SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ साक्षी २५५ असाक्षिणः | भृत्याः वक्तुः। मबि. नार्थसंबन्धिनो नाप्ता न सहाया न वैरिणः। (४) अर्थसंबन्धिनः विप्रतिपद्यमानार्थस्य संबन्धिनः । न दृष्टदोषाः कर्तव्या न व्याध्यार्ता न दूषिताः॥ आप्तास्तु कात्यायनेन दर्शिताः। स्मृच.७७ (१) तानि इमानि संभाव्यमान मिथ्याभिधानकरण- (५) अत्र सर्वैर्विशेषणैरसत्यसंभाषणविस्मरणादिकमत्वेन पठ्यन्ते । तत्रार्थसंबन्धिन उत्तमर्णाधमर्णाद्याः । साक्ष्य निमित्तमुपलक्ष्यते । अत एव वृद्धविकलेन्द्रियउत्तमर्णा ह्यधमर्णवचनेन पराजीयमानास्तदानीमेव विकर्मकृत्तस्करादीनां गोवृषन्यायेन पुनरुपादानम् । रोषावेशतः स्तम्भयन्ति धनं प्रत्यादातुमधमर्णम् , अतो xव्यप्र.११७ ऽसौ संनिहितधनत्वाच्चित्तमनुवर्तमानःशक्यते । तस्मा- न साक्षी नृपतिः कार्यो न कारुककुशीलवौ । दसौ न साक्षी। उत्तमोऽपि निर्धनेऽधमणे व्यवहार- न श्रोत्रियो न लिङ्गस्थोन सङ्गेभ्यो विनिर्गतः॥ जयाच्च धनप्राप्तौ मह्यमयं प्रतिदास्यतीत्यनया बुद्धया (१) त्वं मे साक्षी भविष्यसीति व्यवहारकृता धनकदाचित्तत्पक्षानुगुणं वक्तीति सोऽप्यसाक्षी। विसर्गादिकाले साक्षित्वे नृपति ध्येषितव्यः । तस्य हि ... अथवाऽर्थः प्रयोजनम् । यस्य साक्षिणो विवादिभ्यां साक्ष्यं ददतः पक्षपातमाशङ्करन् । प्रभुत्वाद्वा ददतोऽन्यकिञ्चित्प्रयोजनं साध्यं, तेन वा तयोः स उपकारगन्धान्न तरस्य कार्यनाशः । न च साक्षिधर्मेण प्रष्टुं युज्यते । साक्षी । यो वा व्यवहारगतेनार्थेन समानफल इत्येवं- तद्देशवासी च यद्यपि लेखादिना संवादयेत्तथाऽपि प्रकारा अर्थसंबन्धिनः । आप्ता मैत्रंबान्धविकया कार्या- साक्षिधर्म सर्व न कुर्यादिति तद्देशवासिनो राज्ञः समानभ्यन्तराः पितृव्यमातुलादयः । सहायाः प्रतिभूप्रभृतयः। करणप्रतिषेधः । वैरिणः प्रसिद्धाः । दृष्टदोषा अन्यत्र कृतकौटसाक्ष्याः, कारुकादीनां स्वकार्योंपरोधशङ्कया। संगत्या च ते अन्यद्वा प्रतिषिद्धमाचरितवन्तः । व्याध्यात रोग- जीवन्ति । स्वभावश्चैष जानपदानां यत्स्वयं निश्चितपीडिताः, न पुनरीषद्रोगिण इत्यार्तग्रहणम् । पीडितस्य वन्तोऽपि 'जीवयामहे वयमिति जिताः साक्षिकाहि क्रोधविस्मृत्यादयो मिथ्यावचने संभाव्यन्ते । दषिताः दिभ्यो रुष्यन्ति । ततश्च सार्वलौकिकी संगतिः कारुकापातकिनोऽभ्यस्तोपपातकाश्च । दृष्टदोषग्रहणं तु तेषा- दीनामुच्छिद्यते । किञ्च प्रकृतिपरिलघुत्वात्तेषां वृत्तयश्चलमेवं कृतनिग्रहाणां परिग्रहार्थम् । ते हि राजभिधतदण्ड- यितुमपि शक्यन्ते । तथा च पक्षपातं भजेरन् । ग्राहितविनयत्वान्न संप्रति दूषिता भवन्ति । मेधा. यस्य तु साक्षित्वे कर्तव्यता प्रतिषिध्यते, राजवन्न पुनर (२) साक्षिणो भयलोभरागद्वेषस्मृतिभ्रंशादिनाऽन्य- प्रत्ययितता । न हि श्रोत्रियत्वं प्रामाण्यं विहन्ति जनयथाभिधानाशङ्कायां न कार्याः । ऋणाद्यर्थसंबन्धिमित्र- त्येष विशेषतः । न हि श्रोत्रियत्वं विसंवादहेतुतयोपवैरिकृतकौटसाक्ष्यव्याधिमूच्छितमहापातकादिदृषिता न लब्धमेवमुत्तरत्रापि । कारुकाः शिल्पोपजीविनः सूपकाराकार्याः। xगोरा. यस्कारादयः । कुशीलवाः नटनर्तकगायनाद्याः। श्रोत्रियो (३) अर्थसंबन्धिनस्तजयफलभागिनः । आप्ताः ____ * शेषं गोरागतम्। स्निग्धाः स्वस्य परस्य वा असाधारण्येन । सहायाः x पदार्थो मेधावत्। (१) मस्मृ.८६५; व्यक.४६ लिङ्गस्थो (लिङ्गी स्यात् ) मच., नन्द., भाच. पदार्थो मेधावत् । xममु. गोराबत् । विनिर्गतः (निवर्तकः); स्मृच.७७ सङ्गे (सङ्घ); पमा.९७ न (१) मस्मृ.८।६४; व्यमा.३२४ नार्थ (नात्म) न दृष्ट लि (विलि);स्मृसा.१०० साक्षी ... कार्यो (कार्यो नृपतिः साक्षी) (अदृष्ट); व्यक.४५, मभा.१३।३ पृ.; स्मृच. ७७; पमा. कारुककुशीलवौ (च कारकुशीलवाः) पृ.; व्यचि.३७ साक्षी ९६; व्यचि.४२; स्मृचि.४६; नृप्र.१०, सवि.१३८, (कार्यो) कार्यो (साक्षी) रुक (रुन) वौ (वाः) पृ.; स्मृचि. व्यसौ.४३; व्यप्र.१.१६, बाल.२।८० प्रका.४९ । ४६; नृप्र.१०; सवि.१३९ कार (कामु) वौ (वाः) निर्ग बृहस्पतिः; समु.२८. (वर्जि); व्यसौ.४४ कारुक (च कारु); व्यप्र.११६; बाल. १ वेशवशिताः. २ तौ. ३ मित्रबान्ध. ४ भिवृत्तिदण्ड. २१८०; प्रका.४९-५० बृहस्पतिः; समु.२८ साक्षी (साक्ष्ये).
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy