________________
साक्षी
२६३
मेधा.
वृत्तं शीलं चात्मनः कायगतं शुभमशुभं च जानते। (१) क पुनरियं तृतीया गोबीजकाञ्चनैरिति ? यदि
मेधा. तावत्पृच्छेदिति क्रियासंबन्धात्करणमुच्यते तदनुपपन्नम् । (२) हृदयं मनः।
मवि. शब्दो हि तत्र करणम् । नार्थः । नैष दोषः । यथा गवा(३) द्युलोकपृथिवीजलहृदयस्थजीवचन्द्रादित्याग्नि- दीनि प्रश्नकरणत्वं प्रतिपद्यन्ते तथा व्याख्येयम् । पातकैयमवायुरात्रिसंध्याद्वयधर्माः सर्वशरीरिणां शुभाशुभक- रित्युभयशेषो विज्ञेयः। गोबीजकाञ्चनैः पातकैरिति । मज्ञाः । दिवादीनां चाधिष्ठातृदेवताऽस्ति, सा च शरीरि- तेनायमों भवति- गोबीजकाञ्चनविषयैः पातकप्रदर्शनैः ण्यैकत्रावस्थापिता तत्सर्व जानातीत्यागमप्रामाण्याद्वेदा- पृच्छेदिति । गां हृत्वा हत्वा वा यत्पातकं, तद्भवति तव न्तदर्शनं तदङ्गीकृत्येदमुक्तम् ।
+ममु. मिथ्या बदतः; इति प्रश्नवाक्यं पठितव्यम् । एवं वक्ष्य(४) हृदयं हृदयस्थः परमात्मा । नन्द. माणैः पातकैः शूद्रं पृच्छेत् । पातकशब्दस्तु पातकप्रदेवब्राह्मणसांनिध्ये साक्ष्यं पृच्छेदृतं द्विजान् । दर्शनार्थेष्व भिधानेषु द्रष्टव्यो मुख्यानां प्रश्नकरणत्वाउदङ्मुखान प्राङ्मुखान् वा पूर्वाह्न वै शुचिःशुचीन॥ भावादित्युक्तम् ।
(१) देवा दुर्गामार्तण्डादयः प्रतिमाकल्पिताः । (२) ब्रहीत्येवं शब्दमुच्चार्य ब्राह्मणं पृच्छेत् । सत्यमित्येशुचीन् कृतस्नानाचमनादि विधीन् । शुचिः प्रष्टा स्वय- वमभिधाय क्षत्रियम् । गोवीजसुवर्णापहारे यत्पातकं, तवामपि तथाविध एव स्यात् । ऋतमिति श्लोकपूरणार्थ- नृतवदने तत्स्यात् इत्येवं वैश्यम् । शूद्रं वक्ष्यमाणैः पापमेव । प्रसिद्धमन्यत् । . मेधा. प्रतिपादकैः शब्दैः पृच्छेत् ।
गोरा. (२) आलेख्यादिविन्यस्तोक्तदेवसंनिधाने ब्राह्मणानां (३) गोबीजकाञ्चनैः, एतेषां ते हानिर्मिथ्योक्ताविति । समक्षं सभ्यानां यत्नकरणेन सत्यरूपतामापन्नं साक्ष्य एतैः पातकैः वश्यमाणैः ब्रह्मघ्न इत्यादिभिः । +मवि. द्विजातीन् प्रयतानुत्तराभिमुखान पूर्वाभिमुखान् वा (४) उत्कृष्टब्राह्मणं सत्यं विनैव साक्ष्यं दापयेत् । प्रयतः सन् प्राइविवाकः पूर्वाह्नकाले तु पृच्छेत् । गोरा. 'ब्रहीति ब्राह्मणम्' इति मनुना विना सत्यमेव प्रश्नाभि
(३) एतत्सव श्रावयित्वाऽनन्तरं साश्यं पृच्छेत् । मवि. धानात् , 'शपथेनैकेन सत्यकर्म। तदेव राजब्राह्मणसंसदि
(४) द्विजानिति साक्षिपुरुषोपलक्षणार्थम् । उपात्त स्यादब्राह्मणानाम्'इति गौतमवचनाच्च । 'सत्येन शापयेद विशेषणत्वात् ।
स्मृच.८८ विप्रम्' इत्यपकृष्टब्राह्मणविषयम् , उत्कृष्टस्य गौतमेन नेहीति ब्राह्मणं पृच्छेत्सत्यं ब्रहीति पार्थिवम । शपथनिषेधात्, इति रत्नाकराच्च । चन्द्र.१४५.४६ गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ॥ (५) गोबीजकाञ्चनानि स्पर्शयित्वेत्यर्थः । नन्द.
अनृतोक्तिनिन्दा सत्योक्तिप्रशंसा च +मच. ममुगतम्। * ममु. मेधागतम् । ब्रह्मनो ये स्मृता लोका ये च स्त्रीबालघातिनः । (१) मस्मृ.८।८७; व्यमा.३३९ मतं (ऋते) शुचिः मित्र द्रुहः कृतघ्नस्य ते ते स्युव॒वतो मृषा । (शुभे); अप.२।७३ जान् (ज:) वै (वा); व्यक.५१ वै (वा);
* ममु., व्यत., मच., सेतु., भाच. गोरागतम् । स्मृच.८७; पमा.१११; व्यचि.४७ उदड्... ...वा (प्राङ्- + स्मृच., सवि. मविगतम् । मखोदङमखान् वाऽपि) वै (त); स्मृचि.४७ ऋतं द्विजान् वैस्त (एभिस्त: व्यक.५४: सन (अतन्द्रितः); नृप्र.१०% व्यत.२१५:सवि.१५५ दृत (न्नृपा); व्यचि.५० मनुनारदौ; स्मृचि.४८, व्यत.२१५, सवि. चन्द्र.१४३ दृतं द्विजान् (च तान् द्विजः) शुचिः शुचीन् १ न् द्विजः शुचिः शुचान् १५६ पू. चन्द्र.१४५, व्यसौ.५१, वीमि.२१७३ (=)
. (शुचीन् शुचिः); व्यसौ.४९;व्यम.१८ वै (च); सेतु.१२१;
१८ व (च) सतु.१२१ पू. सेतु.१२१; प्रका.५७ पू., समु.३५ पू. विव्य.१४. प्रका.५७; समु.३५, विव्य.१४ साक्ष्यं (साक्षि) ऋतं.
(१) मस्मृ.८८९; गोरा.तो ये (नानां) तिनः (तु तान्).
(तिनाम्); ब्यमा.३३० नो (हा) लोका (लोके) नस्य (नाश्च); (२) मस्मृ.८।८८; गोरा. सर्वैस्तु (एभिस्तु); व्यमा. अप.२।७५ ब्रुव (वद) शेषं गोरावत् ; व्यक.५४ तिनः ३३०; अप.२।७५ पृच्छे (ब्रूया) पार्थिवम् (भूमिपम्)
(भूमिपम्)
१ स्त्वपा.