SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ साक्षी २४९ 'श्रीम. पुरुषाश्च । अन्यत्र स्ववर्गेभ्यः। । इति । व्याख्यात इति शेषः । साक्षिभावानांनाह-प्रतिषिद्धा इति । स्यालादयो वर्णभेदेन साक्षिवचनविधिः ऽष्टौ साक्षिभावे प्रतिषिद्धाः । तत्र अन्वर्थी आर्थिनमनु- ब्राह्मणोदकुम्भाग्निसकाशे साक्षिणः परिगृही तस्तदुपजीवी, न्यङ्गो निहीनाङ्गः, धृतदण्डः राज- यात् । तत्र ब्राह्मणं यात-सत्यं ब्रहीति । राजन्य दण्डितः । शेषाः प्रतीताः । पूर्वे चाव्यवहार्या इत्यादि । | वैश्यं वा-मा तवेष्टापूर्तफलं, कपालहस्तः शत्रुकुलं पूर्वे अव्यवहार्याः पितापुत्राविभक्तभ्रात्रादयो व्यवहारा- | भिक्षार्थी गच्छेरिति । शूद्रं-जन्ममरणान्तरे यद् नहींः पूर्वोक्ताः। अहंवादी साक्षी भवामीति स्वयमागतः। वः पुण्यफलं तद् राजानं गच्छेत् । राज्ञश्च शेषाः प्रतीताः । सर्व एते साक्षित्वे निषिद्धाः । अन्यत्र । किल्बिषं युष्मान् अन्यथावादे । दण्डश्चानुबन्धः । स्ववर्येभ्य इति । स्वस्ववग्यातिरिक्ताः प्रतिषिद्धाति- पश्चादपि ज्ञायेत यथादृष्टश्रुतम् । एकमन्त्राः सत्यरेकिणः सामान्यतः साक्षिणो भवेयुः। श्रीम. | मवहरतेति । हिसादिपु उक्तासाक्षित्वापवादः + अथ साक्ष्यनुयोगविधिमाह-- ब्राह्मणोदकुम्भानिपारुष्यस्तेयसंग्रहणेषु तु वैरिस्यालसहायवर्जाः। सकाश इति । ब्राह्मणान उदकुम्भं आमिं चाग्रे कृत्या, रहस्यव्यवहारेष्वेका स्त्री पुरुष उपश्रोता उपद्रष्टा साक्षिणः, परिगृह्णीयात् विभावयेत् । ब्राह्मणानुयोगमाहवा साक्षी स्याद् राजतापसवर्जम् । तत्र ब्राह्मणमित्यादि । राजन्यं वैश्यं वेति । ब्रयादिति पारुष्यस्तेयसंग्रहणेष्वित्यादि । तुशब्दो विशेषे । संबध्यते । वचनप्रकारः-मा तवेष्टापूर्तफलमिति । पारुष्यादिषु, वैरिस्यालसहायवर्जाः, सर्वे साक्षिणः स्युः। तव यज्ञफलं खातादिकर्मफलं च न सिध्येत् । कपालरहस्यव्यवहारेषु, एका स्त्री, एकः पुरुषः, एक उप- हस्तः भिक्षापात्रपाणिः, शत्रुकुलं शत्रुगृह, भिक्षार्थी सन् , श्रोता साक्षादश्रावितोऽपि समीपस्थितिवशात् श्रुतार्थः, गच्छेः, यद्यनृतं ब्रया इति शेषः । शूद्रानुयोगमाहउपद्रष्टा वा समीपस्थितिवशाद् यदृच्छादृष्टार्थों वा, शूद्रमिति । ब्रूयादितीहापि संबध्यते । वचनप्रकार:साक्षी स्यात् , राजतापसवर्ज राजानं तापसं च वर्ज- जन्ममरणान्तर इति । जन्ममरणयोर्मध्ये, यद् वः, पुण्य. यित्वा । श्रीमू. फलं कृतानां पुण्यकर्मणां फलं, तद् राजानं गच्छेत् , स्वामिनो भृत्यानामृत्विगाचार्याः शिष्याणां राज्ञश्च, यद् जन्ममरणान्तरे किल्विषं पापं, तद् युष्मान् मातापितरौ पुत्राणां चानिग्रहेण साक्ष्यं कुर्यः । गच्छेत् , अन्यथावादे असत्यकथने । दण्डश्च अन्यथातेषामितरे वा । परस्पराभियोगे चैपामुत्तमाः वादनिमित्तः, अनुबन्धः अनुयायी कालान्तरभावी । न परोक्ता दशबन्धं दारवराः पञ्चबन्धम् । इति चान्यथावादनिश्चयो निरुपाय इत्याह- पश्चादपीति । साक्ष्यधिकारः। यथादृष्टश्रुतं सत्यं तदात्वे गृहितं, पश्चादपि कालान्तरेऽपि, — स्वामिन इति । ते, भृत्यानाम् , ऋत्विगाचार्याः ज्ञायेत अस्मद्यत्नादिति शेषः । एकमन्त्राः यूयं सर्वे शिष्याणां, मातापितरौ पुत्राणां च, अनिग्रहेण अबला- संभूय कृतसंमन्त्रणाः भूत्वा, सत्यं परमार्थ, अवहरत कारेण आत्मेच्छयेत्यर्थः, साक्ष्यं साक्षिकर्म कुर्युः । तेषा- उपनयत इति । . श्रीमू. मितरे वेति । तेषां स्वामिनां ऋत्विगाचार्याणां माता- | साक्षिणामनुक्तौ दण्डः पित्रोश्न, इतरे भृत्याः शिष्याः पुत्राश्च, अनिग्रहेण अनवहरतां सप्तरात्रादूर्ध्व द्वादशपणो दण्डः साक्ष्य कुयुः । परस्परेत्यादि । एषां स्वामिभृत्यादीनां त्रिपक्षादूर्ध्वमभियोगं दद्युः। परस्पराभियोगे, उत्तमाः परोक्ताः स्वामिऋत्विगादयः अनवहरतामित्यादि । सत्यावहरणार्थ सप्तरात्रावधिपराजिताश्चेद् , दशबन्धं पराजितधनदशभागं, दद्युः, | यः । तत ऊर्व , अनवहरतां द्वादशपणो दण्डोऽर्थाअवरेभ्यः। अवराः भृत्यादयः, परोक्ताः, पञ्चबन्धं परा- देकैक दिवसस्य । त्रिपक्षादृर्व, अभियोगं अभियोगजितधनपञ्चभागं, दद्युः, उत्तमेभ्यः । इति साक्ष्यधिकार द्रव्यं दद्यः, अर्थाद् दण्डसहितम् । इदं च विधान म्य.का.३२
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy