SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ २६८ - अप्सु भूमिवदित्याहुः स्त्रीणां भोगे च मैथुने । अब्जेषु चैव रत्नेषु सर्वेष्वश्ममयेषु च ॥ व्यवहारकाण्डम् कूपतडागादिस्थे महति जले स्वल्पेऽपि खल्वपहारे भूमिवद्दोषः । स्त्रीणां भोगे च मैथुनाख्ये, केनेयं स्त्री भुक्ता मैथुनधर्मेणेति । 'अब्जेषु रत्नेषु' मणयो रत्नानि मुक्ताद्याः । अश्ममयेषु वैर्यादिषु । रत्नेष्विति संबध्यते । द्विविधान्येव रत्नानि जलजान्यश्ममयानि च । अतो रत्नग्रहण एव कर्तव्ये विशेषणद्वयोपादानं श्लोकपूरणार्थम् | अद्भ्यो जातान्यब्जानि । अश्मनो विकारा अश्ममयानि । *मेघा. व्यक.५४ पशुवत्क्षौद्रघृतयोर्यानेषु च तथाऽश्ववत् । गोवद् रजतवस्त्रेषु धान्ये ब्रह्मणि चैव हि ॥ ब्रह्मणि वेदे । ऐतान्दोषानवेक्ष्य त्वं सर्वाननृतभाषणे । यथाश्रुतं यथादृष्टं सर्वमेवाञ्जसा वद ।। (१) ऊहापोहौ वर्जयित्वा यथादृष्टं यथाश्रुतं तत्त्वेन मेधा. (२) एतान् सर्वाननृतभाषणे दोषान् ज्ञात्वा दृष्ट* गोरा, मवि. मेधागतम् । ब्रूहि । (१) मस्मृ.८|१००; व्यमा ३३०; व्यक. ५४ वश्मम (षु सम); स्मृच. ८८; पमा. ११२ व्यचि. ५१ गे च (गेऽथ); स्मृचि. ४८९ व्यसौ. ५२३ व्यप्र. १२८ व्यचिवत् ; विता. १७२ अब्जे (अन्य ) उत्त.; प्रका. ५८; समु. ३५. (२) स्मृ. ८ | १०० इत्यस्योपरिष्टात् प्रक्षिप्तश्लोकोऽयम्, ब्रह्मणि चैव हि (ब्राह्मणवद् विधिः) इति पाठ: ; व्यमा ३३१ श्ववत् (श्मवत् ); व्यक. ५४; व्यचि . ५१; व्यसौ . ५२; व्यप्र. १२८ इश्ववत् (sऽप्नुयात्); विता. १७२ ऽश्ववत् ( ब्रुवन्) रजत ( रञ्जन) मनुनारदौ; प्रका. ५८. (३) मस्मृ. ८/१०१; व्यमा ३३१; अप. २।७५ नृतभाषणे (नृतवादिनः) सर्व (सत्य); व्यक. ५४ सर्व (सत्य); स्मृच.८८ वद ( वदेत् ); पमा.११२ सर्वान् (सर्वथा ) सर्व (सत्य); व्यचि.५१ वेक्ष्य स्वं (वेक्षस्व ) सर्व (सत्य); स्मृचि. ४८ व्यकवत् ; नृप्र.१० पमावत् ; सवि. १५६ सर्व (सत्य) वद (वदेः); व्यसौ.५२ व्यकवत् ; व्यप्र. १२८ व्यकवत् ; विता. १७२ लेक्ष्य त्वं (वेक्षस्व . ) पू., मनुनारदौ; प्रका. ५८ सविवत् ; समु. ३५-३६ सविवत् . १ सहोपकारो २ श्रुतं दृष्टं. श्रुतानतिक्रमेण सर्वमेतत् तत्त्वतो ब्रूहि । (३) अञ्जसा शीघ्रम् | (४) अञ्जसा शुद्धेन हृदयेन । अयं च शूद्रप्रश्नविधिरनापदि हीनवृत्त्युपजीविनां द्विजानामपि भवति । तेषामल्पशपथेन नियन्तुमशक्यत्वात् । + स्मृच.८८ - (५) साक्षिवाचनमुपसंहरति — एतानिति । ब्रह्मघ्नानित्यादि वदेत्यन्तान् शूद्रायैव श्रावणीयं संदेशन्यायात् शूद्रवदाचरेदिति गोरक्षकादिषु शूद्रधर्मातिदेशाच्च । मच. *गोरा. मवि. विकर्मस्थद्विजा अपि शूद्रवत्प्रष्टव्याः "गोरक्षकान् वाणिजकांस्तथा कारुकुशीलवान् । प्रेष्यान्वार्धुषिकांश्चैव विप्रान् शूद्रवदाचरेत् ॥ (१) कारवः शिल्पिनस्तक्षायस्कारसूपकारादयः । कुशीलवा नर्तकगायनाद्याः । प्रेष्या जीविका परस्याज्ञाकेरा दासा इति प्रसिद्धाः । वार्धुषिका वृद्धयुपजीविनः । एते ब्राह्मणा अपि सन्तः प्रकरणात्साक्ष्ये, शपथे च शूद्रवद् द्रष्टव्याः, न क्रियान्तरे । यथा शूद्रो दानपुण्यादिना पृच्छयते साक्ष्ये, शपथे चाग्निहरणादिना शोध्यते, तद्वदेषोऽपि । शपथो यद्यपि पूर्वत्राप्रकृतः तथाप्युत्तरत्रानन्तर्यात् प्रकृतत्वात्, अप्रकृतत्वेऽपि आनन्तर्यस्य संबन्धहेतुत्वाद्वश्यमाणस्यापि प्रत्यासत्या पूर्व वत् बुद्धौ संनिधांनात् शपथेऽपि तुल्यम् । मेधा, (२) विप्रग्रहणं क्षत्रियवैश्ययोरुपलक्षणार्थम् । • मिता.२/७३ (३) गोरक्षक वाणिज्यसूपकारादिकारुकर्मदास्यप्रतिषिद्धजीविनो ब्राह्मणान् साक्षिप्रभे शूद्रवत्पृच्छेत् । गोरा. (४) शूद्रवत्सर्वपातकैः पृच्छेदि॑िति । Xमवि. (५) वाक्यप्रकरणपठितं पञ्च पश्वनृत इत्याद्यधर्मज्ञानं द्विजानामपि भवत्येव । सर्वपातकादियुक्तं निकृष्ट * ममु. गोरावत् । + सवि. स्मृचवत् । X नन्द, भाच. गोरागतं मविगतं च । मवि शेषं गोसगतम् । (१) मस्मृ. ८ १०२ णिज (णिजि ); मिता. २ ७३; अप. २७५, २८३ व्यक. ५५ याज्ञवल्क्यः; स्मृच.८८; दकि. ३८; व्यचि. ५२; व्यसौ. ५२; वीमि . २।७४ (=); व्यप्र. १२६,१३९; व्यउ. ४९; व्यम. १९; विता. १६९५ प्रका. ५८; समु. ३६ णिज (निजि) . १. करा. २ कारा. ३ द्रो + (न) ४ र्यात् + (दोषवत्त्वात् ). ५ यत. ६ ब्रद्वयोसन्निपातात् शपथे..
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy