________________
व्यवहारकाण्डम्
गोऽश्वपुरुषभूमिषु दशगुणोत्तरान् ।
अप्सु मैथुनसंयोगे च । (१) उक्तानामुत्तरं दशगुणान् दशगुणोत्तरान् । अप्सु कूपाद्याधारावस्थितासु । मैथुनसंयोगे च परगवादि विषयेऽनृते साक्षी पूर्वोक्तादशगुणोत्तरं तत्तद्वध- स्त्रीगमनादावित्यर्थः । संयोगग्रहणात् कन्यालक्षणादायुक्तदोषो भवति । एतदुक्तं भवति-गवानृते साक्षिणो वपि । चकारः अब्ग्रहणं मैथुनविशेषणं मा भूदित्येवगोशतहननदोषः । अश्वानृतेऽश्वसहस्रहननदोषः । पुरुषा- मर्थः । भूमिवद्दोषः । एवं च हरणेऽपि नरको द्रष्टव्यः। नृतेऽयुतपुरुषहननदोषः । भूम्यनृते यस्य सा भूमिस्त
मभा. जातीयानां लक्षहननदोष इति । ‘पञ्च पश्वनृते हन्ति पशुवन्मधुसर्पिषोः । दश हन्ति गवानृते । शतमश्वानृते हन्ति सहस्रं पुरुषा- मधुसर्पिविषयेऽनृते क्षुद्रपशुवद्दोषः । *गौमि. नृते । इत्येतत्तु अत्यन्तक्षुद्रपश्वादिविषयम् । गौमि. गोवद्वस्त्रहिरण्यधान्यब्रह्मसु ।
(२) 'पञ्च पश्वनृते' इत्यादि यदुक्तं स्मृत्यन्तरे ब्रह्म वेदः । वस्त्रादिविषयेऽनृते गोवद्दोषः । अधीत्य तत्परिग्रह विशेषापेक्षया प्रयोजनापेक्षया वा द्रष्टव्यम् । 'नास्मान्मयाऽधीतमि'त्यादि ब्रह्मानृतम् । *गौमि.
. यानेष्वश्ववत् । - सेव वा भूमौ ।
हस्तिशकटशिबिकादीनि यानानि, तद्विषयेऽनृतेऽश्व(१) यदि वा भूमिविषयेऽनृते सर्वमेव मनुष्यजातं वद्दोषः। अन्ये तु 'क्षुद्रपश्वनृत' इत्यारभ्य साक्षिश्रावणे हन्ति । ग्रामदेशादिमहाभूमिविषयो विकल्पः। गौमि. योजयन्ति । क्षुद्रपश्वनृते साक्षिणो दशपशुहनन। (२) भूमिविषये शतसहस्रं सर्वे वा मनुष्यजातम् । दोषः । तस्मात् त्वया सत्यमेव वक्तव्यमिति साक्षी कृताकृतक्षेत्रभेदेन विकल्पो द्रष्टव्यः। मभा. श्रावयितव्य इति । एवं सर्वत्रोपरिष्टादपि । गौमि. हरणे नरकः ।
(२) केचिदन्यथा व्याचक्षते पशुवन्मधुसर्पिषोरित्या(१) प्रासङ्गिकमिदम् । भूमेरिति विपरिणामेन रभ्य पश्वनृतवद्दोषः मधुसर्पिषोर्हरणे। वस्त्रादिहरणे च संबन्धः । भूमेहरणे नरको भवति । कालान्तरावधिः । गोवद्दोषः। तत्र ब्रह्मशब्देन वेदाङ्गानि, लिखितानि शास्त्रान्तरावसेयः।
पुस्तकान्याहुः । यानहरणे चाश्वानृततुल्यो दोष इति । (२) अविशेषात् आ कल्पाद् भवति । दोषवचन
xमभा. प्रसङ्गेनैतदुक्तम् ।
मभा.
मिथ्यावचने साक्षिदण्डः भूमिवदप्सु।
मिथ्यावचने याप्यो दण्ड्यश्च साक्षी। अब्विषयेऽनृते भूमिवल्लक्षहननदोषो हरणे नरक इति (१) एवमदृष्टविषये दोषमुक्त्वा दृष्टविषये साक्षिणो च समानम् । अप्शब्देन कूपतडागादिरुपलक्षितः। दण्डमाह-मिथ्येति । मिथ्यावचने दृष्टे साक्षी याप्यो
, गौमि. गर्यः सर्वैरयमसंव्यवहार्य इति, दण्डयश्च राज्ञा । गौमि. 'मैथुनसंयोगे च।
(२) यदि त्वेवमपि दोषे उक्ते साक्ष्यनृतमेव वक्ति ततः मैथुनसंयुक्ते चानृते परदारानसौ गच्छतीत्यादौ, मिथ्येति । अनृत उक्ते याप्यः गर्यः सर्वलोकसमक्षं संव्यवभूमिवदिति चकाराद् गम्यते ।
गौमि. हारविच्छेदनार्थम् । पुरुषशक्त्यादिविज्ञानात्. तन्मूल्य[ 'भूमिवदप्सु' 'मैथुनसंयोगे च' इति सूत्रद्वयस्थाने
* ममा. गौमिवत् । x शेषं गौमिगतम् । मस्करिणाऽन्यथैव पठितम् । तद्यथा]
(१) गौध.१३।१९;मभा. (२) गौध.१३।२०; मभाः ; (१) गौध.१३।१६; मभा.; गौमि.१३।१५. गौमि.१३।२०. (३) गोध.१३।२१, मभा; गौमि.१३॥ (२) गांध.१३।१७ मभा.; गौमि.१३।१६... २१. (४) गोध.१३।२२; मभा. गौमि.१३१२२. (३) गौध.१३।१८ मभा. गौमि.१३।१७. . (५) गौध.१३।२३; मभा. गौमि.१३।२३ स्मृच. (४) गौमि. १३।१८. (५) गौमि. १३६१९. । ९२; प्रका.६० समु.३८.