SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ २७० व्यवहारकाण्डम् दण्डस्ततो दशममंशं दद्यादिति दण्डितः पुनः पृच्छयते। दहनः । पुत्रदारादिप्रत्यासन्नज्ञातिमरणं तस्य कूटमेधा. साक्षित्वे लिङ्गम् । +मेधा.. (२) अव्याधितः साक्षी ऋणादानादिव्यवहारेषु (२) यत्र तु प्रत्यर्थिनः स्वप्रत्ययविसंवादित्वेन साक्षिपक्षत्रयं यावत् यदि साक्ष्यं न दद्यात्तदा तद्विवादास्पदी- वचनस्याप्रामाण्यं मन्यमानस्य साक्षिषु दोषारोपणेनापरिभूतं सर्वर्णमप्युत्तमर्णस्य दद्यात् । तस्माच्च ऋणात् सर्व- तोषस्तत्र प्रत्यर्थिनः क्रियोपन्यासावसराभावात्सप्ताहावस्मादशमं भाग राज्ञो दण्डं दद्यात् । गोरा. धिकदैविकराजिकव्यसनोद्भवेन साक्षिपरीक्षणं कर्तव्यम् । (३) अगद इति राजदैवोपप्लव विरहोपलक्षणार्थम् । तत्र च दोषावधारणे विवादास्पदीभूतमृणं दाप्याः। +मिता.२७६ सारानुसारेण दण्डनीयाश्च । अथ दोषानवधारणं तदा (४) बध्यत इति बन्धः दशानां भागानां संबन्धी प्रत्यर्थिना तावता संतोष्टव्यम् । यथाह मनु:- यस्येति । बन्धः भागस्तदेकदेशो दशबन्धः । सर्वतः सर्वस्मात् एतच्च, ' यस्योचुः साक्षिणः सत्याम्' (यास्मृ. २१७९) विवादविषयधनात् । इदं च स्मरणार्थ त्रिपक्षदानम् । इत्यस्याऽपरितुष्यत्प्रत्यर्थिविषयेऽपवादो द्रष्टव्यः। मवि. मिता.२।८० (५) तहण साक्षिरूपप्रमाणसाध्यं धनं सर्व सवृद्धिक (३) उत्कटदिव्ये फलावधिरयम् । क्षुद्रेषु त्वर्वाक्चप्राप्नुयाद्दाप्य इत्यर्थः। स्मृच.९२ तुर्दशादित्यादिस्मृत्यन्तरोक्तः । एतच्च तत्प्रागनुपजात-' (६) सर्वतः सर्वेभ्यो ब्राह्मणादिभ्यः। मच. निमित्तकृतं ग्राह्यम्। __ मवि. (७) प्राप्नुयात् दण्डत्वेन राज्ञे देयात् । न केवल- (४) एतच्च परीक्षणं दूतकादेः साक्षिणः कार्य न मेतावदेव किन्तु सर्वतः सर्वद्रव्येषु विवादविषयादन्यत्र पुनर्गुणान्वितस्य नृपाध्यक्षयोर्वा । तत्रैकस्याप्यनृतसंभाद्रव्यान्तरेष्वपि दशबन्धं दशभागं दण्डं प्राप्नयादित्यर्थः। वनाऽसंभवात् । स्मृच.९४ नन्द. (५) मिता.टीका--एतदुक्तं भवति । साक्षिभिः कूटसाक्षिलिङ्गम् । तद्दण्डश्च । साक्ष्ये कथिते यदि प्रत्यर्थी परितुष्यति तदार्थिनो जयः, यस्य दृश्येत सप्ताहादुक्तवाक्यस्य साक्षिणः। प्रत्यर्थिनः पराजयः । अथ स्वप्रत्ययविसंवादित्वेन रोगोऽग्निर्जातिमरणमृणं दाप्यो दमं च सः ॥ प्रत्यर्थी न परितुष्यति, तर्हि साक्षिपरीक्षणे सप्तदिनेषु (१) सप्ताहादिति पञ्चमीदर्शनादर्वागित्यध्याह्रियते। क्रियमाणे यदि दोषवन्तः साक्षिणः तदा ' यस्य दृश्येत सप्तानां दिवसानामन्यतमस्मिन्नहनि यस्य साक्षिणो सप्ताहादिति मनुवचनेन 'यस्योचुः साक्षिणः सत्यामिति रोगादि दृश्यते स मृषावादी देवेन विभावितः पूर्वोक्तेन योगीश्वरवचनमपोद्यते । तथा च प्रत्यर्थिनो जयः । विधिना दापयितव्यः । रोगोऽत्यन्तपीडाकरोऽग्निर्गेहंधन- अपरस्य पराजय इति । सुबो.२।८० * ममु., भाच. गोरागतम् । एतदेव मेधातात्पर्यम्। (६) अत्र यद्यपि भवदेवेन कृतदिव्यस्येति लिखि+ व्यप्र. मितावत्। तं, तथाप्युक्तसाक्ष्यस्येत्यभिधानादकृतदिव्यस्यापि द्रष्ट(१) मस्मृ.८।१०८; मिता.२।८०; व्यक.५८ मनु- व्यम् । कृतदिव्यस्येति प्रायोवादः, अन्यथा निषिद्धनारदौ; उ.२।२९।८ वाक्य (साक्ष्य) ऋणं ...सः (दाप्यो दिव्यस्य साक्षिणोऽतिपीडाकररोगादावपि कूटत्वं न स्यात्, दण्डं च तत्समम् ); स्मृच.९४ पमा.११५ दृश्येत (पश्येत्तु); अनतिपीडाकराग्निदाहे न कूटत्वम् । रोगादिकमत्रातिसुबो.२।८० पू. स्मृसा.१०३ वाक्य (साक्ष्य) मनुनारदौ; पीडाकरं विवक्षितम् , आचतुर्दशकादह्न इत्येकमूलक दवि.३४७ स्मृसावत् , मननारदौ; स्मृचि.४८ दृश्येत (दुष्टे लात ४८ दृश्यत (दृष्ट त्वात् , अन्यथाऽतिप्रसङ्गात् रोगादिविशेषस्य तन्मात्र अन्यथाति तु) मनुनारदौ; सवि.४९१ यस्य दृश्येत (दृश्यते यस्य); चन्द्र. गामित्वस्य चाप्रतिलम्भप्रसङ्गात् । चन्द्र.१५० १५० स्मृसावत् ; व्यसौ.५५ स्मृसावत् ; व्यप्र.१३१; व्यउ. (७) दमं कौटसाक्ष्यप्रयुक्तं दण्डम् । असति सप्ताहा५१; व्यम १९; प्रका.६१ कात्यायनः; समु.३८. १ र्गोवाहनदहनः, . + गोरा., ममु. मेधागतम् । * बाल.२।८० सुबोवत्।
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy