________________
२४२
व्यवहारकाण्डम्
अनृतवदनदण्डविधिः
| एनो गच्छति कर्तारं यत्र निन्द्यो ह निन्द्यते ।। अनृते राजा दण्डं प्रणयेत् ।
राज्ञा सम्यक् परीक्षा कर्तव्येति श्लोकद्वयस्य तात्पसाक्षिणाऽनृतमुक्तमिति प्रतिपन्ने राजा दण्डं प्रणयेत् ।। र्यार्थः । इतरथा, अधर्मस्य कृतस्य पाद एव तत्कर्तारं अत्र मनु:-'यस्य दृश्येत सप्ताहादुक्तसाक्ष्यस्य साक्षिणः। गच्छेत् । इतरे त्रयः पादाः साक्षिसभासद्राजगा इत्युरोगोऽग्निर्शातिमरणं दाप्यो दण्डं च तत्समम् ॥ उ. क्तम्। सम्यक् परीक्ष्य दुष्टनिग्रहः परीक्षकाणां पापप्रमोचसत्यानृतोक्तिफलम् नार्थ इति द्वितीय श्लोकार्थः ।
बौवि. नरकश्चात्राधिकः साम्पराये।
साक्षिप्रश्नविधिः न केवलमसत्यवचने राजदण्डः । किं तर्हि ? नरक साक्षिणं त्वेवमुद्दिष्टं यत्नात्पृच्छेद्विचक्षणः । . इति । साम्परायः परलोकः, तत्र नरकश्च भवति । न अर्थिना निर्दिष्टान् साक्षिण एवं पृच्छेदिति पदातु, 'राजभिर्धतदण्डास्तु कृत्वा पापानि मानवाः । न्वयः ।
बौवि. निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ इत्य
साक्षिणोऽनृतवचने दोषः स्यायं विषय इति ।
यो रात्रिमजनिष्ठास्त्वं यां च रात्रिं मरिष्यसि । सत्ये स्वर्गः सर्वभूतप्रशंसा च ।
एतयोरन्तरा यत्ते सुकृतं सुकृतं भवेत् । .. सत्य उक्ते स्वर्गो भवति । सर्वाणि च भूतान्येनं तत्सर्व राजगामि स्यादनृतं ब्रुवतस्तव ।। प्रशंसन्ति अपि देवाः।
सुकृतं धर्मः । स च सुष्टु कृतः यथाविध्यनुष्ठितः । बौधायन:
यमनृतेन पराजयसि ( से ?') तगामी त्वदीयो धर्म साक्षिणा किं किमर्थ च वक्तव्यम् । इति ।
. बौवि. लोकसंग्रहणार्थ यथादृष्टं यथाश्रुतं साक्षी ब्रूयात्। त्रीनेव च पितॄन् हन्ति त्रीनेव च पितामहान् । द्वयोः परस्परविप्रतिपत्तौ ज्ञातमर्थ साक्षिभिर्भावयेत् । अनृतवदनमात्रे एष दोषः ।
बौवि. महाजनपरिग्रहाथै तत्र साक्षी यथादृष्टं निरपेक्षप्रमाणेना- जातानजातांश्च साक्षी साक्ष्यं मृषा वदन् । ऽवगतं यथाश्रुतमाप्तवाक्यादवगतं तथैव ब्रूयात् । बौवि. | (१) आत्मना सह जातानां सप्तमत्वम् । व्यचि.५० कीदृशाः साक्षिणः कीदृशाश्चासाक्षिणः
(२) साक्ष्यन्ते तु सप्तेति । स आत्मनः पूर्वापरान् सप्त चत्वारो वर्णाः पुत्रिणः साक्षिणः स्युरन्यत्र ।
सप्त हन्तीत्यर्थः। अधर्मप्रवणचित्तानां मत्या आत्मीयश्रोत्रियराजन्यप्रव्रजितमानुष्यहीनेभ्यः ।
वंश्यहननोपाये वैराग्यं भवति इत्येवं सान्त्वनम्। बौवि. मानुष्यहीनो बन्धुहीनः। एते श्रोत्रियराजन्यप्रव्रजिताः
बौधायनाः; दवि.१७ व्यकवत्, 'राजे' त्यायशो नास्ति, मनुवचनादसाक्षिणः।
बौवि.
नारदहारीतबौधायनाः; व्यत.२०० गच्छति साक्षिणम् (साक्षि___ साक्ष्यादिभिर्धर्म एव वक्तव्यः
णमृच्छति) नाश्च (नास्तु) यत्र निन्यो ह निन्यते (निन्दाहों यत्र पादोऽधर्मस्य कर्तारं पादो गच्छति साक्षिणम् । निन्यते) मनुनारदमौधायनहारीताः; सेतु.९६ व्यतवत्, मनुपादः सभासदः सर्वान् पादो राजानमृच्छति ॥ नारदबौधायनहारीताः. राजा भवत्यनेनाश्च मुच्यन्ते च सभासदः। (१) बौध. १।१०।३२. (१) आध.२२२९८ हिध.२१२०.(२) आध.२।२९।९;
(२) बौध. १।१०।३२-३३. हिध.२।२०. (३) आध.२।२९।१०; हिध.२।२०. (४)
(३) बौध.१।१०३४व्यक.५३; ब्यचि.४९; व्यसौ. बौध.१।१०।२९; व्यक.५६ (लोकप्रतिग्रहार्थ यथादृष्टं श्रुतं ५१ व्यप्र.१२८ च पिता (प्रपिता); विता.१७२ व्यप्रवत् . साक्ष्यं ब्रूयुः); व्यसौ.५२ व्यकवत् . (५) बौध.१।१०।३७. । (४) बौध.११०३४; व्यक.५३ वदन् (ब्रुवन् ); व्यचि.
(६) बौध.१।१०।३०-३१, व्यक.१५ गच्छति साक्षिणम् ५० व्यसौ.५१ साक्षी साक्ष्यं (साक्ष्यं साक्षी); व्यप्र.१२८ (साक्षिणमृच्छति), 'राजे'त्यायशो नास्ति, मनुनारदहारीत- व्यकवतः विता.१७२ व्यकवत् .