________________
. साक्षी
२५३
दीनां तादृशा एवान्त्ययोनयः । अन्ते भवा अन्त्याः।। मित्येवमनुक्तेऽपि भवत्येव साक्षी, समक्षदर्शनात्साक्षादनुसा योनिरुत्पत्तिकारणं येषामिति विग्रहः । प्रदर्शनं भवाच्छवणाच्च । समक्षशब्दानुषङ्गः कर्तव्यः। यत्कुत चैतत् ये समाना जातिशिल्पशीलादिभिस्तेषामिहानु- श्चिदे न श्रूयते, ततोऽन्येन तत्परम्पराश्रुतं, तेन परम्पराकानामपि वणिक्कारुकुशीलवादीनां, हेतोः समान- श्रावी न साक्षी । यथैतेनेदमकार्य कृतमिदमस्मै वा त्वात् ।
मेधा. धारयतीति लोकप्रसिद्धयाऽवगतं, न तु प्रमाणतः । तत्र - (२) एतद्दोषविरहे चाण्डालादयोऽपि ग्राह्या इत्येत- समक्षदर्शनं साक्षादनुभवनमर्थविषयम् । ऋणप्रयोगदण्डदर्थ स्त्रीणामित्यादि प्रतिषेधः । सन्तोऽसंभावितदोषाः। पारुष्यादि साक्षादृष्टं चक्षुर्व्यापारण, वाक्पारुष्यं तथे
मवि. दमस्मान्मया गृहीतमित्येवमादिविषयं शब्दश्रवणम् । . (३) स्त्रीणामन्योन्यव्यवहारे ऋणादानादौ स्त्रियः यद्यपि, दृशिरुपलब्धिमात्रवचनः, तथापि वृत्तानुरोधिसाक्षिण्यो भवन्ति । द्विमानां ब्राह्मणक्षत्रियविशां सदृशाः तया श्रोत्रज्ञानं श्रवणं भेदेनोपात्तम् । एतावच्चात्र विवसजातीयाः साक्षिणः स्युः । एवं शुद्राः साधवः शूद्राणां, क्षितम् । प्रमाणतो येनानुभूतं स साक्षी। समक्षशब्दचाण्डालादीनां चाण्डालादयः साक्षिणो भवेयुः । एतच्च ग्रहणं प्रमाणमात्रोपलक्षगार्थम् । तेनानुमानादिनाऽप्यनुसजातीयसाश्यभिधानम् । उक्तलक्षणसजातीयसाक्ष्य- भूतमनुभूतमेव । अत आप्तागमात् श्रुतमप्रत्यक्षमपि संभवे विजातीया अपि- साक्षिणो भवन्ति । अत एव प्रमाणम् । उत्तरस्तु श्लोका?ऽनुवाद एव । सत्यवचनस्य याज्ञवल्क्यः - 'यथाजाति यथावर्ण सर्वे सर्वेषु वा विहितत्वात् । असत्यवादिनो धर्मार्थहानेश्च प्रमाणान्तस्मृताः। १ ममु. रावगतत्वात् । "
मेधा. - (४) उक्तेषु प्रतिप्रसवतया व्यवस्थितिमाह --स्त्रीणा (२) चक्षुह्ये साक्षाद्दर्शनात्, श्रोत्रग्राह्ये च साक्षात् मिति । सन्तो द्विजशुश्रूषादिरताः। मच, श्रवणात् साक्ष्यं सिध्यति । सत्यवचनेन धर्मोत्पादाद्दण्डा(५) स्त्रीणामसाक्षित्वस्य वश्यमाणस्यायमपवादः । भावः ।
गोरा. नन्द. (३) द्वयमपि यदि वादिद्वयसंनिधिः । व्यमा.३१७ साक्षिनिरुक्तिः । सत्योक्तिप्रशंसा ।
(४) श्रवणाद् आप्तवचनसंज्ञानात् । मवि. समक्षदर्शनात्साक्ष्यं श्रवणाच्चैव सिध्यति । (५) साक्षिपदस्य यौगिकत्वमाह-समक्षेति । +मच. तत्र सत्यं ब्रुवन् साक्षी धर्मार्थाभ्यां न हीयते ॥ (६) समक्षदर्शनस्य साक्ष्यहेतुत्वं पाणिनिरपि स्मरति,
(१) ननु च 'अनुभावी तु यः कश्चित्' इत्यनेनोक्त- - 'साक्षाद्र्ष्टरि संज्ञायाम् ' (व्यासू.५।२।९१) इति । तत्तु मेवैतत्कथं चान्यथासिद्धिराशक्यते येनेदमुच्यते दर्शन व्युत्पत्तिमात्रमव्यापकत्वात् । श्रुतसाक्ष्यादीनामपि साक्षिश्रवणाभ्यां साक्ष्य सिद्धिरिति । अत्रोच्यते-साक्षी व्यव त्वव्यवहारविषयत्वात् । अत एव श्रवणादित्युपलक्षण हरिष्यता कर्तव्यः, स्वं मे साक्षी भविष्यसि इत्युक्तम् । तत्र प्रमाणमात्रस्य । विवादविषयप्रमाता साक्षीति विवक्षितम्। य एवमनुक्तः स न प्राप्नोति एवमर्थमिदमुच्यते । यस्तत्र
.... व्यप्र.१०६ संनिहितः कथञ्चिदनुभविता त्वं स्मर्तुमर्हस्यावयोरमुमर्थ- (७) साक्षित्वं च वादि निष्ठविवादविषयतदनुकुल.
__व्यापारान्यतरविषयकसाक्षात्कारवत्त्वम् । तेन चौर्यहिंसा(१) मस्मृ.८७४, मिता.२।६८ पू. व्यमा.३१७ पू. दिजनकव्यापारसाक्षात्कारिण्यपि. साक्षित्वमिति सर्व व्यक.४१ पू., ५६ उत्त.; स्मृच.७५पू.:८५, पमा.९३साक्ष्यं निबन्धाः । सिन्धुपारीयास्तु लाघवाद् विवादविषयसाक्षा(साक्षी) पू. दीक.३८ पू. व्यचि.३५पू. नृप्र.९ पू.; व्यत.
व्याच.३५पू. प्र.९ पू. व्यतः । त्कारित्वमेव तत् । तेन तज्जनकव्यापारसाक्षात्कारवति २११ पू., सवि.१४१पू., पितामहः; व्यसौ.३९ पू.; व्यप्र.
न साक्षित्वमित्याहुः । स च द्विविधः । दृष्टसाक्षी श्रतः १०६ पू.; व्यउ.४७ पू.; विता.१५६ पू., राको.४०१ । पू. सेतु.११५ पू.; प्रका.४८ मक्ष (मक्षं) पू., ५५ उत्त.; * व्यक., व्यत., सेतु. मेधावत् ।+ शेषं मेधावत् । समु.२७ पू., ३३ उत्त,
१ भावात् . २ ऽगतम् । ३ तथापि यबद् वृत्ता.