कारणार्थ वचनः । नरग्रहणं सर्वतोग्रहणं च. श्लोकपूरणार्थम् । विरुद्धं युस्तन्निष्प्रयोजनमतश्च न ग्राह्यम् । गोरा. अन्ये त्वाहुस्तदृणं प्राप्नुयादित्यस्यायमर्थः- ऋणोप-- * ममु., नन्द., भाच. गोरागतम् । एतदेव मेधातात्पर्यम् । हरणलक्षणेन पापेन युज्येत । राजे वा जीयमानस्य यो - (१) मस्मृ.८.१०२ इत्यस्योपरिष्टात् प्रक्षिप्तश्लोकोऽयम् , व्यपेताः (ऽप्यतीताः) कर्मभ्यः (धर्मेभ्यः ) शूद्रवद् (शूद्रा (१) मस्मृ ८।१०७; मिता.२१७६ र्वतः (र्वशः); अप. निव) इति पाठः; व्यक.५५ (= ) पिण्डो (पीडो); स्मृच. २१७६ मितावत् ; व्यक.५८ साक्ष्य (वाक्य) तदृणं (तादृशं) ८८; व्यचि.५२; सवि.१५७ व्यपेताः (ऽनुपाताः) क्षन्ति व सर्वतः (तु पूर्वशः); दवि.३४८, स्मृचि.९२, सवि. (क्षन्ते); व्यसौ.५२; प्रका.५८ तांश्च (तांस्तु); समु.३६. १४८ ऽगदः (यदि); चन्द्र.१४२ मितावत् ; व्यसौ.५५ (२) मस्मृ.८१७८; मिता.२।८० (-) पू., स्मृच.९० मितावत् ; व्यप्र.१३० मितावत् ; विता.१७८ मितावत् ; अतो (यतो); पमा.११३, बाल.२।८० उत्त.; प्रका.५९; प्रका.६० समु.३८ मितावत् ... .. . .... समु.३७, विव्य.११. . . . . .१ यन्यथा. २ तु+ (न्या). . . १ स्तत्सदृशं प्राप्नु. २ मानप्रत्युत्थान. ३ माषवचनः,
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy