SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ साक्षी --- २४१ प्रमाणेन दण्डश्च भवति । अर्थप्रयोजनापेक्षया परिग्रह- (१) यदि त्वनृतवचनेन पापीयसः पापवत्तरस्य विशेषापेक्षया च समस्तव्यस्तपरिकल्पनार्थश्चकारः । परपीडारतस्य जीवनं भवति तदा न तु न दोषः । अधिकारादेव सिद्धे साक्षिग्रहणं स एव याप्यो दण्ड्यश्च । अपि तु दोष एवेति । ..... . गौमि. सभ्यादयो दण्ड्या एवेति । मभा. (२) तुशब्दो विशेषार्थः एतज्ज्ञापयति अवश्यम्भाव्यसाक्षिणोऽनृतवचनदोषापवादः नृतवचने दोषः, तथापि तु वधनिमित्तात् सत्यादनृतनौनृतवचने दोषो जीवनं चेत्तदधीनम्।। मेव विशिष्टमल्पतरदोषत्वादिति । तथा च मनु: (१) अदोषवचनं चाल्पदोषाभिप्रायं प्रायश्चित्त- 'शूद्रविक्षत्रविप्राणां यत्रोक्तार्थे. भवेद्वधः । तत्र विधानसामर्थात् द्रष्टव्यम् । विश्व.२१८५ वक्तव्यमनृतं तद्धि तत्र विशिष्यते' इति ॥ यदेवं (२) यदा सत्यवचनात् परस्परवधोऽनृतवदने तु । मन्येत-जीवन्नप्ययं पापकर्मरतिरेव भवति स्तेयायेव तदधीनमनृतवचन निबन्धनंमन्यस्य जीवनं भवति न करोतीति तदा सत्यमेव वक्तव्यमित्यभिप्रायः । पापीयस वधः, तत्रानृतवचने न पूर्वोक्तो दोष इति । अत्र इत्यातिशायनिकप्रत्ययनिर्देशः । परपीडाकर्तर्येव सत्यं याज्ञवल्क्यः —'वर्णिनां हि वधो यत्र तत्र साक्ष्यनृतं वक्तव्यं, न विहिताकरणमात्रे प्रतिषिद्धकरणमात्रे वेति । वदेत् । तत्पावनाय निर्वाप्यश्चरुः सारस्वतो द्विजैः मभा. इति ॥ . गौमि. सर्वधर्मेभ्यो गरीयः प्राड्विवाके सत्यवचनम् । (३) 'साक्षिधर्मे विशेषेणे त्यादिभिर्वचनैवैदधिकपात आपस्तम्बः । कमुक्तं तदत्र नास्तीति । स्मृच.८९ साक्षी कद। कुत्र कथं च वदेत् (४) पापीयसस्तु क्षत्रियादेर्वधप्रसक्तावपि नोभया- पुण्याहे प्रातरमाविद्धेऽपामन्ते राजवत्युभयतः भ्यनुज्ञेत्याह गौतमः - नानृतेति । व्यप्र.१३९ समाख्याप्य सर्वानुमते मुख्यः सत्यं प्रतं ब्रूयात (५) महाभारते, 'न नर्मयुक्तं वचनं हिनस्ति पुण्याहो देवनक्षत्रम् । प्रातमध्याह्वादिषु । अमान स्त्रीषु राजन्न विवाहकाले । प्राणात्यये सर्वधनापहारे विद्धे अभिमिध्वा तत्समीपे । अपामन्ते उदकम्पनिधाय पञ्चामृतान्याहुरपातकानि' ॥ सेतु.१२३ तत्समीपे । राजवति राजाधि िते सदसि । राजग्रहणं अनृतवचनदोषापवादप्रतिप्रसवः प्राविवाकादेपलक्षणम् । उभयतः उभयोरर्थिप्रत्यर्थिनोः नं तु पापीयसो जीबनम् । समाख्याप्य किमहं युवयोः प्रमाणभूतः साक्षात्यात्मानं | ख्यापयित्वा । यदि वा उभयतः उभयोरपि पक्षयोः + अत्रत्वं मेधातिथिव्याख्यानं 'शूद्रविक्षत्रे' ति (मस्मृ. सत्यवचने च असत्यवचने च साक्षिणो यद् भावि फल ८।१०४) श्लोके द्रष्टव्यम् । * मभा. गौमिवत् । तत्, 'सत्यं बृह्यनृतं त्यक्त्वा सत्येन वर्गमेष्यसि । अनृ(१) गौध.१३।२४ विश्व.२८५; मेधा.८।१०४ वचने तेन महाघोरं नरकं प्रतिपत्स्यसे ।। इत्यादिना प्रकारेण (बदने) चेत्तद (चैतद ); अप.२१८३ जीवनं (जीवितं); व्यक. समाख्याप्य प्राविवाकादिभिः पृष्ट इति शेषः । सर्वा५९ मभा., गौमि.१३२४; मवि.८।१०४; स्मृच. नुमते अर्थिप्रत्यर्थिनोः सभ्यानां चानुमतौ सत्यां सभ्यो ८९; ममु.८।१०४ वचने (वदने) षो +(यत्); दीक.. ३९ जीवनं चेत्तदधीनम् (जीवितं तदधीनं चेत् ); व्यचि.५६ । मुख्यः साक्षिगुणैरुपेतो दोषैश्च वर्जितः साक्षी प्रश्नं पृष्टषो+ (अस्ति); व्यत.२१५, व्यसौ.५६ वीभि.२।८३ जीवनं मर्थ सत्यं यथा आत्मना ज्ञातं तथा ब्रूयात् । उ. चेत् तदधीनम् (अस्ति जीवनं तदधीनं चेत् ); व्यप्र.१३९ व्याख्यानं स्थलादिनिर्देशश्च सभाप्रकरणे (पृ.२५) द्रष्टव्यः। वनं (वतः); विता. १९१ तव (ते व) षो+(अस्ति); सेतु. ८१०४, दीक.३९; व्यचि.५६, व्यत.२१५, व्यसो. १२३; प्रका.५८; समु.३६. ५६ वीमि.२।८३, व्यप्र.१३९, विता.१९१७ सेतु.१२३. (२) गौध.१३।२५; गोरा.८.१०४;अप.२१८३; व्यक. (१) आध.२।२९७ हिंध.२।२० (प्रातर्०) ख्याप्य ५९; मभा. गौमि.१०२५, मवि.८।१०४; ममु. (ख्यानः). न्य, का. ३१ A . स .१९. . .
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy