________________
साक्षी ..
अर्थज्ञाः साक्ष
यजातीया यद्गुणयुक्ताश्च धनिभिरुत्तमणैर्व्यवहारेषु धन- कारणमस्यासौ क्षत्रयोनिः । क्षत्रजातीय इत्यर्थः । क्षत्राद्वा प्रयोगादिषु कर्तव्यास्तादृशान्वक्ष्यमाणेन कथयिष्यामि। योनिर्जन्मास्येति 'पञ्चमी'ति योगविभागात्समासोऽप्युक्तः। यथा च वाच्यं वक्तव्यं पुष्टैः सद्भिस्तैः 'पूर्वाह्न' इत्यादि अर्थिना यदा उक्तं भवन्त्येते मम साक्षिणः तदा साक्षितमपि प्रकारं वश्यामीति ।
मेधा. कर्मणि योग्या भवन्ति । ये तु स्वयमागत्य साक्ष्यं ददति . (२) यथा-यादृक् शपथादि कृत्वा । ऋतं सत्यम्। न ते साक्षिणः । अनापदि, आपत् साक्ष्यन्तराभाव इति
मवि. केचित् , तदयुक्तम् । विसंवादकत्वमसाक्षित्वे कारणम् । गहिणः पुत्रिणो मौलाः क्षत्रविशद्रयोनयः ।
साक्ष्यमर्हन्ति न ये केचिदनापदि ॥ साक्षिभावा विद्यमानानृताभिधानहेतवोऽर्थसंबन्ध्यादयो (१) कृतदारपरिग्रहा गृहीणः । गृहशब्दो दारेषु वाऽस्यामवस्थायां प्रतिप्रसूयन्ते । किं तर्हि ? येषां वर्तते । ते हि स्वकलत्रपरिभवभयान्न कूटमाचरन्ति । कदाचिदाहूयमानानां धर्मविरोधो भवति श्रोत्रियादीनां, आत्मनि केचित् निरपेक्षा अपि भवन्ति । अन्यदेशान्तर- तेषामविद्यमानेष्वन्येष्वनुभतार्थानामिदं प्रत्यनुज्ञानं न गमनेनात्मानं रक्षयिष्याम, इहैव च क्वचिद् गुप्ता पुनरेनताभिधानसंभावनाहेतुसद्भावेऽप्राप्तप्रमाणभावानाभविष्यामो, धनं मित्रं वाऽर्जयाम इत्यनया बुद्धया मापदि प्रामाण्यम् ।
मेधा. अनृतमपि वदन्ति । कुटुम्बिनस्तु स्वकुटुम्बभयात् व (२) न तु ये केचिहणादानादौ साक्षिणः । तदनवात्मानं न परिरक्षिष्याम इति दूरं कृत्वा, कुटुम्बस्य सा. पेक्षे व्यवहारे वाग्दण्डपारुष्यादौ पुनः साक्षिण उक्तपेक्षतया राजदण्डभयान्नान्यथा प्रवर्तन्ते । पुत्रिण इति। गृहस्थादिव्यतिरिक्ता अपि भवन्ति । *गोरा. पुत्रस्नेहात्पुत्रिणः । अपुत्रदारश्च साक्षिप्रश्नकाले साध्वा- (३) आपदि अनेवम्भूता अपि, ये केचिदिति, चारोऽपि कदाचिन्न संनिहितो भवति । स हि नैकस्मिन् गृहित्वादिगुणशून्या अपि निर्दोषतामात्रेण साक्षित्वमदेशे आस्थानवान् भवति । एवं मौला अपि व्याख्येयाः। हन्ति इत्यर्थः ।
+व्यमा.३१७ मौला जानपदास्तद्देशा भिजनाः । ते हि स्वजनज्ञातिमध्ये (४) मौलाः प्रसिद्धकुलोद्भवाः। व्यक.४४ पापभीरुतया न मिथ्या वदन्ति । मूलं प्रतिष्ठा । सा (५) मौलाः तद्ग्रामे परम्परया निवसन्तः। मवि. येषांमस्ति ते मौलाः । अर्थकथनमेतत् । तद्धितस्तु (६) मौलाः प्रतिष्ठिताः । अर्थज्ञाः साध्यमर्थ समक्ष भवार्थ एव कर्तव्यः । यो हि यत्र भवः सोऽपि तस्या- विदितवन्तः । गृहिण इत्यादिषु पुल्लिङ्गनिर्देशो विवस्तीत्यविरुद्धम् । क्षत्रविट्शद्रयोनयः । न ब्राह्मणः। क्षितः । उपादेयगतत्वात् ।
स्मृच.७५ सर्वदा ह्यस्याध्ययनाध्यापने विहिते, अन्वहं वाऽग्निहोत्र- (७) मूलं पूर्ववृत्तान्तस्तद्विदन्तीति मौलाः । 'तदहोमः । तत्र दूरस्थे राजनि धर्मोपरोधोऽस्य मा भूदित्यसौ धीते तद्वेद' इत्यणिति मदनरत्ने । वक्ष्यमाणयाज्ञवन कर्तव्यतयोपादीयते। यदृच्छयाऽवगतार्थस्तु साक्ष्य- क्यवचनसंवादात्साक्षित्वेनैव पूर्ववृत्तान्तवेदित्वाक्षेपात्तन्तराभावे गरीयसि कार्ये मुख्यतमः स साक्षी । तथा च दर्थकमौलपदानर्थक्यप्रसङ्गाच्च कल्पतरुव्याख्यानमेव 'ब्रूहीति ब्राह्मणं पृच्छेदिति साक्षिप्रश्नो भविष्यति। सम्यक् । रत्नाकरेऽपि मौलाः कुलीना इत्येवं व्याख्यायोनिशब्दः प्रत्येकमभिसंबध्यते । क्षेत्र योनिः उत्पत्ति- तम् । मूलं प्रतिष्ठा सा येषामस्ति ते मौलाः । मेधातिथि* गोरा., ममु. मेधागतम् ।
रपीममर्थमनुमन्यते । प्रतिष्ठान्तरस्य साक्षिलक्षणानु(१) मस्मृ.८।६२ र्थज्ञाः (र्युक्ताः); ब्यमा.३१७ मस्मृ-पयोगात् । पुत्रादिप्रतिष्ठायाः पदान्तरैरेवोपादानात् । वत् ; अप.२०६८; व्यक.४४; मभा.१३।२ लाः (ल्याः);
xव्यप्र.११० स्मृच.७५; पमा.९४ अर्थशाः (प्रवक्तुं); व्यचि.३८ मस्मृ
* वाक्यार्थ: मेधावत् । ममु. गोरावत् । वत् ; स्मृचि.४४ मस्मृवत् ; व्यसौ.४२ मस्मृवत् ; व्यप्र.
+ व्यचि. व्यमागतम् । x शेषं मेधागतम् । ११० मस्मृवत् ; बाल.२।६८ मस्मृवत् ; प्रका.४८ समु.२७. १ सदा. २ अनृतानाम् . ३.अभिधानादिप्रामाण्यपर्य
१ अभि. २ भावा. ३ भावः.४ क्षत्र,-५त्तिः ... |न्तांशो नास्ति ।