________________
२६०
,
साक्ष्यं निषिद्धमतोऽत्रापि कथं तद्वचनान्निश्चय इत्यत आह - बालवृद्धातुराणामिति । साहसेषु च सर्वेषु स्तेयसंग्रहणेषु च । वाग्दण्डयोश्च पारुष्ये न परीक्षेत साक्षिणः ॥ (१) सहो बलं तदाश्रित्य यत्क्रियते तत्साहसम् । राजवल्लभ्येन, महापक्षतया स्वशरीरवलेन, बलवदाश्रयेण वा यदकार्यकरणं तत्साहसम् । यथा - वस्त्रपाट नाग्निदाह केशच्छेदादि, अन्यत् प्रसिद्धम् । अत्र साक्षिणो न परीक्ष्याः । ' गृहिणः पुत्रिणः' इत्येवमादिरूपपरीक्षाऽत्र प्रतिषिध्यते । या तु व्यभिचार हेतुतया शङ्क्यते रागद्वेषधनलोभादिरूपा सा कर्तव्यैव । दृष्टमूलत्वादस्याः स्मृतेरित्युक्तम् ।
मेधा. (२) 'स्त्रियाऽप्यसंभवे कार्यम्' इत्यस्यैवायमुदाहरणप्रपञ्चः ।
व्यवहारकाण्डम्
राजन्यपि संभवति पृच्छति विविनक्तीति, तथाऽपि ' + गोरा | भेदेन प्रयोगदर्शनम् -'अमात्यः प्राड्विवाको वा यः कुर्यात् कार्यमन्यथा' इति । पृच्छतीति प्राट् 'क्विब्वचिप्रच्छयायतस्तु कटप्रजुश्रीणां दीर्घोऽसंप्रसारणं चेति प्राट् । विशेषेण धर्मसङ्कटेषु विवेक्तीति विवाकैः । 'कृत्यल्युटो बहुलम्' इति कर्तरि घञ् । 'चजोः कुत्रिण्यतोः ' इति कुत्वम् । प्राट् चासौ विवाकश्च प्राड्विवाकः । मेधा.
1
(२) सभामध्यं साक्षिणः संप्राप्तान् अर्थिप्रत्यर्थिसमक्षं राजाधिकृतो ब्राह्मण: प्रियं कुर्वन् वक्ष्यमाणप्रका रेण पृच्छेत् । *गोरा. (३) अनुयुञ्जीत यथार्थकथनोन्मुखान् कुर्वीत । स्मृच.८५ (४) अनुयुञ्जीत पृच्छेत् । अनेन वक्ष्यमाणेन विधिना धर्मोपदेशेन सान्त्वयन् । 'मंच.
भाच.
(५) अनुयुञ्जीत आज्ञापयेत् । येद्द्द्वयोरनयोर्वेत्थ कार्येऽस्मिंश्चेष्टितं मिथः÷ । तद् ब्रूत सर्व सत्येन युष्माकं ह्यत्र साक्षिता ।।
(१) यज्जानीथ अस्मिन् व्यवहारवस्तुनि अनयोर्मिथः अस्मदप्रत्यक्षं रहसि वा चेष्टितं वृत्तं तत्सर्वे सत्येन तथ्येन ब्रूत कथयन्त । युष्माकं ह्यत्र साक्षिता भवतामंत्र प्रामाण्यम् | युष्मद्वचनाधीने सत्यानृते इत्यनेन प्रोत्साह्यन्ते साक्षिभूताः । अस्मिन् कार्य इति सामान्य निर्देशेऽप्यखिलवस्तु श्रावणं सामर्थ्याद्रष्टव्यम् । न ह्यश्रुतविशेषाः प्रश्नविषयं वेदितुमर्हन्तीति । X मेधा.
मच.
ममु.
साक्षिप्रश्नविधिः संभान्तः साक्षिणः सर्वानर्थिप्रत्यर्थिसंनिधौ । प्राड्विवाकोऽनुयुञ्जीत विधिनाऽनेन सान्त्वयन् ॥
(१) सभायामन्तः सभान्तः । शौण्डादित्वात् समासः । व्यवहारदेशगता उभयोरर्थिप्रत्यर्थिनोः संनिधानेऽनुयोक्तव्या वक्ष्यमाणेन विधिना । सान्त्वयन् अपरुषं ब्रुवन् । पारुष्येण हि प्राड्विवाकाद्विभ्यतोऽप्रकृतिस्थोः न सर्व स्मरेयुः, संस्कारभ्रंशहेतुत्वाद्भयस्य । प्राड्विवाको राज्ञा व्यवहारदर्शनाधिकृतो रूढयोच्यते । यद्यप्यवयवार्थो
+ ममु. गोरावत् मेधावच्च । x गोरा, स्मृच, मच. मेधागतम् ।
(१) मस्मृ. ८1७२; व्यमा ३२७ मनुनारदौ; स्मृच. ७९ च सर्वे (तु सर्वे); पमा १०१ स्तेय (स्तेये) व्याघ्रः ; व्यचि. ४५ स्मृचि.४६ स्मृचवत्; चन्द्र. १४१; व्यसौ. ४७; व्यप्र. १२०; प्रका. ५१ स्मृचवत्; समु.३० स्मृचवत् .
( २ ) मस्मृ. ८1७९ क. घ. पुस्तकयोः सर्वान् ( प्राप्तान् ) sa ( तेन ) इति पाठः, ख. ग. पुस्तकयोः सर्वान् ( प्राप्तान् ) इति पाठः; व्यमा ३२९ सर्वा (प्राप्ता) पू. अप. २ । ७५ व्यमावत् ; व्यक. ५१ सर्वां (पूर्वा); स्मृच. ८५; पमा. १०७ sनुयु (नियु); व्यचि.४७; स्मृचि ४७; व्यसौ.४९; व्यम. १८; विता. १७१ उत्त.; प्रका. ५५ पमावत् समु. ३३ भाच. ऽनु (नि).
।
१ ( ० ). २ स्थानं.
(२) अनयोरर्थिप्रत्यर्थिनोः ।
सेत्यं साक्ष्ये ब्रुवन् साक्षी लोंकानाप्नोति पुष्कलान्। इह चानुत्तमां कीर्तिं वागेषा ब्रह्मपूजिता ।।
* ममु. गोरावत् । ÷ वेत्थेति रूपमशुद्धं प्रतिभाति । x गोरा., ममु. मेधागतम् ।
(१) मस्मृ. ८/८०; अप. २७५; व्यक. ५१ वैत्थ (रथ) युष्मा (मा); स्मृच.८५ वेत्थ (वित्थ); पमा. १०८; व्यचि. ४७ तद्... सत्येन (ब्रूयुः सर्वमशेषेण); स्मृचि. ४७; व्यसौ. ४९; व्यम. १८; विता. १७१; प्रका. ५५ स्मृचवत्; समु. ३३ स्मृचवत्.
(२) मस्मृ. ८1८१ ख. पुस्तके आप्नोति पुष्कलान् ( प्राप्तोत्यनिन्दितान् ) इति पाठ: शुनी. ४।६९६-६९७; अप. २।७५ ब्रुव (वद); व्यक.५ १ सत्यं ( सम्यक् ) वागेषा (वाग्यथा); १ च. २ वेक्ती. ३ ट:. ४ भूते.