________________
व्यवहारकाण्डम्
(३) वदतो यस्य वाक्यादिति शेषः । क्षेत्रज्ञः पर- शतमश्वानृते हन्ति सहस्रं पुरुषानृते* ॥ . मात्मा न तुष्यतीति ।
नन्द.: (१) पशुनिमित्तमनृतम् । शाकपार्थिववत्समासः । अनृतवादिसाक्षिण: विषयभेदेन पातकतारतम्यम् पञ्चबान्धवांश्चानृतं हन्ति । ततश्च तेषां नरकपातनम् । यावतो बान्धवान् यस्मिन् हन्ति साक्ष्येऽनृतं वदन्। मातापितरौ जायापतिमिथुनं चापत्यमिति पञ्च । कथं तावतः संख्यया तस्मिन् शृणु सौम्यानुपूर्वशः ॥ पुनरन्यकृतेनैनसाऽन्यस्य फलम् ? संसर्गादिति ब्रूमः ।
(१) द्रव्यविशेषानृताश्रयाः पापविशेषाः कूटसाक्षिण तैरयं परित्यज्यत इत्युक्तं भवति । अथवा, तैर्हतैर्यत्पापं इत्येतत्प्रदर्शनार्थ प्रकरणमारभ्यते । तत्रायं श्लोकः तदस्य भवतीत्यघ्नन्नपि हन्तीत्युच्यते । अदृष्टकार्यतुल्य'संबोधनद्वारेणोपदिश्यमान आदरार्थः संपद्यते । यद् त्वात् । अर्थवादश्चायं, न तत्कार्योपदेशः । तत्कार्योपगुह्यं मिथ उपदिश्यते तद् यथाकथञ्चिद्भवतीत्यवधारितं देशे हि हिंसाप्रायश्चित्ती स्यात् । कौटसाक्ष्यप्रायश्चित्तमेतद् ग्रहणं नातिगुरु । इदं त्वतिमहाप्रयोजनमवहितैः श्रोत- भवति । उत्तरोत्तरसंख्यादिवृद्धिः प्रायश्चित्तगौरवार्था ।न व्यमिति ।
पुनर्विवक्षितैव । तेनोत्तरोत्तरस्य गरीयः प्रायश्चित्तमित्युक्तं सौम्येति चैकवचनमनेकशिष्यसंनिधाने भृगावेव भवति । अयं पुरुषः कस्य दास इत्येवं संशये यदनृतं विवक्षितम् । यस्मिन् साक्ष्य इति व्यधिकरणसप्तमी। तत्पुरुषानृतमुच्यते।
+मेधा, यस्मिन् द्रव्यभेदभिन्ने व्यवहारे यत्साक्ष्यं तत्र तन्निमित्तं (२) पशुविषयेऽनृते पञ्च बान्धवान् नरकेण योजयति, यदनृतमित्येषा विषयसप्तमी, अपरा 'यस्य च भावे- दश गोविषये, शतमश्वविषये, सहस्रं पुरुषविषये । गोरा. नेति (व्यासू. २।३।३७) । अथवा द्रव्यभेदात्साक्ष्यभेद- (३) पश्वनृते गवाद्यन्यपश्वर्थमनृते सहस्रं पूर्वपूर्वस्ततः समानाधिकरण एव । तावत इति परिमाणे व्युत्पा- पुरुषानेव।
मवि. द्यते। तत्र निमित्तमपि परिमाणं संभाव्यते, शिशून् (४) हननं तिर्यग्योनित्वप्राप्तिः। मच. स्त्रियो वृद्धान् इति विशिनष्टि—संख्ययेति । अनुपूर्वश (५) अत्र हरदत्तेन 'क्षुद्रपश्वे' (गौध. १३।१४इति सुखप्रतिपत्तये । अनुपूर्वेण ह्यभिधीयमानं सुखेन १५) त्यादिगौतमवचनव्याख्याने मनुवचः ‘पञ्च पश्वप्रतीयते । आनुपूर्वी च संख्यागताऽत्राभिप्रेता। तस्या नृते' इत्याद्युपन्यस्य व्याख्यातं तत्तु 'यावतो बान्धवान्' एव वक्ष्यमाणत्वात् 'पञ्च पश्वेत्यादि । +मेधा. इति मानवोपक्रमानालोचननिबन्धनमित्युपेक्ष्यम् ।
(२) बान्धवान् पूर्वपुरुषान् हन्ति नरके पातयति। तस्मात् साक्षिसंबन्धिपित्रादिगतसंख्यापरतयैव व्याख्यानं केचित्तु तावत्पुरुषहन्तृदोषो भवतीत्यस्यार्थ इत्याहः।मवि. सूचितम् । गौतमीयमपि मानवसंवादेनैव व्याख्येयमेकएवं संबन्धनात्तस्मान्मुच्यते नियतावृतः। मूलकल्पनालाघवाय । 'त्रीनेव च पितृन् हन्ति' इत्यादिपशून गोऽश्वपुरुषाणां हिरण्यं भूर्यथाक्रमम् ॥ | बौधायनादिवचनसंवादोऽप्येवम् । व्यप्र.१२९ पश्च पश्वनृते हन्ति दश हन्ति गवानृते ।। हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् ।
* गोरा. अशुद्धिसंदेहान्नोऽदृतम् । + ममु. मेधागतं सर्व भूम्यनृते हन्ति मा स्म भूम्यनृतं वदः ॥ मविगतं च।
* मभा,, गौमि. च (गौध.१३॥१५-१६) इत्यत्र (पृ. - (१) मस्मृ.८१९७; ब्यमा.३३० साक्ष्येऽ (साक्ष्य); अप. | २३९-२४०) द्रष्टव्ये। १७५ ग्यमावत् ; व्यक.५४ मनुनारदी; स्मृच.८८ पमा. + गोरा., ममु. मेधातिथिभाष्यस्य प्रथमकल्पवदर्थः । १११, व्यसौ.५२, व्यप्र.१२८ तावतः (तावन्तः) मनु- (=); स्मृच.८८पमा.१११, स्मृसा.१२१, स्मृचि.४८% नारदौ; प्रका.५७-५८; समु.३५.
व्यत.२२० बौधायनः; सवि.१५६, व्यसौ.५२; व्यप्र. । (२) मस्मृ.८।९७ इत्यस्योपरिष्टात् प्रक्षिप्तश्लोकोऽयम् ।
१२८ मनुनारदौ; विता.१७१-१७२ मश्वा (श्चान्या) मनु
नारदौ; सेतु.१२२ मनुनारदबौधायनाः; प्रका.५८ समु.३५. (३) मस्मृ.८९८; व्यमा.३३०, अप.२१७५व्यक.
(१) मस्मृ.८।९९ वदः (वदीः); ब्यमा.३३० सर्व ५४ मनुनारदौ; मभा.१२१६ स्मृत्यन्तरम् ; गौमि.१३।१५ (सर्व); अप.१७५ बदः (वदेत्); व्यक.५४ मनुनारदौ; १ संबन्धो धन. २ स्तत्र.
१ जायामिथुनं.