SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ २५० व्यवहारकाण्डम् श्रीमू. मानान्तरेण परमार्थे विज्ञाते सति द्रष्टव्यम् । श्रीम. कूटसाक्षिण इति । कपटसाक्षिणः, यमर्थम् , अभत साक्षिद्वैधे बहुत्वगुणाधिक्यायनुसारेण निर्णयः । अनिर्णये वा कुर्युः असत्यमेव कल्पयित्वा ब्रयुः, भूतं वा नाशराजगामि धनम् । येयुः यमर्थ सत्यमेव हीनं कथयेयुः, तद्दशगुणं कल्पितसाक्षिभेदे यतो बहवः शुचयोऽनुमता वा नाशितदशगुणं दण्डं दद्युः । इति मानवाः। श्रीमू. ततो नियच्छेयुः । मध्यं वा गृह्णीयुः । तद् वा बालिश्याद् वा विसंवादयतां चित्रो घात इति द्रव्यं राजा हरेत् । साक्षिणश्चेदभियोगादूनं ब्रूयु- बार्हस्पत्याः। रतिरिक्तस्याभियोक्ता बन्धं दद्यात् । अतिरिक्तं बालिश्याद्वेति । मौाद् , विसंवादयतां विसंवादं । वा ब्रयुस्तदतिरिक्तं राजा हरेत् । बालिश्यादभि- कथयतां, चित्रो, घातः वधः । इति बार्हस्पत्याः। श्रीमू. योक्तुर्वा दुःश्रुतं दुर्लिखितं प्रेताभिनिवेशं वा नेति कौटल्यः । ध्रुवा हि साक्षिणः श्रोतव्याः । समीक्ष्य साक्षिप्रत्ययमेव स्यात् । अशण्वतां चतुर्विंशतिपणो दण्डः, ततोऽर्धमसाक्षिभेद इति । साक्षिणामन्योन्यवचन विसंवादे, ध्रुवाणाम्। यतः यस्मिन् पक्षे, बहवः शुचयः अनुमता वा, तिष्ठ- नेति कौटल्य इति । एतच्च विशेषपरं न तु प्रतिन्तीति शेषः, ततो नियच्छेयुः तं पक्षमाश्रित्य व्यवहारं षेधपरम् । विशेषश्चायं --- यद् ध्रुवसाक्षिण एव साक्षि- . निर्णयेयुः । मध्यं वा गृहीयुः उभयोः पक्षयोः साक्षि- पदे कर्तव्या इति। तदाह - ध्रुवा हि साक्षिणः गुणसाम्ये उभयसमं कमपि प्रकारं गृह्णीयुः । तदसंभवे श्रोतव्या इति । अशृण्वतां श्रवणार्थमाहूतानामनागतानां विसंवादितमर्थ राजा गृह्णीयादित्याह-तद्वा द्रव्यं राजा ध्रुवाणां, चतुर्विंशतिपणो दण्डः। ततोऽर्ध द्वादशपणः, हरेदिति । साक्षिण इति। ते चेदभियुक्तद्रव्याद् ऊनं ब्रूयुः, अध्रुवाणाम् । तत्र ध्रुवाश्चत्वारिंशत्कुलिकाः, तदनन्तर्गता तर्हि अभियोक्ता, अतिरिक्तस्य स्वार्थितस्य, बन्धं पञ्चभाग, । अध्रवाः । दद्यात्, राज्ञे । अतिरिक्तं वा युः अभियोक्त्रर्थितादधिकं साक्षिणो धर्माधिकरणे आनयनीयाः वा साक्षिणश्चेद् युः, तर्हि, तद् अतिरिक्तं राजा हरेत् । देशकालाविदूरस्थान साक्षिणः प्रतिपादयेत् । अत्रापवादमाह-बालिश्यादभियोक्तुर्वेति । अभियोक्तृ- दूरस्थानप्रसारान् वा स्वामिवाक्येन साधयेत् ॥ मौाद् वा, दुःश्रुतं लेखकेनान्यथाश्रुतं, दुर्लिखितं अध्यायान्ते श्लोकमाह- देशकालाविदूरस्थानिति । अन्यथा लिखितं च, समीक्ष्य पर्यालोच्य, प्रेताभिनिवेशं देशतः कालतश्चादुरस्थितान् साक्षिणः प्रतिपादयेत् अर्थी वा बन्धुमरणशोक निमित्तं लेखकचित्तविक्षेपं च, समीक्ष्य, स्वयमेवानीय वादयेत् । दूरस्थान् , अप्रसारान् वा साक्षिप्रत्ययमेव स्यात् साक्षिवाक्याप्तिनिर्णेयमेव ऋणा- समीपस्थानेवाहतानागतान् वा, स्वामिवाक्येन प्राड्विवादानं स्यात् । श्रीमू. काज्ञया, साधयेत् आनाययेत् । विसंवादिसाक्षिदण्डः साक्षिबालिश्येष्वेव पृथगनुयोगे देशकाल कीदृशाः साक्षित्वमईन्ति कार्याणां पूर्वमध्यमोत्तमा दण्डा इत्यौशनसाः। यादृशा धनिभिः कार्या व्यवहारेषु साक्षिणः । साक्षिबालिश्येष्वेव पृथगनुयोग इति । प्रत्येक प्रश्ने तादृशान् संप्रवक्ष्यामि यथा वाच्यमृतं च तैः ।। साक्षिणां मौर्यकृतेषु वचनविसंवादेषु, देशकाल- (१) साक्षिलक्षणोपन्यासः श्लोकः। यादृशाः साक्षिणो कार्याणां विसंवादे इति शेषः, पूर्वमध्यमोत्तमा दण्डाः । -- (१) मस्मृ.८।६१; व्यमा.३१७ ऋतं (मतं); व्यक.४४ यथासंख्पं पूर्वादिसाहसदण्डाः । इति औशनसाः। धनि (अर्थि); स्मृच.७५; पमा.९४ ; व्यचि.३८ व्यकवत् ; स्मृचि.४४; नृप्र.९ यथा...तैः (यथावदनुपूर्वशः); व्यसौ. कूटसाक्षिणो यमर्थमभूतं वा कुयुभूतं वा ४२ व्यकवत् ; व्यप्र.११० म्यकवत् ; बाल.२।६८ व्यकवत् । नाशयेयुस्तद्दशगुणं दण्डं दद्युरिति मानवाः। प्रका.४८; समु.२७. . श्रीम. .मनुः
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy