SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ २६४ व्यवहारकाण्डम् मन ब्राह्मणं हत्वा ये लोका नरकादिलक्षणाः प्राप्यन्ते पुण्यानां च द्रष्टा मननान्मुनिः सर्वज्ञस्तव हृदये परमात्मा तत्कारिभिः ते तव भवन्ति मिथ्यावदतस्तस्मात्सत्यं ब्रही- नित्यमवस्थितः । तथा च श्रुतिः-द्वा सुपर्णेत्यादि । *ममु. त्यनुयोगः । यश्च मित्रं द्रह्मति, ब्राह्मणदारसर्वस्वापहरणा- (५) मिथ्यात्वस्य सर्वदेवज्ञेयत्वमनुवदन् सत्यवादिनः दिना नाशयति, यश्च कृतमुपकारं विस्मत्य तमेवोपकर्तार- सर्वतीर्थगमनफलवादेन तनिषेधरूपस्तुतिमाह-एकोमपकरोति, यत्तस्य परत्र दुःख तदवाप्नोति । मेधा. ऽहमिति द्वाभ्याम् । .. मच. जन्मप्रभृति यत्किञ्चित्पुण्यं भद्र त्वया कृतम् । यमो वैवस्वतो देवो यस्तवैष हृदि स्थितः । तत्ते सर्व शुनो गच्छेद्यदि ब्रूयास्त्वमन्यथा ॥ तेन चेदविवादस्ते मा गङ्गां मा कुरून गमः ।। (१) शुनो गच्छेन्निष्फलं स्याद् भवत इत्यर्थः । (१) कः पुनरसौ मुनिर्भयातिशयप्रदर्शनार्थमाह-यम अत्यन्तदोषप्रदर्शनार्थ श्वगमनवचनम् । यथा कृच्छेण इति । यथा यमः सर्वप्राणिनां देहवनाद्यच्छेदकारी महता सुवर्णाद्युत्तमद्रव्यमर्जयित्वाऽशुचिप्रवाहे त्यजेत्तादृक् यातनाभिश्च, निगृह्णीते' इति श्रुतिपथमागतो भवतः । सुकृतं भवति । न पुनरन्यकृतस्य सुकृतस्यान्यत्र गमन- सोऽयं तव हृदये वर्तते , न विप्रकृष्टः। सत्रा कृतापराधममस्तीत्यसकृदुक्तमेतत् । मेधा. धुनैव नयति । मा चैवं मनसि कृथाः एष आत्मा (२) भद्रेति शद्रसंबोधने । मवि. मदीयो मामुपेक्षिष्यत इति । न ह्येतस्य कश्चिदात्मीयः । एकोऽहमस्मीत्यात्मानं यस्त्वं कल्याण मन्यसे। तेन चेदविवादः,स चेत्प्रसन्नः प्रत्ययिनः, किं गङ्गागमनेन नित्यं स्थितस्ते हृद्येष पुण्यपापेक्षिता मुनिः ॥ स्नानार्थिनः पापशुद्धये, किं वा कुरुक्षेत्रगमनेऽस्ति प्रयो(१) पुण्यपापयोरीक्षिता द्रष्टा मुनिस्तूष्णीम्भूतः। मेधा. जनम् । यत्फलं पापप्रमोचनलक्षणं ततः प्राप्यते, तदि (२) हे भद्र , एक एवाहं शरीरमात्रात्मक एवाहं हैवाविसंवादिनि परमात्मनि । न हि पापकारिण आत्मा इत्येवंरूपमात्मानं यस्त्वं बुध्यसे, मैवं मंस्थाः । यस्मादेष निर्विशङ्को भवति । किं मेऽतः स्यादेतेनेति नास्तिकस्यापि पुण्यपापानां द्रष्टा मुनिः स्वरूपतोऽत्यन्तशुद्धरूपस्तव हृदये किंकथिका कदाचित् भवत्येव । गङ्गानदी पावयन्ती । नित्यमवस्थितः। गोरा. कुरुक्षेत्रं तु देश एव पावनः । xमेधा. (३) मुनिः ज्ञानवान् परमात्मा । मवि. (२) सर्वसंयमनाद्यमः परमात्मा। वैवस्वत इति (४) हे भद्र , एक एवाहमस्मि जीवात्मक इति दण्डधारित्वात् । देवनाद्देवः । यस्तवैष हृदि तिष्ठति, तेन यदात्मानं मन्यसे, मैवं मंस्थाः । यस्मादेवं पापानां सह यथार्थकथने यदि तवाविवादः, यदा त्वन्मनोगतम सावन्यज्जानाति त्वं चान्यथा कथयसि तदान्तर्यामिणा (तिनाम् ) ब्रुव (वद); स्मृच.८८ ब्रुव (वद); पमा.१११; सह विप्रतिपत्तिः स्यात् । मनूक्तमेवात्र गङ्गाकुरुक्षेत्रयोः व्यचि.५० अपवत् , मनुनारदौ; स्मृचि.४८; व्यत.२१५ मो (ना) लोका (लोके) ध्रुव (बद); सवि.१५६ नो (ना) साम्यं मत्स्यपुराणे व्यासेन स्फुटीकृतम्-'कुरुक्षेत्रसमा लोका (चौरा) नस्य (नाश्च) ब्रुव (वद); व्यसौ.५१ नो (मा) गङ्गा यत्र तत्रावगाहिता' इति । +ममु. लोका (लोके) ते स्यु (वै स्यु); सेतु.१२२ स्मृचवत् ; प्रका.. * भाच. ममुगतम् ।x गोरा. मेधागतम्। + शेषं मेधागतम्। ५७ स्मृचवत् ; समु.३५ व्यकवत् . व्यमा.३३ ० येष (देशे); अप.२७५ यस्त्वं (यदि) ते (स) (१)मस्मृ.८९०, व्यमा.३३० जन्म (स्वजन्म) किञ्चित् मनिः (पन:): व्यक.५४: स्मच..: व्यचि..... (सर्व); अप.२१७५ भद्र (भद्र); व्यक.५४ भद्र (भद्र) सर्व । मनुनारदौ; व्यसौ.५१; प्रका.५७; समु.२३, शुनो (सर्वस्वतो); स्मृच.८८; पमा.१११; व्यचि.५० ते (१) मस्मृ.८।९२; व्यमा.३३० पू.; अप.१७५ देवो सर्व (सर्व ते) मनुनारदौ; स्मृचि.४८; नृप्र.१०, सवि. | ... हृदि (देवस्तवैष हृदये); व्यक.५४; स्मृच.८८ स्मृसा. १५६; व्यसौ.५१; प्रका.५७; समु.३५. १२१ देवो (राजा); व्यचि.५१ मनुनारदौ; सवि.१५६; (२) मस्मृ.८९१ क.ग.प. पुस्तकेषु यस्त्वं(यत्त्वं) इति पाठः | व्यसौ.५१ प्रका.५७; समु.३५. १त्येवेत्यर्थः. २ ल्पदोष. १ तेति.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy