________________
२५८
व्यवहारकाण्डम्
व्यपयन्त्यतः स्वाभाविकमस्थैर्य तिष्ठेदेव । यथा आमया-। च पाठे अलुब्धत्वमात्रेणैकस्य साक्षित्वं न वाच्यम् । विनो घृतादिनोत्पन्नेऽप्यग्नेः स्थैर्ये स्वल्पेनापि प्रमादेन पुनः अलुब्धस्यापि स्नेहवैरादिनाऽभिधानसंभवात् । निर्दोषसहजामयावितानुवृत्तिः अतोऽनया शङ्कया गुणवतीष्वपि मात्रपरमलुब्धपदमिति चेन्न, निर्दोषस्य सकलगुणतासु नाश्वासः । यत्तु 'स्त्रियाऽप्यसंभवे कार्यमिति, तत् संपन्नस्यापि उभयानुमतिसत्वेनैव विष्णुप्रभृतिभिर्ग्रहणयत्र तत्क्षणादेव पृच्छयन्ते। यत्रेयमाशङ्का न भवति केन- । प्रतिपादनात् । तस्माद् वृथाऽन्यथापाठकल्पना । अत चिदासां संचलितं मन इति । यत्र तु कालव्यवधानं एव उभयानुमतः एकः साक्षीति विश्वरूपप्रभृतीनां तत्र जीयमानेन कदाचिदनुकूल्यन्ते इति न कचित् व्याख्यानमादरणीयम् । अलुब्धपाठे वा निक्षेपादिवर्णसाक्षिण्यैः । दोषैश्चान्येऽपि ये वृताः । रोगादिभिर्दोषैर्ये विषयं वर्णनीयम् ।
व्यमा.३१९ स्त्रीभ्योऽन्येऽपि पुरुषा वृता आक्रान्ता भूयिष्ठदोषा इत्यर्थः। (४) एकोऽप्यलुब्धः पुमान् । शुच्यः अलुब्धा अपि । के पुनरमी दोषा नाम ? उक्तं च-रागादयः शास्त्रप्रति- दोषैश्चान्येऽपि ये वृताः, अर्थसंबन्धित्वादिभिस्तेऽपि न षिद्धाः शङ्क्यमानव्यभिचारहेतुभावाः। यद्यपि केवलेन बहवः साक्षिणः। एकस्मिन्नलुब्धेऽविपरीतवादिनि सति । स्वशब्देनैवोक्ता दोषाः तथाप्यनुक्तपरिग्रहार्थमिदमपुनरु
मवि. क्तम् । सामान्यविशेषाभिधानं हि सर्वत्र ग्रन्थकारा अनु- (५) एकोऽलुब्ध इत्यत्राकारप्रश्लेषो द्रष्टव्यः । एकोमन्यन्ते । अन्ये त्वकारप्रश्लेषेणालुब्धोऽप्येको न साक्षी किं ऽपि साक्षी लोभादिरहितः स्यात् । अत एव व्यास:---- पुनर्लुब्ध इत्येवमाचक्षते । तथा च द्वयोरभ्यनुज्ञानं 'शुचिक्रियश्च धर्मज्ञः साक्षी यत्रानुभूतवाक् । प्रमाणमेकोभवति । शुच्य इतीकारो दुर्लभो 'वोतो गुणवचनात् ऽपि भवेत् साहसेषु विशेषतः' । मेधातिथिगोविन्दराजाइति विधानात् । कृदिकारादिति केचित्समर्थयन्ते। मेधा. भ्याम् ‘एको लुब्धस्त्वसाक्षी स्यात्' इति पठितं व्याख्यातं
(२) लोभवानेकः साक्षी न भवति । एवं चालुब्धो- च। ऽत्यन्तगुणवान् कस्याञ्चिदवस्थायां एको भवति । (६) एकोऽलुब्धस्तु साक्षी स्यादिति कुल्लूकभधृतस्त्रियश्चास्थिरत्वाच्चापल्यात् बह्वयोऽपि अर्थशौचयुक्ता पाठः । एको लुब्धस्त्वसाक्षी स्यादिति जीमूतवाहनधृत
अपि साक्षिण्यो न भवन्ति, एवं ऋणादानादौ स्वस्थे पाठस्तु न युक्तः, लुब्धश्चेद्वहवोऽप्यसाक्षिणो भवितुमर्हव्यवहारे । आत्ययिके 'तूक्तं स्त्रियाऽप्यसंभवे कार्यमिति। न्तीति एकपदव्यर्थतापत्तः । भवतु वा तत्पाठः । तथापि एवमन्येऽपि अशुच्यादिभिर्दोषैः व्याप्तास्तेऽपि स्वस्थ- एक इत्यनुरोधात् तन्निषेधमुखेनालुब्धस्यैकस्यानुमतिसत्वे व्यवहारे साक्षिणो न भवेयुः।
गोरा. धर्मवित्त्वमन्तरेण साक्षित्वं बोध्यं इत्यर्थतो न विरोधः। । (३) यत्तु मनुवचनं एक इति तदपि लुब्धस्यैक- अत एव विश्वरूपप्रभृतीनां उभयानुमत एक एव स्यासाक्षित्वं बोधयति, न तु तन्निषेधमुखेनालुब्धस्य तस्यो- साक्षीति व्याख्याने धर्मविदिति नोक्तम् । दोषैः स्तेयाभयानुमतिमन्तरेणाऽपि साक्षित्वं ज्ञापयति, पूर्वोक्तवचन- दिभिः।
*व्यत.२१३ जातविरोधात् । तेनायमर्थः- प्रमाणासिद्धेऽलुब्धत्वे उभ- (७) एको लुब्धस्त्वसाक्षीति मेधातिथिनान्याभिमतयानुमतावप्येकः साक्षी न ग्राह्यः । भ्रान्त्याऽन्यतरस्यानु- त्वेनेम पाठमभिप्रेत्य-'अन्ये त्वकारप्रश्लेषेणालुब्धोमतिसंभवे तद्वचनेन निर्णये धर्मविरोधापत्तेः । अत एव ऽप्येको न साक्षी किं पुनर्लुब्ध इत्येवं व्याचक्षते, तदा द्वयोचलुब्धमात्रोपादानमुभयानुमतौ सत्यामपि ग्रहणविरो- रभ्यनज्ञानं भवति। स्त्रियस्त्वलुब्धा बहयोऽपि न साक्ष्याहा: धार्थ, लुब्धपदं च दोषमात्रोपलक्षकम् । बहूनां सदो- किमुताशुचय' इति भणितम् । तत्र अन्ये वित्यस्वरसबीपत्वे उभयानुमतानां ग्रहणं कार्यम् । निर्दोषस्तूभयानु- जमेकस्य प्रागेव निरस्तत्वात् । स्त्रीसाक्ष्यपर्युदासायानुवादे मतिमन्तरेणापि ग्राह्य इत्येतदर्थ त्र्यवराणां विधानम। तु यथोक्तपाठेऽप्युपपत्तेस्तत्र चैकस्यालुब्धस्य पुंस्त्वेन एकोऽप्यलुब्धः साक्षी स्यादित्यनाकरम् । सत्यपि। शेषं गोरागतम् । मच., भाच..ममुगतम् ।... -
* सेतु. व्यतवत् । १ प्रमादे. २ न्यः. ३ ता. ४ देका...
। ४ इदं वाक्यं मुद्रितमेधातिथौ नोपलभ्यते ।