________________
साक्षी
२५९
प्रतिप्रसवपूर्वकं स्त्रीणां सर्वथा निषेधपरत्वे संदर्भसामञ्ज- स्ताः । न ह्येते साक्ष्यमवधारयितुं शक्नुवन्ति, बुद्धरस्थैस्थमिति । अलुब्ध इत्यकारप्रश्लेषं विनैव पूर्वपाठ र्यादपरिपाकादिभिर्दोषेस्तदापदि प्रतिप्रसयमानमसमञ्जएव लुब्धश्चेदेको न साक्षी अलुब्धस्त्वेकोऽपि समिति , न ह्यापदि शक्तिरस्याविर्भवति । यो हि यापुमान् साक्षीति जीमूतवाहनेनैवं व्याख्यातम् । तत्र त्तेन वा नवौदनः पक्तव्यः सत्यानौ तु पक्तव्य इति लुब्धानां बहूनामप्यसाक्षित्वे एकपदवैयर्थ्यमिति व्यवहार- ताहगेतत्स्यात् (१)। नैष दोष एवमर्थमेवोत्तर श्लोक तत्वे दूषणमुक्तम् । तदप्युत्तरवाक्यशेषत्वादस्य न सम्य- आरभ्यते ।
मेधा. गिति द्रष्टव्यम् ।
+व्यप्र.११६ (२) स्त्रीप्रभृतीनां दुष्टाशयत्वादिदोषरहितानामेव . स्त्रीबालादीनामसाक्षित्वस्य प्रतिप्रसवः ।। साक्षित्वमत्र वेदितव्यम् ।
अप.२१७२. 'स्त्रियाऽप्यसंभवे कार्य बालेन स्थविरेण वा। (३) तदेतत्सर्वं साहसाद्यस्थिरकर्मविषयम् । तत्र प्रश.. शिष्येण बन्धुना वाऽपि दासेन भृतकेन वा ॥ स्तानां दुर्लभत्वात् ।
स्मच.७९ (१) स्त्रियेति लिङ्गव्यत्यय उक्तः। बालेन स्थविरेण बालवृद्धातुराणां च साक्ष्येषु वदतां मुषा। वेति वयोव्यत्ययः। शिष्येणेत्यादिना संबन्धिनःप्रतिप्रसवः। जानीयादस्थिरां वाचमुत्सित्तमनसां तथा ॥ एतच्च प्रदर्शनमेवंविधानां नियमानां व्यभिचाराय। (१) अनुमानानुसारिणी च निश्चयावगतिस्तत्रैवोक्ता तेन ज्ञातिसादृश्ये अपि नाद्रियेते । सुहृद्वैरिदृष्टदोषा- -बालवृद्धेति । एवमन्यत्रापि व्यवहारप्रकरणे न्यायागम दयस्तु नेष्यन्ते । येषां किञ्चिदसत्याभिधानकरणत्वं दृष्टं विवेकः प्रपञ्चनीयः।
विश्व.२०७४ नातिव्यापकं ते न प्रतिप्रसूयन्ते । येषां तु बहुव्यापकं (२) अयमस्यार्थः। नेहात्यन्ताप्राप्त निबद्धभ्रान्तबद्धयो कचिदेव गुणातिशयं चेति व्यभिचरेत्ततः क्वचिदेव बालादयो गृह्यन्ते येनारभ्योऽर्थ उपदिष्टः स्यात् । किन्तु तत्साक्षिणः। उक्तं च--'एकः सहस्त्राल्लभ्येत न सौहार्दान्न ये शक्नुवन्त्यवधारयितुं न चातिस्थिरचेतसस्तेभ्यः अनुशावात् । नार्थसंबन्धतो वाऽपि पुरुषोऽनृतमाचरेत् ' ज्ञायन्ते तेषां वचनमनुमानेन परीश्यम् । यदि संबध्दं इति ।। असंभवेऽन्येषां साक्षिणां स्त्रियाऽपि कार्यम् । किम्? वदन्ति, न च स्खलन्ति, न शङ्कथमानदोषेण केननित्स साक्ष्यमिति पर्वश्लोकादनुषज्यते । शिष्येणेति मौखस्रौव- ङ्गतास्ततः प्रमाणम् । तदाह-तेषां मुषा वदतामस्थिरां संबन्धप्रदर्शनार्थमेतत् । बन्धुनेति (अहार्योत्पत्तिका ?) वाचं जानीयात् । एतदुक्तं भवति । वाचोऽस्थैर्येण यौनसंबन्धप्रतिप्रसवः । सत्यपि संबन्धित्वे यो नाति- मृषात्वं निश्चिनुयात् । तत्र वाचोऽस्थैर्य पदानामितरेतर. प्रत्यासन्न: स गृह्यते । तेन भातृव्यमातुलश्वशुरादयो न मसंगतिः। अस्फुटाऽपरिपूर्णाक्षरत्वं च । एतच्च बाला माक्षिणः । तथाविधे हि बन्धुशब्दो रूढः । दासेनेति दीनामवस्थोपलक्षणार्थम् । ये च वयसा व्याधिना वा वस्वामिसंबन्ध उपलक्ष्यते । न स्वाम्युपाध्यायो याजक- ऽप्यवस्थामियतीं गता यदन्यद् विवक्षन्तोऽन्यदुच्चारयन्ति श्व सर्वविधे विषये साक्षिणः। दासो गर्भदासो भृतको तच्चाव्यक्तं, न ते साक्षिणः । एतत्प्रत्यक्षवेद्यमसाक्षित्ववैतनिकः । ननु चासामर्थ्याद् बालादयः साक्षित्वे निर- कारणम् । अन्यत्तु रागद्वेषधनलोभादि साधारणमनुमा
- नतः परीक्ष्यम् । तच्चोक्तमेव । उसिक्तचेतसः प्रकृत्यै+ प्रथमपादव्याख्यानं ममुवत् , शेषं च मेधावत्।
वोपप्लता अधीरधियः।
मेधा. - (१) मस्मृ८१७०; विश्व.२१७४; व्यमा.३२८; अप.
(३) नन्वस्थिरबुद्धित्वादिकारणावगमे स्त्र्यादीनां २२७२; ब्यक.४९ प्य (वा); स्मृच.७९; पमा.१०१ बन्धु ... सेन (वापि दासेन बन्धुना); स्मृसा.१०३;व्यचि.४५;स्मृचि.
(१) मस्मृ.८७१, विश्व.२०७४ तां मृषा (तानृतम्); ४५ वा (च) : ४७ पू.; व्यत.२१५, चन्द्र.१४२; व्यसौ. व्यमा. ३२८ च (तु); व्यक.४९, स्मृच.८५ व्यमावत् ; ४७; व्यप्र.१२०, व्यम.१७ विता.१६६ भूत (मृत) व्यसौ.४७ स्थिरां (र्थिनां); प्रका.५४ व्यमावत् ; समु.३३ नारदः; सेतु.१२१ प्रका.५१; समु.२९.
व्यमावत्. १ यान. २ न्धत्वे. ३ सवैवि, ४ तानि.
१त्परि. २ स्वमानसम, ३ खल.