________________
२५२
व्यवहारकाण्डम्
(८) मौलाः कुलश्रेणीप्रधानभूताः। नन्द. | (२) वर्जयेदिति । सिद्धस्य तु शब्दाभिधानं दण्डाआप्ताः सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः। र्थम्।
गोरा, सर्वधर्मविदोऽलुब्धा विपरीतांस्तु वर्जयेत् ॥ (३) 'क्षत्रविट्शूद्रयोनयः' इत्युक्तत्वात्ततो ब्राह्मण
(१) आप्ता अविसंवादका यथादृष्टार्थवादिनः, येषां परिग्रहार्थ सर्वेषु वर्णेष्वित्यभिधानम् । ममु. लोको विप्रलम्भकत्वं न संभावयति, धर्मानुष्ठानपरा ये । (४) आप्ताः धर्मनिश्चये प्रधानभूताः। *नन्द. ख्याताः । सर्वधर्मविदः श्रोतं स्मार्तमाचारनिरूढं च (५) ब्राह्मणस्य ब्राह्मणाः । क्षत्रियस्य क्षत्रियाः। सर्व धर्म, इह नरकः फलं, इह स्वर्गः, इत्येवं निरवशेष एवमग्रे ।
भाच. जानन्ति, ते ह्यनृताभिधाने नरकं पश्यन्तो विभ्यन्ति ।
___ जातिवर्णभेदेन साक्षिभेदः अलुब्धा उदारसत्वा न स्वल्पं धनं बहु मन्यन्ते । एकै स्त्रीणां साक्ष्यं स्त्रियः कुर्युर्द्विजानां सदृशा द्विजाः। कस्य समस्तानि सर्वाणि विशेषणानि । साक्षिक्रियायां शद्राश्च सन्तः शद्राणामन्त्यानामन्त्ययोनयः४॥ गुणभूतत्वाद्गुणे च साहित्यस्य विवक्षितत्वात् । सर्वेषु
(१) यत्र पुमांसावर्थिप्रत्यर्थिनौ तत्र स्त्रीणां साक्ष्य वर्णेष्विति । न जातिनियमोऽस्तीति उक्तं भवति । यत्पुन- नास्ति । यत्र तु स्त्रिया सह पंसः कार्य स्त्रीणामेव जातिव्यवस्थावचनं तदुपरिष्टाद्वक्ष्यामः । कार्येषु सर्व- चेतरेतर स्वल्पं तत्र भवन्त्येव स्त्रियः साक्षिण्यः । कार्येष्वित्यर्थः । तदेतदुक्तं भवति– सर्वैः कार्यिभिः न चायं नियमः, स्त्रीणां स्त्रिय एव साक्ष्यं कुर्युन सर्वे वर्णा यथासंभवं साक्षिणः कर्तव्याः, कार्येषु ऋणा- पुमांसः । केवलं पुंविषये व्यवहारे कचिदेव स्त्रीणां दानादिषु यथोक्तलक्षणाः । विपरीतांस्तु वर्जयेत् । यद्यपि साक्ष्यं यतोऽस्थिरत्वादिति हेतुरुपात्तः । भवन्ति काश्चन विशिष्वभिहितेष तद्विपरीतानां प्रसङ्ग एव नास्ति स्त्रियो ब्रह्मवादिन्य एव सत्यवादिन्यः स्थिरबुद्धयश्च । तथापि लौकिकोऽयं पर्युदासः । प्रायेण हि लौकिका द्विजानां सदृशा द्विजाः। यःप्रमाणतरो द्विजः स विसदृशं अन्यं विधायान्यं तद्विपरीतं निषेधयन्ति । तथा च शक्यमानप्रमाणभावमपि दिशन् साक्ष्ये न श्रद्धेयभवन्ति बक्तारः। क्रिया हि द्रव्यं विनयति नाद्रव्य- वचनो भवति । यतस्तथाभतेन प्रमाणभूत एव द्रष्टव्यः, मिति । किं चाविसंवादकत्वमिह प्रधानं साक्षिलक्षणं स हि तस्य सदृशः, सदृशानां हि समानं देशः स्थानतच्च न विधिमुखेन शक्यावसानम् । किन्तु विसंवाद- मितरेतरकार्यज्ञत्वं च संभाव्यते । इतरस्य तु तत्प्रदेशकरणाभावमुखेन । न ह्यविसंवादकत्वं प्रत्यक्षदृश्यम् । संनिधिर्यत्नेन साध्यः सदृशत्वौचित्यात्सिद्ध एव । एवं तद्धि यथार्थाभिधानम् । श्रोत्रग्राह्ये च वस्तुनि कुतः हीनस्य हीनगणोऽपि सादृश्याद ग्रहीतव्यो, न तूत्कृष्टप्रत्यक्षो यथार्थनिश्चयः । प्रत्यक्षत्वे हि नैव साक्ष्यवगमोऽ गणो न ग्रहीतव्यः । सादृश्यं जात्या शिल्पादिना वा विष्येत । न च सर्वत्र परोक्षे वस्तुनि शब्दावगम्ये गणेन क्रियया वा श्रताध्ययनादिकया समानशीलतया प्रमाणान्तरसंवादसंभवः । तस्माद्यानि भूयस्त्वेन मिथ्या- च । एतच्च नातिमहति कायें द्रष्टव्यम् । न हि हीन: भिधानकरणतया दृष्टानि तदभावनिश्चयेनाविसंवादकत्व- गणेष प्रत्ययितता निश्चीयते । अन्त्यानां चण्डालश्वपचामनुमीयते । अतस्तत्प्रदर्शनार्थोऽयमुपक्रमो विपरीतांस्तु
* शेषवाक्यार्थः मेधावत्।xगोरा. अशुद्धिसंदेहान्नोद्धृतम् । वर्जयेदिति। ...... मेधा. (१) मस्मृ.८६८; विश्व.२।७३, व्यमा.३२३, अप.
२०६८; व्यक.४५ सदृशा द्विजाः (द्विजसत्तमाः) मनुकात्या(१) मस्मृ.८।६३, ब्यमा.३१७; व्यक.४४; स्मृच.
यनौ स्मृसा.९९ द्राश्च सन्तः (द्राः सन्तश्च); व्यचि.३८ यः ७७; पमा.९४; व्यचि.३८; स्मृचि.४४; नृप्र.१० तु (च)
कुर्युः (यं कुर्यात् ) शेषं स्मृसावत् ; स्मृचि.४५ (-) स्मृसावत् उत्त.; सवि.१३७ धा (ब्धान् ); व्यसौ.४२ धर्म (कर्म);
नृप्र.९ प्रथमपादः; व्यत.२१४; व्यसौ.४३; व्यप्र.१११; व्यप्र.११०० बाल.२०६८:२१८० उत्त.; प्रका.४८; समु.२७. ,
विता.१५५, राको.४०२ प्रथमपादः; बाल.२।६८ व्यकवत १ अन्यविषयेऽन्ये तद् . २ कमिह. ३ न्विष्यते. ४ न। सेतु.१२१ स्मृसावत् ; समु.२८, विव्य.१२. भाव. ५ मीयन्ते.
१ पुस. २ सदृशादू..