________________
२५४
व्यवहारकाण्डम्
साक्षी च।
व्यउ.४६-४७ । रूढोऽपीत्यर्थः । ईक्षणश्रवणे व्याख्याते । शेषं सुबोधम् । (८) तत्र सभायाम् । भाच.
मेधा. साक्षी दृष्टश्रुतादन्यद् विब्रुवन्नार्यसंसदि। (२) त्वं मे साक्षी स्या इत्येवमनिबध्दोऽपि यत्र अवानरकमभ्येति प्रेत्य स्वर्गाच्च हीयते॥ किञ्चिद् ऋणादानादि पश्येत्, वाक्पारुष्यादि श्रुणुयात्
(१) असत्याभिधाने साक्षिणां फलदर्शनार्थमिदम् । तत्रापि पृष्टः सन् साक्षी यथोपलब्धं कथयेत् । गोरा. दृष्टश्रुतशब्द उपलब्धिपर्याय इत्युक्तम् । तस्मादन्यदनु (३) अनिबद्धोऽनधिकृत: । प्रसङ्गात्तत्रागतः । पलब्धं तच्चेद् ब्रवीति । आर्याः सभ्याः सम्यकारिणः ।
मवि. तेषां संसदि सभायाम् । अवाङ् अधोमुखः, नरकं याम (४) अयं त्वकृतसाक्षी सामान्येन मनुनोक्तः। अस्य. यातनास्थानं गच्छति । प्रेत्य मृत्वा, स्वर्गाच्च हीयते 'ग्रामश्च प्राड्विवाकश्च राजा चेत्यादिना नारदादिभिः भ्रश्यति । यदप्यनेन स्वर्गारोहणिकं कर्म कृतं तदपि षाविध्यमुक्तम् ।
xममु. कोटसाक्ष्यपापस्य गुरुत्वात्प्रतिबध्यते।न तु स्वर्गस्य कर्मणः (५) यत्र विवादपदे ।
+नन्द. पापेनान्येन नाशः । स्वफलविधित्वात् कर्मणामन्यत्र (६) यत्र साक्ष्ये ।
+भाच. प्रायश्चित्तेभ्यः ।
मेधा
साक्षिसङ्ख्या (२) आर्यसंसदि ब्राह्मणसभायाम्। xगोरा. पृष्टोऽपव्ययमानस्तु कृतावस्थो धनैषिणा । (३) विब्रुवन् विशेषेण ब्रुवन् । नरकानुभवान्तेऽपि व्यवरैः साक्षिभिर्भाव्यो नृपब्राह्मणसंनिधौ ॥ सुकृतनाशात् स्वर्गाद्धीयते न स्वर्ग प्राप्नोति । मवि. (१) यः कृतावस्थ आहूतोऽभियुक्तो गृहीतप्रतिभूश्च लेखानिबद्धोऽपि साक्षी भवति
राजसकाशे प्राड्विवाकेनान्यैवी पृच्छयते-किमस्मै धारयत्रानिबद्धोऽपीक्षेत शृणुयाद् वाऽपि किञ्चन। यसि नेति पृष्टः सन्नपव्ययतेऽपहृते ढुवानो धनैषिणा पृष्टस्तत्रापि तब्रूयात् यथादृष्टं यथाश्रुतम् ॥ स्वधनं पूर्वप्रयुक्तमात्मनः साधयितुमिच्छता साक्षिभि
(१) ननु चोक्तं समक्षदर्शनादित्यत्र यथाकथञ्चिदनु- र्भाव्यो विप्रतिपन्नः प्रतिपादयितव्यः । ब्यवरैस्त्रय अवरे भूतवतोऽनियुक्तस्यापि साक्ष्यमस्तीति । तत्र किमनेन यत्रा- येषां तैस्त्र्यवरैः। अवरमपचयातिशयमाह-यद्यत्यन्तं निबध्दोऽपीति । को वा विशेषः ? उच्यते । लेख्यारूढस्य न्यूनास्तदा त्रयः स्युः । अन्यथा त्रिभ्य ऊर्ध्वम् । नृपब्राह्मव्यापारविशेषाद्युक्तं साक्षित्वं न पुनरनारूढस्य । आरोह- संनिधाविति । ननु च तेषामेव यैायः प्रारब्धस्तत्र णस्यानर्थक्यप्रसङ्गाद्दुःसाक्षित्वम् । अत एतामाशङ्का- तत्संनिधान एव साक्षिप्रश्नः प्राप्तः किमनेन नृपब्राह्मणमपनेतुमिदमुच्यते । पूर्वस्तु श्लोको यत्रानुक्ताः साक्षिणः। संनिधाविति । नैवं, प्रमाणपुरुषप्रेषणेनाऽपि साक्षिप्रश्न अयं तु यत्र ससाक्षिक लेख्यम् । अनिबध्दो लेख्यमना- उपपद्यत इति साक्षात्प्रष्टव्य इति पुनर्वचनम् । मेधा.
(२) कृतावस्थः आसेधादिना कृतमवस्थानं यस्य * ममु. मेधागतम् । मच. मेधागतं मविगतं च ।
सः, तथा ।
व्यक.४३ x शेष मेधागतम्।
(३) भाव्यः साधनीयः। त्रित्वादूनसंख्या साक्षिध्व(१) मस्मृ.८७५, व्यक.५९ अवाङ् (आरात्) मभ्ये प्रशस्तेत्यर्थः ।
स्मृच.७६ (मामो); स्मृच.८६; प्रका.५६; समु.३४.
(४) कृतावस्थः कृतपीडः।
भाच. (२) मस्मृ.८७६क.,ख.,प. पुस्तकेषु पृष्टः (दृष्ट:):शुनी. * मच. वाक्यार्थो गोरावत् । - वाक्यार्थो गोरावत् । । ४।६९१बद्धो (युक्तो) तद् (स); व्यक.४२ऽपीक्षे(वीक्ष्ये);व्यत. + शेषं मविगतम् । गोरा., ममु.वाक्यार्थः मेधावत् । २११ निव (निर) ऽपीक्षे(वीक्ष्ये); व्यप्र.१०९, सेतु.११६ ऽपी (१) मस्मृ.८।६०; व्यक.४३ णा (णाम् ); मभा.१३३२ (वी); प्रका.५२ ऽपी (वी) तद् (यद्); समु.३१ प्रकावत्. व्यो ( व्यं) उत्त.; समु.७६ उत्त. व्यसौ.४०, विणा १त्र मुक्तकाः.
(रिव) कात्यायनः; प्रका.४९; समु.२८ स्तु (श्च)...