________________
साक्षी
(१) इतः प्रभृति सत्यवचनार्थः साक्षिणामनुयोग- दिति विधिः। आजातीरिति नायं मर्यादाभिविध्योराङ ' विधिः । सत्यं वदन् लोकान् स्वर्गादिलक्षणान् अनि- तथा सति पञ्चमी स्यात् । तस्मादुपसर्गोऽयमनर्थकः प्रलन्दितानगर्हितानभिप्रेतफलभोगहेतून् लभते साक्षी । म्बत इति यावत् । द्वितीया चेयम् । आवृत्तिश्चात्र जातिवचनो वा लोकशब्दः । शुभे जन्मनि जायत गम्यते । शतं जन्मान्यावर्तते उदरगृहीतः। मेधा. इत्यर्थः । अस्मिंश्च जन्मनि कीर्तिः ख्यातिरनुत्तमा, (२) विवशं इति क्रियाविशेषणम् । सवि.१५८ यस्या अन्यदुत्तमं प्रकृष्टं नास्ति, तां लभते । साधुवादो (३) शतमाजातीः जन्मशतं व्याप्य । मच. जनेनास्मै दीयते । यस्मादेषा च वाक् सत्या सरस्वती (४) आ प्रेत्य जायत इत्याजातिरिति जन्मकालो ब्रह्मणा प्रजापतिना पूजिता ।
मेधा. विवक्षितः । तेनात्यन्तसंयोगे द्वितीया । नन्द. (२) ब्रह्मणा सत्येन विशिष्टा ।
मच. ब्राह्मणो वा मनुष्याणामादित्यस्तेजसामिव । : (३) ब्रह्मपूजिता वेदप्रशस्ता। .. नन्द. शिरो वा सर्वगात्राणां धर्माणां सत्यमुत्तमम् ॥ साक्ष्येऽनृतं वदन्पाशैर्बध्यते वारुणै शम्। ब्राह्मणो वा ब्राह्मण इवेत्यर्थः । एवं शिरो वेत्यत्रापि विवशः शतमाजातीस्तस्मात्साक्षी वदेहतम् ॥ वाशब्द उपमानार्थोऽवगन्तव्यः । स्मृच.८६
(१) पूर्वेण दृष्टादृष्टशुभाशुभप्रदर्शनेन सत्यवचने स्थितिश्च लोकधर्मश्च तस्मात्सत्यं विशिष्यते ॥ साक्षिणः प्रोत्साहिताः । अनेन विपरीताभिधाने दुःखो नास्ति सत्यात् परो धर्मो नानृतात् पातकं परम् । त्पत्तिदर्शनम् । सत्यवचनार्थमेवैतत् । साक्षिणः कर्म साक्षिधर्म विशेषेण तस्मात्सत्यं विशिष्यते । माश्यम् । तत्रासत्यं ब्रुवाणो वारुणः पाशैर्बध्यते पीड्यते। एकमेवाद्वितीयं तु प्रब्रुवन्नावबुध्यते । भृशमत्यर्थ विवशः परतन्त्रीकृतः सर्वचेष्टासु वाक्चक्षुर्ग सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ।। तास्वपि शतं यावजन्मानि, वारुणाः पाशा घोराः सर्प- सत्येन पूयते साक्षी धर्मः सत्येन वर्धते । रजवो जलोदराणि वा । एतद्दोषपरिहारार्थ सत्यं वदे- तस्मात् सत्यं हि वक्तव्यं सर्ववर्णेषु साक्षिभिः॥
(१) पूयते शुद्धयति । अन्यस्मादपि पापान्मुच्यत इति * गोरा., ममु. मेधागतम् ।
यावत् । शेषं गतार्थम् ।
मेधा. स्मृच.८५पमा.१०८ साक्ष्ये (सत्ये) नानो (प्राप्नो); व्यचि.
(२) लोकानाप्नोतीत्युक्तम् । तत्र हेतुः सत्येनेति । पूयते ४७ साक्ष्ये (साक्षी) साक्षी (साक्ष्ये) पूजिता (निर्मिता); स्मृचि.
तत्प्राप्तिप्रतिबन्धकादधर्मान्मुच्यते । अत एव तद्धर्मोऽ४७ व्यचिवत् ; नृप्र.१० क्ष्ये (क्ष्य) नाप्नो (प्रानो) पू.
प्रतिबन्धतया स्वफलं जनयतीत्याह-वर्धत इति । अत व्यसौ.४९; नाभा.२।१७९ (=) वागेषा (वाग् ह्येषां); व्यप्र. १२७; विता.१७१; प्रका.५५; समु.३३.
* गोरा., मवि., ममु. मेधागतम् । (१) मस्मृ.८८२ साक्षी (साक्ष्य); अप.२१७५ पाशै.... (१) मस्मृ.८८२ इत्यस्योपरि प्रक्षिप्तश्लोकोऽयम्, ब्राह्मणो भृशम् (साक्षी पाशैर्बध्येत दारुणैः) साक्षी (साक्ष्ये); व्यक.५१ वा (ब्राह्मणो वै) इव (दिवि) इति पाठः; स्मृच.८५, पमा. पाशै.... शम् (साक्षी पाशैर्बध्येत वारुणैः) साक्षी (कोपे): १०८ उत्तरार्धस्तु नारदस्य; प्रका.५५, समु.३३. स्मृच.८६ भृशम् (नरः) जाती (जाति); व्यचि.४७-४८ (२) समु.३३. मनुस्मृतौ नोपलभ्यते । पूर्वार्ध व्यकबत् ; स्मृचि.४७ व्यचिवत् ; सवि.१५८ (वदन् (३) मस्मृ.८८२ इत्यस्योपरि प्रक्षिप्तश्लोकोऽयम् । . साक्ष्यनृतं पाशैर्बध्यते वारुणैर्नरः) वशः (वशं) जाती (जाति); (४) मस्मृ.८८२ इत्यस्योपरि प्रक्षिप्तश्लोकोऽयम् । चन्द्र.१४६ पाशै....भंशम् (साक्षी पाशैविध्येत दारुणैः) सार्क समु.३३ उत्त. (साक्ष्ये); व्यसौ.४९ व्यचिवत् ; नाभा.२।१७९ भृशम् । (५) मस्मृ.८1८३, शुनी.४।६९७-६९८ पूय (पूज्य); (नरः); व्यप्र.१२७ साक्षी (साक्ष्ये) शेष ब्यचिवत् ; विता. व्यक.५१; स्मृच.८६, पमा.१०८ नारदः, व्यचि.४८% १७१ शतमाजातीः (पातमायाति) शेष व्यचिवत् ; प्रका.५५ स्मृचि.४७ सवि.१५८, चन्द्र.१४६ शुनीवत् । व्यसौ. नाभावत् ; समु.३४ नाभावत्.
४९ पूय (पूज्य) वर्णे (धर्मे); व्यप्र.१२७; प्रका,५५ १न्मनि.
समु.३३..