________________
२६२
व्यवहारकाण्डम्
आह–सर्ववर्णेष्विति । निमित्तार्था सप्तमी अवच्छेदार्था' (१) नः शब्दो व्यवहितः । पापकृतः कूटादिवा। संकरसर्ववर्णाविशिष्टैः साक्षिभिरिति। मच. कारिण एवं जानते-न कश्चिदस्मान् पश्यतीति । इति
आत्मैव ह्यात्मनः साक्षी गतिरात्मा तथाऽऽत्मनः। कारेण मन्यतेर्वाक्यार्थः कर्मेति प्रतिपाद्यते । न नः कश्चिमाऽवमंस्थाः स्वमात्मानं नृणां साक्षिणमुत्तमम्॥ पश्यतीत्येष वाक्यार्थः। तांस्तु देवा वक्ष्यमाणाः पश्यन्ति ।
(१)एष एवार्थो विस्पष्टीक्रियते उत्तरेण श्लोकेन। मेधा. , स्वस्यान्तरात्मा । तदुक्तम्-'आत्मैव ह्यात्मनः साक्षी . (२) यस्मात् शुभाशुभकर्मप्रवृत्तस्यात्मनश्चात्मैव इति । ननु कः पुनरयं पापचारी तस्य च कोऽन्यो साक्षी, तथात्मैवात्मनः शरणम् । तस्मादेनं स्वमात्मानं द्रष्टा ? यावताऽऽत्मैव कर्ता शुभाशुभानां चान्तरपूरुषो बराणां मध्यादुत्तमं साक्षिणमसत्याभिधानेन मावज्ञासीः द्रष्टेति । सत्यम् , तस्यैव देवतात्वमध्यारोप्य भेदेन कर्मकेन ममैतदृष्टमित्येवं बुद्धिं कृत्वा । यत आत्मा तवात्र कर्तृव्यपदेशोऽनृतनिवृत्त्यर्थः । देवतारूपस्त्वं जानीष्व सर्वसाक्ष्युत्तमः साक्षी विद्यते । एकस्यैवात्मनः कर्म- तात्विकमात्मीयमान्तरं रूपं, शारीरं, तथा बाह्यमनाकर्तव्यपदेशोऽसत्यनिवृत्त्यर्थः।
गोरा. त्मीयमसारं, एतदुपभोगार्थ मा दुष्कृतं कार्षीरिति (३) आत्मा परमात्मा, आत्मनः शरीरस्य जीवस्य प्रोत्साह्यते । अतो 'माऽवमंस्थाः स्वमात्मानम् माऽवज्ञाच । साक्षी चेष्टितसाक्षात्कारी । गतिर्ज्ञानहेतुः । मावः सीनणां साक्षिणमुत्तमम् । अन्यो हि साक्षी अस्मिन्नेव मंस्था आत्मना दृष्टस्य विपरीताभिधानात् । +मवि. लोके, अयं तु मृतस्यापि साक्ष्यं ददाति । तस्मादेतस्माद्'
(४) तन्मिथ्यात्वापरिज्ञानात्कथं प्रत्यवैति साक्षी ? भेतव्यम् । असत्यवादी कदाचिन्मन्यते, आत्मान्तरं तत्राह-आत्मेति त्रिभिः । आत्मा जीवः । मिथ्योक्तं प्रतिपन्नस्य किमेष मे द्रष्टाऽपि करिष्यतीति, तन्न, 'गतिमयेत्यनुसंधत्तेऽवश्यम् । गतिर्गमनसाधन , तत्पुण्या- रात्मा तथाऽऽत्मनः' । आत्मानमन्तरेणान्या गतिर्नास्ति । दिना तत्तल्लोकावाप्तेः । मावमंस्थाः आत्मानं कथं पश्य- न हि द्वावात्मानावेकस्य भवतः । अन्ये तु मन्यन्तेन्तीति मावजानीहि । उत्तम अत्यन्तविजनेऽपि साक्षात् परमात्मा साक्षी संसार्यात्मानो नियोज्या इति भेदः । मेधा. द्रष्तृत्वात् ।
मच. (२) देवा इन्द्रियस्थाः सूर्यादयः । आन्तरपूरुषः मेन्यन्ते वै पापकृतो न कश्चित्पश्यतीति नः। परमात्मा ।
_ मवि. तांस्तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः ॥ 'द्यौर्भूमिरापो हृदयं चन्द्रार्काग्नियमानिलाः। -
- रात्रिः सन्ध्ये च धर्मश्च वृत्तज्ञाः सर्वदेहिनाम् ।। * ममु. गोरावत्। + नन्द., भाच. मविगतम्। (१) मस्मृ.८।८४, शुनी.४।६९८-६१९ त्मा तथा
(१) के पुनस्ते देवा रहस्यपि प्रच्छन्नं पापमाचरन्तं ये (स्मैव ह्या) क्षिण (क्षित्व); अप.२७५ गतिरात्मा तथात्मनः
पश्यन्त्यत आह-द्यौरिति । हृदयशब्देन हृदयायतनो लि. (ह्यात्मैव गतिरात्मनः); व्यक.५१ क्षिण (क्षित्व ); स्मृच.८६
पुरुष उच्यते। देवादीनां द्रष्टुत्वं अचेतनेषु चैतन्यमारोस्वमा (त्वमा)पमा.१०९; व्यचि.४८ स्वमा (तमा) क्षिण प्यते। पृथिवी भारावतरणाय ब्रह्माणमुपागमदिति वर्ण्यते। (क्षित्व); स्मृचि.४७ स्वमा (त्वमा) णमुत्तमम् (त्वमागतम्); सर्वगतत्वात्तेषां न किञ्चिदप्रत्ययमस्तीति सर्वशरीरिणां सवि.१५८ स्मृचवत् । चन्द्र.१४६ स्मृचवत्। व्यसौ.४९, ------ व्यप्र.१२७; प्रका.५५ स्मृचवत् ; समु.३४.
व्यप्र.१२७ पमावत् ; विता.१७१ अपवत् ; प्रका.५५ स्वस्यै (२) मस्मृ.८८५शुनी.४।६९९.७०० कृतो (कारी) (यश्चै); समु.३४ स्मृचवत्. . नः (माम् ) तु (च) स्वस्यैवा (तथा ह्य); गोरा. वे (१) मस्मृ.८1८६; अप.२१७५; व्यक.५१; स्मृच.८६ (ऽमी) तांस्तु (तांश्च); अप.२१७५ तांस्तु (तांश्च) स्यैवा संध्ये च (संध्याश्च); पमा.१०९; व्यचि.४८; स्मृचि.४७; (श्चैवा); व्यक.५१ अपवत् ; स्मृच.८६ स्वस्यै (यस्यै) रुषः नृप्र.१०, चन्द्र.१४७ न्द्रार्काग्नियमा (न्द्रादित्यानला); ब्यसौ. (रुषाः); पमा.१०९ स्यैवा (श्चैवा); व्यचि.४८ ति नः (ह ५०; व्यप्र.१२७; विता.१७१७ प्रका.५६ ध्ये (ध्या); नः) स्वस्यै (यश्चै); स्मृचि.४७ अपवत् ; चन्द्र.१४७ कश्चि समु.३४. ...नः (मां कश्चित्प्रपश्यति) शेषं अपवत् ; व्यसौ.५०. अपवत् ; १ नासत्यवादिना कदाचिन्मन्यन्ते । २अचैतन्या श्रुत्साऽऽरोप्यते।