________________
साक्षी
(४) अनृतवदनेऽदृष्टरूपं दण्डान्तरमाहत्रिभिः ।
नो कपालेन भिक्षार्थी क्षुत्पिपासितः । मुण्ड: 'अन्धः शत्रुकुलं गच्छेद्यः साक्ष्यमनृतं वदेत् ॥ (१) कपालं शरावादिपात्रैकदेशः । सुबोधम् । मेधा. (२) यः साक्ष्यमनृतं ब्रूयात्स नमः कृतकेशमुण्डन परिभवोऽन्धः क्षुत्तृष्णार्तः खर्परेण युक्तो भिक्षार्थ शत्रुगृहं गच्छेदिति साक्षिमात्रविषयत्वेनैतदुच्यते न शूद्रप्रश्नार्थं, मध्यपुरुषानिर्देशात् । एते शपथाः । गोरा.
(३) अत्र केचित् 'ननो मुण्ड' इत्यादि श्लोकत्रयमपकृष्य अनुयोजनविधौ निवेशनीयं अन्यथा अनन्वयः स्यादिति मन्यन्ते । तदा ' मा कुरून् गम' इत्यभिधानानन्तरं 'यावतो बान्धवान्' इत्याद्यभिधा तव्यमित्यवगन्तव्यम् । स्मृच.८८ - नन इति
मच. नन्द.
(५) कपालं अलाबुपात्रम् । • अवाक्शिरास्तमस्यन्धे किल्बिषी नरकं व्रजेत् । यः प्रश्नं वितथं ब्रूयात्पृष्टः सन् धर्मनिश्चये ॥
(१) प्रश्नं धर्मनिश्चयनिमित्तं पृष्टो यो वितथमसत्यं वक्ति स तेन किल्बिषेण पापेन गृहीत ऊर्ध्वपादोऽधो - मुखो महति गाढ़े तमसि, नरकं यातनास्थानं, ब्रेजेत् प्राप्नोतीत्यर्थः। अन्यस्मिंस्तमसि किञ्चिद् दृश्यते, तत्र तु न किञ्चिदेवेत्यन्धग्रहणम् । मेधा.
नन्द.
(२) धर्मनिश्चये व्यवहारनिर्णये । अन्धो मत्स्यानिवाश्नाति स नरः कण्टकैः सह ।
(१) मस्मृ.८।९३ ख. पुस्तके कपालेन (कपाली च) कुलं ( गृहं ) इति पाठ: ; गोरा. कुलं (गृहं ); व्यमा ३३०६ अप. २ ७५ गोरावत् ; व्यक. ५४ अन्धः (कुद्धः ) कुलं (गृह) मनुनारदौ; स्मृच.८८ गोरावत्; स्मृसा. १२१ लेन (ली च) अन्धः (क्रुद्धः) यः साक्ष्यमनृ ( यदि साक्ष्यनृ ); व्यचि . ५१ लेन (ली च); सवि.१५६ कुलं (गृह) य: सा (यत्सा); व्यसौ. ५१ उत्तरार्ध स्मृसावत्; प्रका. ५७ गोरावत् समुः ३४ गोरावत् (२) मस्मृ. ८ १९४; अप. २ ७५; व्यक. ५४३ स्मृच.८८ प्रश्नं (प्रश्न); व्यचि. ५१ निश्व (संश); व्यसौ. ५१ व्यचिवत्; प्रकाः ५७; समु. ३४.
(३) मस्ट. ८1९५६ व्यक. ५४ वाश्श्रा (वाशी); स्मृच. ८८; व्यचि. ५१ स... सह (निरपेक्षः सकण्टकान् ) षते १ 'प्रश्नं धर्मनिश्चय' इत्यंशो नास्ति । २ तत्.
भ्य. का. ३४
यो भातेऽर्थवैकल्यमप्रत्यक्षं सभां गतः ॥
मत्स्या
(१) अर्थवैकल्यं सत्यादपेतं भाषते । यथा अकण्टका ' अशिता भक्षिताः प्रीतिं जनयन्ति, न तादृशीं सकण्टकाः प्रीतिं जनयन्ति । यदा धनलोभेन काचित् प्रीतिमात्रा भवति, तथापि महादुःखं भवतीति संकण्टक-' मत्स्याशनोपमा । + मेघा. (२) अर्थवैकल्यं अर्थस्य विकलता शून्यत्वं यत्र तत् । अप्रत्यक्षं प्रत्यक्षेतरं वचः अनुपलब्धं वा । मच.
(३) सभागतेऽर्थे आत्मनोऽप्रत्यक्षं वैकल्यमर्थासद्भावं यो भाषते, स नर इह जन्मनि अन्धो भूत्वा वृत्त्यभावात् कैवर्तादिवत्समुद्रादितीरवर्तिमत्स्योदरस्थैः कण्टकैः सह मत्स्यानश्नाति ।
*नन्द.
१
'यस्य विद्वान् हि वदतः क्षेत्रज्ञो नातिशङ्कते । तस्मान्न देवाः श्रेयांसं लोकेऽन्यं पुरुषं विदुः ॥ (१) यस्य वदतः साक्षिणो, विद्वान् सत्यानृते जानानः, क्षेत्रज्ञोऽन्तर्यामी पुरुषो नातिशङ्कते, किमयं सत्यं वक्ष्यत्यनृतं वेत्येवं नाशङ्कते, निश्चितमेवैष सत्यं वक्तीति यस्यात्मा निर्विशङ्कः तस्मात्पुरुषान्नान्यं श्रेयांसं श्रेष्ठं प्रशस्ततमं पुरुषं देवा जानते ।
कः पुनरयं वेदिता, कश्च ततोऽन्य आशङ्किता ? एक एव ह्यात्मा सुप्रपन्नद्वारेण वाचमीरयन्वेदिता संपद्यते । स एव तद्धर्मेण किं कथं स्यादित्येवंरूपेणाशङ्काख्यानेन युज्यते तत्र भेदानुपपत्तिः । सत्यमेतत्, काल्पनिकेन. भेदेनैवमुक्तम् । यथा 'हन्त्यात्मानमात्मने'ति । =मेघा. मवि. (२) क्षेत्रज्ञः परमात्मा ।
+ गोरा. मेधावत् । * भाच. नन्दगतम् । -x मच. अशुद्धिबाहुल्यान्नोद्धृतम् ।
२६५
=
• गोरा., स्मृच., ममु. मेधागतम् ।
(बेता); व्यसौ. ५१ पूर्वार्ध व्यचिवत्, त्वक्षं (त्यक्षः); प्रका. ५७ऽर्थ (ऽर्थे); समु.३४.
(१) मस्मृ. ८।९६ क. पुस्तके नाति (नाभि ) तस्मा ( तस्मि ) : ख. पुस्तके तस्मा ( तस्मि ) : ग. घ. पुस्तकयोः नाति (नाभि ) इति पाठ:; अप. २।७५ नाति (नाभि ); व्यक. ५४ अपवत् ; स्मृच. ८ ६ऽन्यं (ऽस्मिन्); व्यश्चि ५१ अपवत् व्यसौ.५१ अपवत्; प्रका. ५५ स्मृचवत्; समु. ३३ स्मृचवत्. १ असिता . २ ( ० ). ३ मोहदु.