SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ साक्षी २६७ (१) कथं पुनरजातानामसति संसर्गे परकीयेन भम्यपहारी स्यात् । मीमांसकैरुक्तम्-'न भमिः स्यात्ससंयोगो येनेदमुच्यते 'हन्ति जातानजाताश्चेति । उक्तम् , न् प्रत्यविशिष्टत्वात्' इति । अर्थवादोऽयमिति । 'सर्व भूम्यनते हन्ति मा स्म भूम्य- एकदेशवचनं च भूमिशब्दमधिकृत्य भगवान् कृष्णनृतं बदः'। माऽवादी: भूमिसंबन्ध्यसत्यम् । 'स्मोत्तरे द्वैपायनो दानधर्मेषु पठितवान्–'परैरप्यनुमन्तव्यो दानलङ च' इति लवादः । माऽवादीरित्यादरार्थ मध्यमेन धर्मो नृपैर्भुवि । अक्षयो हि निधिामो विहित प्रत्यक्षं संबोधनम् । का पुनरियं भूमिर्नाम, यदेतत्पृथिवी- महीभृताम्' इति ॥ कृत्स्नगोलकाभिप्रायमेव अदेयत्वं गोलकं पर्वतावष्टम्भनं सागरावधि प्रसिध्दं, 'नन्वियत्याः भूमेर्विश्वजिति मीमांसकैरुक्तम्-'न भूमिः स्यात्सर्वान् कः स्वामी को वाऽपहर्ता ? न हि सार्वभौमः कश्चिदस्ति । प्रत्यविशिष्टत्वादिति । सर्वान् पुरुषान् प्रति चक्रमणादितथा च गाथा (ऐब्रा.८।२१, शबा.१३।७।१।१५) योग्यतयाऽविशिष्टा भूमिः स्वीकर्तुमशक्या कथं दीयत भूमेः—'न मा मर्त्यः कश्चन दातुमर्हति । न कश्चित्सा- इत्यर्थः । अस्मिस्तु पक्षे ग्रामनगरादि विश्वजिति दात-र्वभौमोऽस्तीत्यभिप्रायः। विश्वकर्मन् भौवन मां दिदा- व्यम् । अन्ये तु पठन्ति 'अन्तरेण सदः पत्नीशालं सिथ' विश्वकर्मन् भौवनेति पितृव्यपदेशेन स्वनाम्ना च च दक्षिणा नयन्तीति भूमौ गुण विधेरस्यासंभवात्क्षेत्रादेराशो आमन्त्रणं श्रुतम् । मामसौ दातुमिच्छतीति । 'उप- रप्यत्र दानम् । वदन्ति च एकवचन निर्देशाच्छणु मंक्ष्यति स्या सलिलस्य मध्ये निमज्जेऽहं, सलिलस्य सौम्येति, साक्षिविषयमेवैतत्संबोधनं, न शिष्यविषमध्यम् । एवं संकल्पं वृथा संकल्पितवति त्वयि सलिले यम् । 'शद्रमेभिस्तु पातकैः' इत्यत आरभ्य यावन्तो मज्जामि । सलिलमज्जनेन नैष्फल्यमत्र दानसंकल्पस्याह। मध्यमपुरुषनिर्देशास्ते सर्वेषां पातकभूयस्त्वसमानाख्यातयथा सलिले निक्षिप्तं निष्फलमेवमेतदपीति । 'मृषैष कश्य- रूपाद्यकवाक्यत्वाच्छद्रानुयोगार्थाः । 'अन्धः शत्रुगृह पाय संगरः । तवैष संगरः प्रतिश्रवः प्रतिज्ञानं कश्यपाय गच्छेत्' इत्यत आरभ्य सर्वे साक्षिविषया अनुयोगाः । ददामीति मोघो वन्ध्योऽस्तु; सर्वसाधारणाऽहं सर्वजनोप- आख्यातवैरूप्येण प्रकरणस्य विच्छेदात् मध्यमपुरुषे भोग्या। केवलं राजानो रक्षानिर्बन्धमात्रभाज इत्यभिप्रायः। समानार्थक्रमत्वाकर्तव्यो गच्छेदिति प्रथमपुरुष निर्देश: अत एतावत्या भमेन दानापहारसंभव इति कुतो विवादः? पूर्वाधिकारनिवृत्यर्थः।। मेधा. सत्यम्, यथैवायं भमिशब्दोऽत्र वर्तते एवं क्षेत्रग्राम- (२) हिरण्यविषये अनृतं वदन् जातान् पित्रादीन् स्थण्डिलादावपि । तत्र च संभवत्येव साम्यं प्रत्यक्षस्यैव अजातांश्च पुत्रादीन् आत्मानृतत्वात् नरके योजयति । दानापहाराविति न किञ्चिदनुपपन्नम् । अपहारश्चास्याः भूमिविषये चानृतं वदन् सर्व प्राणिजातं नरके योजयादृशेन रूपेण अपहारः गृहादेन वीरुद्विच्छेदः। अतश्च यति, तस्माद् भूमिविषयेऽनृतं न वदेत् । गोरा. यः परकीये क्षेत्रे चक्रम्येत मृदो वा कश्चिदादद्यान्नासौ (३) अजातान् पुत्रादीन् । अत्रापि सहस्रमित्य न्वयः । सर्व सहस्रादप्यधिकम् । मवि. स्मृच.८८ वदः (वदी:); पमा.११२वद :(वदेः);स्मृसा.१२१ (४) जातानजातानिति । स्वकुल इति शेषः । अपवत् ; स्मृचि.४८ अपवत; व्यत.२२० मा स्म ... वदः(साक्ष्ये सवि.१५७ साक्षी मृषा वदन् )बौधायनः; सवि.१५६ वदन् (वदेत्) वदः । 'पशुवत्क्षौद्रघृतयोर्यच्चान्यत्पशुसंभवम् । (वदेः); व्यसौ. ५२ पमावत्; व्यप्र.१२८ स्मृचवत्, मनु- ! नारदौ; विता.१७२ सर्व (सर्व) नृते(नृत)मनुनारदौ; सेतु.१२२ गोवद्वस्त्रहिरण्येषु धान्यपुष्पफलेषु च । मा ... वदः (साक्ष्यं साक्षी मृषा वदन्) मनु नारदबौधायनाः; अश्ववत्सर्वयानेषु खरोष्ट्राश्वतरादिषु ।। प्रका.५८ पमावत; समु.३५. * ममु. गोरावत् ।। १ न त्वि. २ विश्वकर्मा भौवनमादिशद्विश्वकर्म भौवनेति (१) मस्मृ.८।९९ इत्यस्योपरिष्टात् अर्धत्रयं प्रक्षिप्तम् , ष्ट्राश्व पितृव्यपदेशेन स्वनाम्ना च राशा आमन्त्रणं श्रुतम् । मयासौ (ष्टव) इति पाठः; समु.३५ क्षौद्र (क्षीर) द्वस्त्र (द्वसु). रन्तुमिच्छतीति । ३ मैष्यति सलिल. ४ चक्र. १ बशनं. २ नादे. ३ स्वामीक.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy